Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
महायोगिपीठस्थले तुङ्गभद्रा-
-तटे सूक्ष्मकाश्यां सदासंवसन्तीम् ।
महायोगिब्रह्मेशवामाङ्कसंस्थां
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ १ ॥
ज्वलद्रत्नवैडूर्यमुक्ताप्रवाल
प्रवीण्यस्थगाङ्गेयकोटीरशोभाम् ।
सुकाश्मीररेखाप्रभाख्यां स्वफाले
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ २ ॥
स्वसौन्दर्यमन्दस्मितां बिन्दुवक्त्रां
रसत्कज्जलालिप्त पद्माभनेत्राम् ।
परां पार्वतीं विद्युदाभासगात्रीं
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ३ ॥
घनश्यामलापादसंलोक वेणीं
मनः शङ्करारामपीयूषवाणीम् ।
शुकाश्लिष्टसुश्लाघ्यपद्माभपाणीं
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ४ ॥
सुधापूर्ण गाङ्गेयकुम्भस्तनाढ्यां
लसत्पीतकौशेयवस्त्रां स्वकट्याम् ।
गलेरत्नमुक्तावलीपुष्पहारां
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ५ ॥
शिवां शाङ्करीं सर्वकल्याणशीलां
भवानीं भवाम्भोनिधेर्दिव्यनौकाम् ।
कुमारीं कुलोत्तारणीमादिविद्यां
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ६ ॥
चलत्किङ्किणीं नूपुरापादपद्मां
सुरेन्द्रैर्मृगेन्द्रैर्महायोगिबृन्दैः ।
सदा संस्तुवन्तीं परं वेदविद्भिः
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ७ ॥
हरेः सोदरीं हव्यवाहस्वरूपां
प्रसन्नां प्रपन्नार्तिहन्त्रीं प्रसिद्धाम् ।
महासिद्धिबुद्ध्यादिवन्द्यां परेशीं
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ८ ॥
इदं जोगुलाम्बाष्टकं यः पठेद्वा
प्रभाते निशार्धेऽथवा चित्तशुद्धिः ।
पृथिव्यां परं सर्वभोगांश्च भुक्त्वा
श्रियं मुक्तिमाप्नोति दिव्यां प्रसिद्धः ॥ ९ ॥
इति श्री जोगुलाम्बाष्टकम् ।
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.