Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीमन्मेरुधराधराधिप महासौभाग्यसंशोभिते
मन्दारद्रुमवाटिकापरिवृते श्रीस्कन्दशैलेमले
सौधे हाटकनिर्मिते मणिमये सन्मण्टपाभ्यन्तरे
ब्रह्मानन्दघनं गुहाख्यमनघं सिंहासनं चिन्तये ॥ १ ॥
मदनायुतलावण्यं नव्यारुणशतारुणम् ।
नीलजीमूतचिकुरं अर्धेन्दु सदृशालिकम् ॥ २ ॥
पुण्डरीकविशालाक्षं पूर्णचन्द्रनिभाननम् ।
चाम्पेय विलसन्नासं मन्दहासाञ्चितोरसम् ॥ ३ ॥
गण्डस्थलचलच्छोत्र कुण्डलं चारुकन्धरम् ।
करासक्तकनःदण्डं रत्नहाराञ्चितोरसम् ॥ ४ ॥
कटीतटलसद्दिव्यवसनं पीवरोरुकम् ।
सुरासुरादिकोटीर नीराजितपदाम्बुजम् ॥ ५ ॥
नानारत्न विभूषाढ्यं दिव्यचन्दनचर्चितम् ।
सनकादि महायोगि सेवितं करुणानिधिम् ॥ ६ ॥
भक्तवाञ्छितदातारं देवसेनासमावृतम् ।
तेजोमयं कार्तिकेयं भावये हृदयाम्बुजे ॥ ७ ॥
आवाहयामि विश्वेशं महासेनं महेश्वरम् ।
तेजस्त्रयात्मकं पीठं शरजन्मन् गृहाण भोः ॥ ८ ॥
अनवद्यं गृहाणेश पाद्यमद्य षडानन ।
पार्वतीनन्दनानर्घ्यं अर्पयाम्यर्घ्यमद्भुतम् ॥ ९ ॥
आचम्यतामग्निजात स्वर्णपात्रोद्यतैर्जलैः ।
पञ्चामृतरसैर्दिव्यैः सुधासमविभावितैः ॥ १० ॥
दधिक्षीराज्यमधुभिः पञ्चगव्यैः फलोदकैः ।
नानाफलरसैर्दिव्यैर्नारिकेलफलोदकैः ॥ ११ ॥
दिव्यौषधिरसैः स्वर्णरत्नोदक कुशोदकैः ।
हिमाम्बुचन्दनरसैर्घनसारादिवासितैः ॥ १२ ॥
ब्रह्माण्डोदरमध्यस्थ तीर्थैः परमपावनैः ।
पावनं परमेशान त्वां तीर्थैः स्नापयाम्यहम् ॥ १३ ॥
सुधोर्मिक्षीरधवलं भस्मनोधूल्यतावकम् ।
सौवर्णवाससाकायां वेष्टयेऽभीष्टसिद्धये ॥ १४ ॥
यज्ञोपवीतं सुज्ञानदायिने तेऽर्पये गुहम् ।
किरीटहारकेयूर भूषणानि समर्पये ॥ १५ ॥
रोचनागरुकस्तूरी सिताभ्रमसृणान्वितम् ।
गन्धसारं सुरभिलं सुरेशाभ्युपगम्यताम् ॥ १६ ॥
रचये तिलकं फाले गन्धं मृगमदेन ते ।
अक्षय्यफलदानर्घानक्षतानर्पये प्रभो ॥ १७ ॥
कुमुदोत्पल कह्लार कमलैः शतपत्रकैः ।
जातीचम्पकपुन्नाग वकुलैः करवीरकैः ॥ १८ ॥
दूर्वाप्रवालमालूर माचीमरुवपत्रकैः ।
अकीटादिहतैर्नव्यैः कोमलैस्तुलसीदलैः ॥ १९ ॥
पावनैश्चन्द्रकदली कुसुमैर्नन्दिवर्धनैः ।
नवमालालिकाभिः मतल्लिकातल्लजैरपि ॥ २० ॥
कुरण्डैरपि शम्याकैः मन्दारैरतिसुन्दरैः ।
अगर्हितैश्च बर्हिष्ठः पाटीदैः पारिजातकैः ॥ २१ ॥
आमोदकुसुमैरन्यैः पूजयामि जगत्पतिम् ।
धूपोऽयं गृह्यतां देव घ्राणेन्द्रिय विमोहकम् ॥ २२ ॥
सर्वान्तरतमोहन्त्रे गुह ते दीपमर्पये ।
सद्यः समाभृतं दिव्यममृतं तृप्तिहेतुकम् ॥ २३ ॥
साल्यान्नमद्भुतं नव्यं गोघृतं सूपसङ्गतम् ।
कदलीनारिकेलामृधान्याद्युर्वारुकादिभिः ॥ २४ ॥
रचितैर्हरितैर्दिव्य खचरीभिः सुपर्पटैः ।
सर्वसंस्तारसम्पूर्णैराज्यपक्वैरतिप्रियैः ॥ २५ ॥
रम्भापनसकूश्माण्डापूपा निष्पक्वमन्तरैः ।
विदारिका कारवेल्ल पटोली तगरोन्मुखैः ॥ २६ ॥
शाकैर्बहुविधैरन्यैः वटकैर्वटुसंस्कृतैः ।
ससूपसारनिर्गम्य सरचीसुरसेन च ॥ २७ ॥
कूश्माण्डखण्डकलित तप्तक रसनेन च ।
सुपक्वचित्रान्नशतैः लड्डुकेड्डुमकादिभिः ॥ २८ ॥
सुधाफलामृतस्यन्दिमण्डक क्षीरमण्डकैः ।
माषापूपगुलापूप गोधूमापूप शर्करैः ॥ २९ ॥
शशाङ्ककिरणोद्भासि पोलिका शष्कुलीमुखैः ।
भक्ष्यैरन्यैः सुरुचिरैः पायसैश्च रसायनैः ॥ ३० ॥
लेह्यैरुच्चावचैः खण्डशर्कराफाणितादिभिः ।
गुडोदकैर्नारिकेलरसैरिक्षुरसैरपि ॥ ३१ ॥
कूर्चिकाभिरनेकाभिः मण्डिकाभिरुपस्कृतम् ।
कदलीचूतपनसगोस्तनी फलराशिभिः ॥ ३२ ॥
नारङ्ग शृङ्गबेरैल मरीचैर्लिकुचादिभिः ।
उपदंशैः शरच्चन्द्र गौरगोदधिसङ्गतम् ॥ ३३ ॥
जम्बीररसकैसर्या हिङ्गुसैन्धवनागरैः ।
लसताजलदग्रेण पानीयेन समाश्रितम् ॥ ३४ ॥
हेमपात्रेषु सरसं साङ्गर्येण च कल्पितम् ।
नित्यतृप्त जगन्नाथ तारकारे सुरेश्वर ॥ ३५ ॥
नैवेद्यं गृह्यतां देव कृपया भक्तवत्सल ।
सर्वलोकैकवरद मृत्यो दुर्दैत्यरक्षसाम् ॥ ३६ ॥
गन्धोदकेन ते हस्तौ क्षालयामि षडानन ।
एलालवङ्गकर्पूर जातीफलसुगन्धिलाम् ॥ ३७ ॥
वीटीं सेवय सर्वेश चेटीकृत जगत्रय ।
दत्तेर्नीराजयामि त्वां कर्पूरप्रभयानय ॥ ३८ ॥
पुष्पाञ्जलिं प्रदास्यामि स्वर्णपुष्पाक्षतैर्युतम् ।
छत्रेण चामरेणापि नृत्तगीतादिभिर्गुह ॥ ३९ ॥
राजोपचारैरखिलैः सन्तुष्टो भव मत्प्रभो ।
प्रदक्षिणं करोमि त्वां विश्वात्मक नमोऽस्तु ते ॥ ४० ॥
सहस्रकृत्वो रचये शिरसा तेऽभिवादनम् ।
अपराधसहस्राणि सहस्व करुणाकर ॥ ४१ ॥
नमः सर्वान्तरस्थाय नमः कैवल्यहेतवे ।
श्रुतिशीर्षकगम्याय नमः शक्तिधराय ते ॥ ४२ ॥
मयूरवाहनस्येदं मानसं च प्रपूजनम् ।
यः करोति सकृद्वापि गुहस्तस्य प्रसीदति ॥ ४३ ॥
इति श्री सुब्रह्मण्य मानस पूजा ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.