Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
कैलासाचलसन्निभे गिरिपुरे सौवर्णशृङ्गे मह-
स्तंभोद्यन् मणिमण्टपे सुरुचिर प्रान्ते च सिंहासने ।
आसीनं सकलाऽमरार्चितपदां भक्तार्ति विध्वंसिनीं
वन्दे वासवि कन्याकं स्मितमुखीं सर्वार्थदामम्बिकाम् ॥ १ ॥
नमस्ते वासवी देवी नमस्ते विश्वपावनि ।
नमस्ते व्रतसम्बद्धा क्ॐआत्रे ते नमो नमः ॥ २ ॥
नमस्ते भयसंहारी नमस्ते भवनाशिनि ।
नमस्ते भाग्यदा देवी वासवी ते नमो नमः ॥ ३ ॥
नमस्ते अद्भुतसन्धाना नमस्ते भद्ररूपिणी ।
नमस्ते पद्मपत्राक्षी सुन्दराङ्गी नमो नमः ॥ ४ ॥
नमस्ते विबुधानन्दा नमस्ते भक्तरञ्जनी ।
नमस्ते योगसम्युक्ता वाणिक्यान्या नमो नमः ॥ ५ ॥
नमस्ते बुधसंसेव्या नमस्ते मङ्गलप्रदे ।
नमस्ते शीतलापाङ्गी शाङ्करी ते नमो नमः ॥ ६ ॥
नमस्ते जगन्माता नमस्ते कामदायिनी ।
नमस्ते भक्तनिलय़ा वरदे ते नमो नमः ॥ ७ ॥
नमस्ते सिद्धसंसेव्य़ा नमस्ते चारुहासिनी ।
नमस्ते अद्भुतकल्याणी शर्वाणी ते नमो नमः ॥ ८ ॥
नमस्ते भक्तसंरक्ष-दीक्षासम्बद्धकङ्कणा ।
नमस्ते सर्वकाम्यार्थ वरदे ते नमो नमः ॥ ९ ॥
देवीं प्रणम्य सद्भक्त्या सर्वकाम्यार्थ सम्पदान् ।
लभते नाऽत्र सन्देहो देहन्ते मुक्तिमान् भवेत् ॥ १० ॥
श्रीमाता कन्यका परमेश्वरी देव्यै नमः ।
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.