Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
धराधरेन्द्रनन्दिनी शशाङ्कमौलिसङ्गिनी
सुरेशशक्तिवर्धिनी नितान्तकान्तकामिनी ।
निशाचरेन्द्रमर्दिनी त्रिशूलशूलधारिणी
मनोव्यथाविदारिणी शिवं तनोतु पार्वती ॥ १ ॥
भुजङ्गतल्पशायिनी महोग्रकान्तभामिनी
प्रकाशपुञ्जदामिनी विचित्रचित्रकारिणी ।
प्रचण्डशत्रुधर्षिणी दयाप्रवाहवर्षिणी
सदा सुभाग्यदायिनी शिवं तनोतु पार्वती ॥ २ ॥
प्रकृष्टसृष्टिकारिका प्रचण्डनृत्यनर्तिका
पिनाकपाणिधारिका गिरीशशृङ्गमालिका ।
समस्तभक्तपालिका पीयूषपूर्णवर्षिका
कुभाग्यरेखमार्जिका शिवं तनोतु पार्वती ॥ ३ ॥
तपश्चरी कुमारिका जगत्परा प्रहेलिका
विशुद्धभावसाधिका सुधासरित्प्रवाहिका
प्रयत्नपक्षपोषिका सदार्तिभावतोषिका
शनिग्रहादितर्जिका शिवं तनोतु पार्वती ॥ ४ ॥
शुभङ्करी शिवङ्करी विभाकरी निशाचरी
नभश्चरी धराचरी समस्तसृष्टिसञ्चरी ।
तमोहरी मनोहरी मृगाङ्कमौलिसुन्दरी
सदोग्रतापसञ्चरी शिवं तनोतु पार्वती ॥ ५ ॥
पार्वती पञ्चकं नित्यं धीयते या कुमारिका
दुष्कृतं निखिलं हत्वा वरं प्राप्नोति सुन्दरम् ।
हे गौरी शङ्करार्धाङ्गी यथा त्वं शङ्करप्रिया
तथा मां कुरु कल्याणी कान्त कान्तां सुदुर्लभाम् ॥ ६ ॥
इति श्री पार्वती पञ्चक स्तोत्रम् ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.