Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
मुक्तकेशीं विवसनां सर्वाभरणभूषिताम् ।
स्वयोनिदर्शनोन्मुह्यत्पशुवर्गां नमाम्यहम् ॥ १ ॥
श्यामवर्णां मदाघूर्णनेत्रत्रयां शिवाम् ।
कृष्णाम्बरां तथा खड्गं दधतीं च भुजद्वये ॥ २ ॥
द्वाभ्यां मनोहराभ्यां तु खर्जूरकुम्भधारिणीम् ।
नीलाश्वस्थां पुरोयन्तीं नीलाभरणभूषिताम् ॥ ३ ॥
नीलमाल्यादि वसनां नीलगन्धमनोहराम् ।
निद्रामिषेण भुवनं तिरोभवं प्रकुर्वन्तीम् ॥ ४ ॥
खड्गायुधां भगवतीं भक्तपालनतत्पराम् ।
पशुनिर्मूलनोद्युक्तां पशुतर्जनमुद्रिकाम् ॥ ५ ॥
नीलं तुरङ्गमधिरुह्य विराजमाना
नीलांशुकाभरणमाल्य विलेपनाढ्या ।
निद्रा पटेन भुवनानि तिरोदधाना
खड्गायुधा भगवति परिपातु सा नः ॥ ६ ॥
इतर श्री वाराही स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.