Vasavi Stotram – śrī vāsavī stōtram


kailāsācalasannibhē giripurē sauvarṇaśr̥ṅgē maha-
staṁbhōdyan maṇimaṇṭapē surucira prāntē ca siṁhāsanē |
āsīnaṁ sakalā:’marārcitapadāṁ bhaktārti vidhvaṁsinīṁ
vandē vāsavi kanyākaṁ smitamukhīṁ sarvārthadāmambikām || 1 ||

namastē vāsavī dēvī namastē viśvapāvani |
namastē vratasambaddhā kōm̐ātrē tē namō namaḥ || 2 ||

namastē bhayasaṁhārī namastē bhavanāśini |
namastē bhāgyadā dēvī vāsavī tē namō namaḥ || 3 ||

namastē adbhutasandhānā namastē bhadrarūpiṇī |
namastē padmapatrākṣī sundarāṅgī namō namaḥ || 4 ||

namastē vibudhānandā namastē bhaktarañjanī |
namastē yōgasamyuktā vāṇikyānyā namō namaḥ || 5 ||

namastē budhasaṁsēvyā namastē maṅgalapradē |
namastē śītalāpāṅgī śāṅkarī tē namō namaḥ || 6 ||

namastē jaganmātā namastē kāmadāyinī |
namastē bhaktanilaẏā varadē tē namō namaḥ || 7 ||

namastē siddhasaṁsēvẏā namastē cāruhāsinī |
namastē adbhutakalyāṇī śarvāṇī tē namō namaḥ || 8 ||

namastē bhaktasaṁrakṣa-dīkṣāsambaddhakaṅkaṇā |
namastē sarvakāmyārtha varadē tē namō namaḥ || 9 ||

dēvīṁ praṇamya sadbhaktyā sarvakāmyārtha sampadān |
labhatē nā:’tra sandēhō dēhantē muktimān bhavēt || 10 ||

śrīmātā kanyakā paramēśvarī dēvyai namaḥ |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed