Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं श्रीमते योगप्रभासीनाय नमः ।
ओं मन्त्रवेत्रे नमः ।
ओं त्रिलोकधृते नमः ।
ओं श्रवणेश्रावणेशुक्लसम्भूताय नमः ।
ओं गर्भवैष्णवाय नमः ।
ओं भृग्वादिमुनिपुत्राय नमः ।
ओं त्रिलोकात्मने नमः ।
ओं परात्पराय नमः ।
ओं परञ्ज्योतिस्वरूपात्मने नमः । ९
ओं सर्वात्मने नमः ।
ओं सर्वशास्त्रभृते नमः ।
ओं योगिपुङ्गवसंस्तुत्यस्फुटपादसरोरूहाय नमः ।
ओं वेदान्तवेदपुरुषाय नमः ।
ओं वेदाङ्गाय नमः ।
ओं वेदसारविदे नमः ।
ओं सूर्येन्दुनयनद्वन्द्वाय नमः ।
ओं स्वयम्भुवे नमः ।
ओं आदिवैष्णवाय नमः । १८
ओं आर्तलोकमनःपद्मरञ्जितभ्रमराह्वयाय नमः ।
ओं राजीवलोचनाय नमः ।
ओं शौरिणे नमः ।
ओं सुन्दराय नमः ।
ओं पुरुषोत्तमाय नमः ।
ओं समाराधनदीक्षाय नमः ।
ओं स्थापकाय नमः ।
ओं स्थानिकार्चकाय नमः ।
ओं आचार्याय नमः । २७
ओं त्रिजगज्जेत्रे नमः ।
ओं जगन्नाथाय नमः ।
ओं जनार्दनाय नमः ।
ओं शतकोटिसहस्रांशुतेजोवद्दिव्यविग्रहाय नमः ।
ओं भोक्त्रे नमः ।
ओं गोप्त्रे नमः ।
ओं अमरेन्द्राय नमः ।
ओं सुमेधाय नमः ।
ओं धर्मवर्धनाय नमः । ३६
ओं क्षेत्रज्ञाय नमः ।
ओं पुण्डरीकाक्षाय नमः ।
ओं श्रेष्ठाय नमः ।
ओं गम्भीरसद्गुणाय नमः ।
ओं जितेन्द्रियाय नमः ।
ओं सुप्रसादाय नमः ।
ओं अप्रमेयप्रकाशनाय नमः ।
ओं धृक्कराब्जाय नमः ।
ओं रमापुत्राय नमः । ४५
ओं मृगचर्माम्बराय नमः ।
ओं अच्युताय नमः ।
ओं पद्मोद्भवाग्रजाय नमः ।
ओं मुख्याय नमः ।
ओं धृतदण्डकमण्डलवे नमः ।
ओं वैखानसागमनिधये नमः ।
ओं नैकरूपाय नमः ।
ओं निरञ्जनाय नमः ।
ओं गर्भचक्राङ्कनधराय नमः । ५४
ओं शुचये नमः ।
ओं साधवे नमः ।
ओं प्रतापनाय नमः ।
ओं योगब्रह्मणे नमः ।
ओं परब्रह्मणे नमः ।
ओं निरामयतपोनिधये नमः ।
ओं माधवाङ्घ्रिसरोजातपूजार्हश्रीचतुर्भुजाय नमः ।
ओं अनघाय नमः ।
ओं भगवते नमः । ६३
ओं विष्णवे नमः ।
ओं विजयाय नमः ।
ओं नित्यसद्गुणाय नमः ।
ओं विराण्मानसपुत्राय नमः ।
ओं चक्रशङ्खधराय नमः ।
ओं क्रोधघ्ने नमः ।
ओं शत्रुघ्ने नमः ।
ओं दृश्याय नमः ।
ओं ब्रह्मरूपार्तवत्सलाय नमः । ७२
ओं कामघ्ने नमः ।
ओं धर्मभृते नमः ।
ओं धर्मिणे नमः ।
ओं विशिष्टाय नमः ।
ओं शाश्वताय नमः ।
ओं शिवाय नमः ।
ओं अव्ययाय नमः ।
ओं सर्वदेवेशाय नमः ।
ओं अचिन्त्याय नमः । ८१
ओं भयनाशनाय नमः ।
ओं योगीन्द्राय नमः ।
ओं योगपुरुषाय नमः ।
ओं आदिदेवाय नमः ।
ओं महामनसे नमः ।
ओं वैखानसमुनिश्रेष्ठाय नमः ।
ओं निधिभृते नमः ।
ओं काञ्चनाम्बराय नमः ।
ओं नियमाय नमः । ९०
ओं सात्त्विकायश्रीदाय नमः ।
ओं तारकाय नमः ।
ओं शोकनाशनाय नमः ।
ओं अर्चनाक्षमयोगीशाय नमः ।
ओं श्रीधरार्चिषे नमः ।
ओं शुभाय नमः ।
ओं महते नमः ।
ओं मुक्तिदाय नमः ।
ओं परमैकान्ताय नमः । ९९
ओं श्रीनिधये नमः ।
ओं श्रीकराय नमः ।
ओं रुचये नमः ।
ओं चन्द्रिकाचन्द्रधवलमन्दहासयुताननाय नमः ।
ओं सुखव्याप्ताय नमः ।
ओं विखनसाय नमः ।
ओं विखनोमुनिपुङ्गवाय नमः ।
ओं दयालवे नमः ।
ओं सत्यभाषाय नमः । १०८
ओं सुमूर्तये नमः ।
ओं दिव्यमूर्तिमते नमः । ११०
इति श्री विखनसाष्टोत्तरशतनामावली ।
इतर श्री विखनस स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.