Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
मुक्तकेशीं विवसनां सर्वाभरणभूषिताम् ।
स्वयोनिदर्शनोन्मुह्यत्पशुवर्गां नमाम्यहम् ॥ १ ॥
श्यामवर्णां मदाघूर्णनेत्रत्रयां शिवाम् ।
कृष्णाम्बरां तथा खड्गं दधतीं च भुजद्वये ॥ २ ॥
द्वाभ्यां मनोहराभ्यां तु खर्जूरकुम्भधारिणीम् ।
नीलाश्वस्थां पुरोयन्तीं नीलाभरणभूषिताम् ॥ ३ ॥
नीलमाल्यादि वसनां नीलगन्धमनोहराम् ।
निद्रामिषेण भुवनं तिरोभवं प्रकुर्वन्तीम् ॥ ४ ॥
खड्गायुधां भगवतीं भक्तपालनतत्पराम् ।
पशुनिर्मूलनोद्युक्तां पशुतर्जनमुद्रिकाम् ॥ ५ ॥
नीलं तुरङ्गमधिरुह्य विराजमाना
नीलांशुकाभरणमाल्य विलेपनाढ्या ।
निद्रा पटेन भुवनानि तिरोदधाना
खड्गायुधा भगवति परिपातु सा नः ॥ ६ ॥
इतर श्री वाराही स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.