Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं श्रीगायत्र्यै नमः ।
ओं जगन्मात्रे नमः ।
ओं परब्रह्मस्वरूपिण्यै नमः ।
ओं परमार्थप्रदायै नमः ।
ओं जप्यायै नमः ।
ओं ब्रह्मतेजोविवर्धिन्यै नमः ।
ओं ब्रह्मास्त्ररूपिण्यै नमः ।
ओं भव्यायै नमः ।
ओं त्रिकालध्येयरूपिण्यै नमः । ९
ओं त्रिमूर्तिरूपायै नमः ।
ओं सर्वज्ञायै नमः ।
ओं वेदमात्रे नमः ।
ओं मनोन्मन्यै नमः ।
ओं बालिकायै नमः ।
ओं तरुण्यै नमः ।
ओं वृद्धायै नमः ।
ओं सूर्यमण्डलवासिन्यै नमः ।
ओं मन्देहदानवध्वंसकारिण्यै नमः । १८
ओं सर्वकारणायै नमः ।
ओं हंसारूढायै नमः ।
ओं वृषारूढायै नमः ।
ओं गरुडारोहिण्यै नमः ।
ओं शुभायै नमः ।
ओं षट्कुक्ष्यै नमः ।
ओं त्रिपदायै नमः ।
ओं शुद्धायै नमः ।
ओं पञ्चशीर्षायै नमः । २७
ओं त्रिलोचनायै नमः ।
ओं त्रिवेदरूपायै नमः ।
ओं त्रिविधायै नमः ।
ओं त्रिवर्गफलदायिन्यै नमः ।
ओं दशहस्तायै नमः ।
ओं चन्द्रवर्णायै नमः ।
ओं विश्वामित्रवरप्रदायै नमः ।
ओं दशायुधधरायै नमः ।
ओं नित्यायै नमः । ३६
ओं सन्तुष्टायै नमः ।
ओं ब्रह्मपूजितायै नमः ।
ओं आदिशक्त्यै नमः ।
ओं महाविद्यायै नमः ।
ओं सुषुम्नाख्यायै नमः ।
ओं सरस्वत्यै नमः ।
ओं चतुर्विंशत्यक्षराढ्यायै नमः ।
ओं सावित्र्यै नमः ।
ओं सत्यवत्सलायै नमः । ४५
ओं सन्ध्यायै नमः ।
ओं रात्र्यै नमः ।
ओं प्रभाताख्यायै नमः ।
ओं साङ्ख्यायनकुलोद्भवायै नमः ।
ओं सर्वेश्वर्यै नमः ।
ओं सर्वविद्यायै नमः ।
ओं सर्वमन्त्रादये नमः ।
ओं अव्ययायै नमः ।
ओं शुद्धवस्त्रायै नमः । ५४
ओं शुद्धविद्यायै नमः ।
ओं शुक्लमाल्यानुलेपनायै नमः ।
ओं सुरसिन्धुसमायै नमः ।
ओं सौम्यायै नमः ।
ओं ब्रह्मलोकनिवासिन्यै नमः ।
ओं प्रणवप्रतिपाद्यार्थायै नमः ।
ओं प्रणतोद्धरणक्षमायै नमः ।
ओं जलाञ्जलिसुसन्तुष्टायै नमः ।
ओं जलगर्भायै नमः । ६३
ओं जलप्रियायै नमः ।
ओं स्वाहायै नमः ।
ओं स्वधायै नमः ।
ओं सुधासंस्थायै नमः ।
ओं श्रौषड्वौषड्वषट्क्रियायै नमः ।
ओं सुरभ्यै नमः ।
ओं षोडशकलायै नमः ।
ओं मुनिबृन्दनिषेवितायै नमः ।
ओं यज्ञप्रियायै नमः । ७२
ओं यज्ञमूर्त्यै नमः ।
ओं स्रुक्स्रुवाज्यस्वरूपिण्यै नमः ।
ओं अक्षमालाधरायै नमः ।
ओं अक्षमालासंस्थायै नमः ।
ओं अक्षराकृत्यै नमः ।
ओं मधुच्छन्दऋषिप्रीतायै नमः ।
ओं स्वच्छन्दायै नमः ।
ओं छन्दसां निधये नमः ।
ओं अङ्गुलीपर्वसंस्थानायै नमः । ८१
ओं चतुर्विंशतिमुद्रिकायै नमः ।
ओं ब्रह्ममूर्त्यै नमः ।
ओं रुद्रशिखायै नमः ।
ओं सहस्रपरमायै नमः ।
ओं अम्बिकायै नमः ।
ओं विष्णुहृद्गायै नमः ।
ओं अग्निमुख्यै नमः ।
ओं शतमध्यायै नमः ।
ओं दशावरायै नमः । ९०
ओं सहस्रदलपद्मस्थायै नमः ।
ओं हंसरूपायै नमः ।
ओं निरञ्जनायै नमः ।
ओं चराचरस्थायै नमः ।
ओं चतुरायै नमः ।
ओं सूर्यकोटिसमप्रभायै नमः ।
ओं पञ्चवर्णमुख्यै नमः ।
ओं धात्र्यै नमः ।
ओं चन्द्रकोटिशुचिस्मितायै नमः । ९९
ओं महामायायै नमः ।
ओं विचित्राङ्ग्यै नमः ।
ओं मायाबीजनिवासिन्यै नमः ।
ओं सर्वयन्त्रात्मिकायै नमः ।
ओं सर्वतन्त्ररूपायै नमः ।
ओं जगद्धितायै नमः ।
ओं मर्यादापालिकायै नमः ।
ओं मान्यायै नमः ।
ओं महामन्त्रफलप्रदायै नमः । १०८
इति श्री गायत्र्यष्टोत्तरशतनामावली ।
इतर श्री गायत्री स्तोत्राणि पश्यतु ।
గమనిక: మాఘమాసములో వచ్చే శ్యామలా నవరాత్రులలో మీరు అమ్మవారి పూజ చేసుకోవడం కోసం "శ్రీ శ్యామలా స్తోత్రనిధి" పుస్తకం అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.