Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं नारायणकुलोद्भूताय नमः ।
ओं नारायणपराय नमः ।
ओं वराय नमः ।
ओं नारायणावताराय नमः ।
ओं नारायणवशंवदाय नमः ।
ओं स्वयम्भूवंशसम्भूताय नमः ।
ओं वसिष्ठकुलदीपकाय नमः ।
ओं शक्तिपौत्राय नमः ।
ओं पापहन्त्रे नमः । ९
ओं पराशरसुताय नमः ।
ओं अमलाय नमः ।
ओं द्वैपायनाय नमः ।
ओं मातृभक्ताय नमः ।
ओं शिष्टाय नमः ।
ओं सत्यवतीसुताय नमः ।
ओं स्वयमुद्भूतवेदाय नमः ।
ओं चतुर्वेदविभागकृते नमः ।
ओं महाभारतकर्त्रे नमः । १८
ओं ब्रह्मसूत्रप्रजापतये नमः ।
ओं अष्टादशपुराणानां कर्त्रे नमः ।
ओं श्यामाय नमः ।
ओं प्रशिष्यकाय नमः ।
ओं शुकताताय नमः ।
ओं पिङ्गजटाय नमः ।
ओं प्रांशवे नमः ।
ओं दण्डिने नमः ।
ओं मृगाजिनाय नमः । २७
ओं वश्यवाचे नमः ।
ओं ज्ञानदात्रे नमः ।
ओं शङ्करायुःप्रदाय नमः ।
ओं शुचये नमः ।
ओं मातृवाक्यकराय नमः ।
ओं धर्मिणे नमः ।
ओं कर्मिणे नमः ।
ओं तत्वार्थदर्शकाय नमः ।
ओं सञ्जयज्ञानदात्रे नमः । ३६
ओं प्रतिस्मृत्युपदेशकाय नमः ।
ओं धर्मोपदेष्टाय नमः ।
ओं मृतदर्शनपण्डिताय नमः ।
ओं विचक्षणाय नमः ।
ओं प्रहृष्टात्मने नमः ।
ओं पूर्वपूज्याय नमः ।
ओं प्रभवे नमः ।
ओं मुनये नमः ।
ओं वीराय नमः । ४५
ओं विश्रुतविज्ञानाय नमः ।
ओं प्राज्ञाय नमः ।
ओं अज्ञाननाशनाय नमः ।
ओं ब्राह्मकृते नमः ।
ओं पाद्मकृते नमः ।
ओं धीराय नमः ।
ओं विष्णुकृते नमः ।
ओं शिवकृते नमः ।
ओं श्रीभागवतकर्त्रे नमः । ५४
ओं भविष्यरचनादराय नमः ।
ओं नारदाख्यस्यकर्त्रे नमः ।
ओं मार्कण्डेयकराय नमः ।
ओं अग्निकृते नमः ।
ओं ब्रह्मवैवर्तकर्त्रे नमः ।
ओं लिङ्गकृते नमः ।
ओं वराहकृते नमः ।
ओं स्कान्दकर्त्रे नमः ।
ओं वामनकृते नमः । ६३
ओं कूर्मकर्त्रे नमः ।
ओं मत्स्यकृते नमः ।
ओं गरुडाख्यस्यकर्त्रे नमः ।
ओं ब्रह्माण्डाख्यपुराणकृते नमः ।
ओं उपपुराणानां कर्त्रे नमः ।
ओं पुराणाय नमः ।
ओं पुरुषोत्तमाय नमः ।
ओं काशिवासिने नमः ।
ओं ब्रह्मनिधये नमः । ७२
ओं गीतादात्रे नमः ।
ओं महामतये नमः ।
ओं सर्वज्ञाय नमः ।
ओं सर्वसिद्धये नमः ।
ओं सर्वाशास्त्रप्रवर्तकाय नमः ।
ओं सर्वाश्रयाय नमः ।
ओं सर्वहिताय नमः ।
ओं सर्वस्मै नमः ।
ओं सर्वगुणाश्रयाय नमः । ८१
ओं विशुद्धाय नमः ।
ओं शुद्धिकृते नमः ।
ओं दक्षाय नमः ।
ओं विष्णुभक्ताय नमः ।
ओं शिवार्चकाय नमः ।
ओं देवीभक्ताय नमः ।
ओं स्कन्दरुचये नमः ।
ओं गाणेशकृते नमः ।
ओं योगविदे नमः । ९०
ओं पौलाचार्याय नमः ।
ओं ऋचः कर्त्रे नमः ।
ओं शाकल्यार्याय नमः ।
ओं यजुःकर्त्रे नमः ।
ओं जैमिन्याचार्याय नमः ।
ओं सामकारकाय नमः ।
ओं सुमन्त्वाचार्यवर्याय नमः ।
ओं अथर्वकारकाय नमः ।
ओं रोमहर्षणसूतार्याय नमः । ९९
ओं लोकाचार्याय नमः ।
ओं महामुनये नमः ।
ओं व्यासकाशीरताय नमः ।
ओं विश्वपूज्याय नमः ।
ओं विश्वेशपूजकाय नमः ।
ओं शान्ताय नमः ।
ओं शान्ताकृतये नमः ।
ओं शान्तचित्ताय नमः ।
ओं शान्तिप्रदाय नमः । १०८
इति श्री वेदव्यास अष्टोत्तरशतनामावली ।
इतर १०८, ३००, १००० नामावल्यः पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.