Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
जाज्वल्यमानवपुषा दशदिग्विभागान्
सन्दीपयन्त्यभयपद्मगदावराढ्या ।
सिंहस्थिता शशिकलाभरणा त्रिनेत्रा
ज्वालामुखी हरतु मोहतमः सदा नः ॥ १ ॥
आब्रह्मकीटजननीं महिषीं शिवस्य
मुग्धस्मितां प्रलयकोटिरविप्रकाशम् ।
ज्वालामुखीं कनककुण्डलशोभितांसां
वन्दे पुनः पुनरपीह सहस्रकृत्वः ॥ २ ॥
देदीप्यमानमुकुटद्युतिभिश्च देवै-
-र्दासैरिव द्विगुणिताङ्घ्रिनखप्रदीप्तिम् ।
ज्वालामुखीं सकलमङ्गलमङ्गलां ता-
-मम्बां नतोऽस्म्यखिलदुःखविपत्तिदग्ध्रीम् ॥ ३ ॥
क्षित्यब्हुताशपवनाम्बरसूर्यचन्द्र-
-यष्ट्राख्यमूर्तिममलानपि पावयन्तीम् ।
ज्वालामुखीं प्रणतकल्पलतां शिवस्य
साम्राज्यशक्तिमतुलां महतीं नमामि ॥ ४ ॥
नौमीश्वरीं त्रिजगतोऽभयदानशौण्डां
ज्वालामहार्यभवजालहरां नमामि ।
मोहान्धकारहरणे विमलेन्दुकान्तिं
देवीं सदा भगवतीं मनसा स्मरामि ॥ ५ ॥
दुष्कर्मवायुभिरितस्तत एव दीप्तैः
पापज्वलज्ज्वलनजातशिखाकलापैः ।
दग्धं च जीवयतु मां परितो लुठन्तं
देवी दयार्द्रहृदयामृतपूर्णदृष्ट्या ॥ ६ ॥
ज्वालामुखी ज्वलदनल्पलयाग्रिकोटि-
-रोचिष्मती रविशशिप्रतिभानकर्त्री ।
भक्तस्य भर्गवपुषा भवभर्जनाय
भूयात् सदाभ्युदयदानवदान्यमुख्या ॥ ७ ॥
त्वं चौषधीशमुकुटाऽहमसाध्यरोग-
-स्त्वं चित्प्रदीप्तिरहमत्र भवान्ध्यमग्नः ।
त्वं चाम्ब कल्पतरुरेवमहं च भिक्षु-
-र्ज्वलामुखि प्रकुरु देवि यथोचितं मे ॥ ८ ॥
यद्ध्यानकेसरिसमाक्रमणोत्थभीते-
-र्मर्मव्यथाजनकदुःखशतानि सद्यः ।
गोमायवन्ति परितो भृशकान्दिशीका-
-नस्मांश्च पालयतु सैव भवाब्धिदुःखात् ॥ ९ ॥
ज्वालामुखि क्षणमपीह विलम्बमम्ब
नार्तो ह्यनर्थपतितः सहते विपन्नः ।
हस्तस्थितामृतकमण्डलुवारिणैव
मां मूर्छितं झटिति जीवय तापतप्तम् ॥ १० ॥
बाह्यान्ध्यनाशनविधौ रविचन्द्रवाह्नि-
-ज्योतींषि देवि दयायाऽजनयः पुरा त्वम् ।
एतत्तु रूपमखिलान्तरमोहरात्रि-
-ध्वान्तान्तकारि तव यत् स्फुरतादतोऽन्तः ॥ ११ ॥
मन्ये त्रिधामनयने नयनत्रयं ते
भक्तार्तिनाशननिमित्तविलोकनाय ।
मातः परं यदपि देवि तथाप्यधन्य-
-स्त्वद्दृष्टिपातरहितोस्म्यहहाहतोऽस्मि ॥ १२ ॥
सत्यं ब्रवीमि शृणु चित्त मदान्ध मूर्ख
मा गाः कदापि विषयान्विषमान्विषाक्तान् ।
ईशीमपारकरुणां भवभीतिभेत्रि-
-मम्बां भजस्व सततं परसौख्यदात्रीम् ॥ १३ ॥
त्वं मे महेशि जननी परमार्तिहर्त्री
त्वं मे पिता हिततमस्त्वमहेतुबन्धुः ।
त्वं मे भवाब्धितरणे दृढनौस्त्वमेव
दुःखामयाधिहरणे चतुरश्च वैद्यः ॥ १४ ॥
ज्वालां जगज्जननसंहरणस्थितीनां
हेतुं गतिं मुषितलज्जितदुःखितानाम् ।
उन्मोचनां च भवबन्धनदुर्गतीनां
त्वां नौमि नौमि शरणं शरणागतानाम् ॥ १५ ॥
ज्वालामुखीस्तवमिमं शृणुयात्पठेद्वा
यः श्रद्धया परमया बहुभक्तियुक्तः ।
भूयात्स दग्धबहुजन्मशतार्जिताऽघो
-ऽविज्ञोप्यनेकजननाथितराज्यभूमिः ॥ १६ ॥
इति श्री ज्वालामुखी स्तोत्रम् ॥
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.