Sri Parvati Panchakam – 1 – श्री पार्वती पञ्चकम् – १


धराधरेन्द्रनन्दिनी शशाङ्कमौलिसङ्गिनी
सुरेशशक्तिवर्धिनी नितान्तकान्तकामिनी ।
निशाचरेन्द्रमर्दिनी त्रिशूलशूलधारिणी
मनोव्यथाविदारिणी शिवं तनोतु पार्वती ॥ १ ॥

भुजङ्गतल्पशायिनी महोग्रकान्तभामिनी
प्रकाशपुञ्जदामिनी विचित्रचित्रकारिणी ।
प्रचण्डशत्रुधर्षिणी दयाप्रवाहवर्षिणी
सदा सुभाग्यदायिनी शिवं तनोतु पार्वती ॥ २ ॥

प्रकृष्टसृष्टिकारिका प्रचण्डनृत्यनर्तिका
पिनाकपाणिधारिका गिरीशशृङ्गमालिका ।
समस्तभक्तपालिका पीयूषपूर्णवर्षिका
कुभाग्यरेखमार्जिका शिवं तनोतु पार्वती ॥ ३ ॥

तपश्चरी कुमारिका जगत्परा प्रहेलिका
विशुद्धभावसाधिका सुधासरित्प्रवाहिका
प्रयत्नपक्षपोषिका सदार्तिभावतोषिका
शनिग्रहादितर्जिका शिवं तनोतु पार्वती ॥ ४ ॥

शुभङ्करी शिवङ्करी विभाकरी निशाचरी
नभश्चरी धराचरी समस्तसृष्टिसञ्चरी ।
तमोहरी मनोहरी मृगाङ्कमौलिसुन्दरी
सदोग्रतापसञ्चरी शिवं तनोतु पार्वती ॥ ५ ॥

पार्वती पञ्चकं नित्यं धीयते या कुमारिका
दुष्कृतं निखिलं हत्वा वरं प्राप्नोति सुन्दरम् ।
हे गौरी शङ्करार्धाङ्गी यथा त्वं शङ्करप्रिया
तथा मां कुरु कल्याणी कान्त कान्तां सुदुर्लभाम् ॥ ६ ॥

इति श्री पार्वती पञ्चक स्तोत्रम् ।


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed