Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नमामि वरदां देवीं सुमुखीं सर्वसिद्धिदाम् ।
सूर्यकोटिनिभां देवीं वह्निरूपां व्यवस्थिताम् ॥ १ ॥
रक्तवस्त्र नितम्बां च रक्तमाल्योपशोभिताम् ।
गुञ्जाहारस्तनाढ्यान्तां परं ज्योति स्वरूपिणीम् ॥ २ ॥
मारणं मोहनं वश्यं स्तम्भनाकर्षदायिनी ।
मुण्डकर्त्रिं शरावामां परं ज्योति स्वरूपिणीम् ॥ ३ ॥
स्वयम्भुकुसुमप्रीतां ऋतुयोनिनिवासिनीम् ।
शवस्थां स्मेरवदनां परं ज्योति स्वरूपिणीम् ॥ ४ ॥
रजस्वला भवेन्नित्यं पूजेष्टफलदायिनी ।
मद्यप्रियं रतिमयीं परं ज्योति स्वरूपिणीम् ॥ ५ ॥
शिव विष्णु विरञ्चिनां साद्यां बुद्धिप्रदायिनीम् ।
असाध्यं साधिनीं नित्यां परं ज्योति स्वरूपिणीम् ॥ ६ ॥
रात्रौ पूजा बलियुतां गोमांस रुधिरप्रियाम् ।
नानालङ्कारिणीं रौद्रीं पिशाचगणसेविताम् ॥ ७ ॥
इत्यष्टकं पठेद्यस्तु ध्यानरूपां प्रसन्नधीः ।
शिवरात्रौ व्रतेरात्रौ वारूणी दिवसेऽपिवा ॥ ८ ॥
पौर्णमास्याममावस्यां शनिभौमदिने तथा ।
सततं वा पठेद्यस्तु तस्य सिद्धि पदे पदे ॥ ९ ॥
इति एकजटा कल्पलतिका शिवदीक्षायान्तर्गतं श्री मातङ्गी स्तोत्रम् ॥
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.