Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नमामि देवीं नवचन्द्रमौलिं
मातङ्गिनीं चन्द्रकलावतंसाम् ।
आम्नायवाक्यैः प्रतिपादनार्थे
प्रबोधयन्तीं शुकमादरेण ॥ १ ॥
कृतार्थयन्तीं पदवीं पदाभ्यां
आस्फालयन्तीं कलवल्लकीं ताम् ।
मातङ्गिनीं सद्धृदयान् धिनोमि
निलांशुकां शुद्धनितम्बचेलाम् ॥ २ ॥
तालीदलेनार्पित कर्णभूषां
माध्वीमदोद्घूर्णित नेत्रपद्माम् ।
घनस्तनीं शम्भुवधूं नमामि
तडिल्लताकान्तिमनर्घ्यभूषाम् ॥ ३ ॥
नमस्ते मातङ्ग्यै मृदुमुदित तन्व्यै तनुमतां
परश्रेयोदायै कमलचरणध्यानमनसाम् ।
सदा संसेव्यायै सदसिविबुधैर्दिव्यधिषणैः
दयार्द्रायै देव्यै दुरितदलनोद्दण्डमनसे ॥ ४ ॥
परं मातस्ते यो जपतिमनुमेवोग्रहृदयः
कवित्वं कल्पानां कलयति सुकल्पः प्रतिपदम् ।
अपि प्रायोरम्यां मृतमयपदायस्यललिता
वटीचाद्यावाणी नटति रसनायां च फलिता ॥ ५ ॥
सर्वलक्षणसम्युक्ता पुष्पिणीमर्चयेच्छिवे ।
मतङ्गमुनिनोक्तं च सद्यः सिद्धिकरं भुवि ॥ ६ ॥
इति श्री मातङ्गी स्तोत्रम् ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.