Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं पद्मावत्यै नमः ।
ओं देव्यै नमः ।
ओं पद्मोद्भवायै नमः ।
ओं करुणप्रदायिन्यै नमः ।
ओं सहृदयायै नमः ।
ओं तेजस्वरूपिण्यै नमः ।
ओं कमलमुखै नमः ।
ओं पद्मधरायै नमः ।
ओं श्रियै नमः । ९
ओं पद्मनेत्रे नमः ।
ओं पद्मकरायै नमः ।
ओं सुगुणायै नमः ।
ओं कुङ्कुमप्रियायै नमः ।
ओं हेमवर्णायै नमः ।
ओं चन्द्रवन्दितायै नमः ।
ओं धगधगप्रकाश शरीरधारिण्यै नमः ।
ओं विष्णुप्रियायै नमः ।
ओं नित्यकल्याण्यै नमः । १८
ओं कोटिसूर्यप्रकाशिन्यै नमः ।
ओं महासौन्दर्यरूपिण्यै नमः ।
ओं भक्तवत्सलायै नमः ।
ओं ब्रह्माण्डवासिन्यै नमः ।
ओं सर्ववाञ्छाफलदायिन्यै नमः ।
ओं धर्मसङ्कल्पायै नमः ।
ओं दाक्षिण्यकटाक्षिण्यै नमः ।
ओं भक्तिप्रदायिन्यै नमः ।
ओं गुणत्रयविवर्जितायै नमः । २७
ओं कलाषोडशसम्युतायै नमः ।
ओं सर्वलोकानां जनन्यै नमः ।
ओं मुक्तिदायिन्यै नमः ।
ओं दयामृतायै नमः ।
ओं प्राज्ञायै नमः ।
ओं महाधर्मायै नमः ।
ओं धर्मरूपिण्यै नमः ।
ओं अलङ्कार प्रियायै नमः ।
ओं सर्वदारिद्र्यध्वंसिन्यै नमः । ३६
ओं श्री वेङ्कटेशवक्षस्थलस्थितायै नमः ।
ओं लोकशोकविनाशिन्यै नमः ।
ओं वैष्णव्यै नमः ।
ओं तिरुचानूरुपुरवासिन्यै नमः ।
ओं वेदविद्याविशारदायै नमः ।
ओं विष्णुपादसेवितायै नमः ।
ओं रत्नप्रकाशकिरीटधारिण्यै नमः ।
ओं जगन्मोहिन्यै नमः ।
ओं शक्तिस्वरूपिण्यै नमः । ४५
ओं प्रसन्नोदयायै नमः ।
ओं इन्द्रादिदैवत यक्षकिन्नेरकिम्पुरुषपूजितायै नमः ।
ओं सर्वलोकनिवासिन्यै नमः ।
ओं भूजयायै नमः ।
ओं ऐश्वर्यप्रदायिन्यै नमः ।
ओं शान्तायै नमः ।
ओं उन्नतस्थानस्थितायै नमः ।
ओं मन्दारकामिन्यै नमः ।
ओं कमलाकरायै नमः । ५४
ओं वेदान्तज्ञानरूपिण्यै नमः ।
ओं सर्वसम्पत्तिरूपिण्यै नमः ।
ओं कोटिसूर्यसमप्रभायै नमः ।
ओं पूजफलदायिन्यै नमः ।
ओं कमलासनादि सर्वदेवतायै नमः ।
ओं वैकुण्ठवासिन्यै नमः ।
ओं अभयदायिन्यै नमः ।
ओं द्राक्षाफलपायसप्रियायै नमः ।
ओं नृत्यगीतप्रियायै नमः । ६३
ओं क्षीरसागरोद्भवायै नमः ।
ओं आकाशराजपुत्रिकायै नमः ।
ओं सुवर्णहस्तधारिण्यै नमः ।
ओं कामरूपिण्यै नमः ।
ओं करुणाकटाक्षधारिण्यै नमः ।
ओं अमृतासुजायै नमः ।
ओं भूलोकस्वर्गसुखदायिन्यै नमः ।
ओं अष्टदिक्पालकाधिपत्यै नमः ।
ओं मन्मधदर्पसंहार्यै नमः । ७२
ओं कमलार्धभागायै नमः ।
ओं स्वल्पापराध महापराध क्षमायै नमः ।
ओं षट्कोटितीर्थवासितायै नमः ।
ओं नारदादिमुनिश्रेष्ठपूजितायै नमः ।
ओं आदिशङ्करपूजितायै नमः ।
ओं प्रीतिदायिन्यै नमः ।
ओं सौभाग्यप्रदायिन्यै नमः ।
ओं महाकीर्तिप्रदायिन्यै नमः ।
ओं कृष्णातिप्रियायै नमः । ८१
ओं गन्धर्वशापविमोचकायै नमः ।
ओं कृष्णपत्न्यै नमः ।
ओं त्रिलोकपूजितायै नमः ।
ओं जगन्मोहिन्यै नमः ।
ओं सुलभायै नमः ।
ओं सुशीलायै नमः ।
ओं अञ्जनासुतानुग्रहप्रदायिन्यै नमः ।
ओं भक्त्यात्मनिवासिन्यै नमः ।
ओं सन्ध्यावन्दिन्यै नमः । ९०
ओं सर्वलोकमात्रे नमः ।
ओं अभिमतदायिन्यै नमः ।
ओं ललितावधूत्यै नमः ।
ओं समस्तशास्त्रविशारदायै नमः ।
ओं सुवर्णाभरणधारिण्यै नमः ।
ओं इहपरलोकसुखप्रदायिन्यै नमः ।
ओं करवीरनिवासिन्यै नमः ।
ओं नागलोकमणिसहा आकाशसिन्धुकमलेश्वरपूरित रथगमनायै नमः ।
ओं श्री श्रीनिवासप्रियायै नमः । ९९
ओं चन्द्रमण्डलस्थितायै नमः ।
ओं अलिवेलुमङ्गायै नमः ।
ओं दिव्यमङ्गलधारिण्यै नमः ।
ओं सुकल्याणपीठस्थायै नमः ।
ओं कामकवनपुष्पप्रियायै नमः ।
ओं कोटिमन्मधरूपिण्यै नमः ।
ओं भानुमण्डलरूपिण्यै नमः ।
ओं पद्मपादायै नमः ।
ओं रमायै नमः । १०८
ओं सर्वलोकसभान्तरधारिण्यै नमः ।
ओं सर्वमानसवासिन्यै नमः ।
ओं सर्वायै नमः ।
ओं विश्वरूपायै नमः ।
ओं दिव्यज्ञानायै नमः ।
ओं सर्वमङ्गलरूपिण्यै नमः ।
ओं सर्वानुग्रहप्रदायिन्यै नमः ।
ओं ओङ्कारस्वरूपिण्यै नमः ।
ओं ब्रह्मज्ञानसम्भूतायै नमः ।
ओं पद्मावत्यै नमः ।
ओं सद्योवेदवत्यै नमः ।
ओं श्री महालक्ष्मै नमः । १२०
इतर देवी स्तोत्राणि पश्यतु । इतर नामावल्यः पश्यतु । इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु । इतर श्री लक्ष्मी स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
can you please make sri padmavati ashtottra satanamavali hindi pdf file so that we can takeout a print and use for daily prayers & archana. its a humble request.
Please use stotra nidhi mobile app for offline reading.
Thank you very much Stotranidhi.com . I have to Singapore on a planned trip . I was able to
record the Astorams of DasaMahaVidhya, Valli , Devasena , Lord Sri Ayyappa , Goddess Sri Gayathri Devi, Goddess Sri.Padmavathi Devi , Lord Sri Venkatesawara Sahasranamavali and all the Navagraha Ashtothrams in Devanagari . Thank you for your wonder contribution in providing this webservice. I will be thankful to you if you can add the Ashtorams of Sri Narasimha , Sri Chakrapani and SriSarangapani . Also facility for downloading into our apparatus i Pad would be very great help . You are doing an wonderful service to Hinduism . May your tribe increase . With best wishes ,
SUBARAYAN KALYANARAMAN
CAMP – Singapore
Thank you for your encouragement. Narasimha Ashtottaram is available in Narasimha Stotras section. For iPad, you can download our Stotra Nidhi app.