Sri Vinayaka Stuti – श्री विनायक स्तुतिः


सनकादय ऊचुः ।
नमो विनायकायैव कश्यपप्रियसूनवे ।
अदितेर्जठरोत्पन्नब्रह्मचारिन्नमोऽस्तु ते ॥ १ ॥

गणेशाय सदा मायाधार चैतद्विवर्जित ।
भक्त्यधीनाय वै तुभ्यं हेरम्बाय नमो नमः ॥ २ ॥

त्वं ब्रह्म शाश्वतं देव ब्रह्मणां पतिरोजसा ।
योगायोगादिभेदेन क्रीडसे नात्र संशयः ॥ ३ ॥

आदिमध्यान्तरूपस्त्वं प्रकृतिः पुरुषस्तथा ।
नादानादौ च सूक्ष्मस्त्वं स्थूलरूपो भवान् प्रभो ॥ ४ ॥

सुरासुरमयः साक्षान्नरनागस्वरूपधृक् ।
जलस्थलादिभेदेन शोभसे त्वं गजानन ॥ ५ ॥

सर्वेभ्यो वर्जितस्त्वं वै मायाहीनस्वरूपधृक् ।
मायामायिकरूपं त्वां को जानाति गतिं पराम् ॥ ६ ॥

कथं स्तुमो गणाधीशं योगाकारमयं सदा ।
वेदा न शम्भुमुख्याश्च शक्ताः स्तोतुं कदाचन ॥ ७ ॥

वयं धन्या वयं धन्या येन प्रत्यक्षतां गतः ।
अस्माकं योगिनां ढुण्ढे कुलदेवस्त्वमञ्जसा ॥ ८ ॥

इति श्रीमन्मुद्गले महापुराणे सनकादयकृता श्री विनायक स्तुतिः ॥


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed