Sri Matangi Stotram 5 – श्री मातङ्गी स्तोत्रम् – ५


नमामि देवीं नवचन्द्रमौलिं
मातङ्गिनीं चन्द्रकलावतंसाम् ।
आम्नायवाक्यैः प्रतिपादनार्थे
प्रबोधयन्तीं शुकमादरेण ॥ १ ॥

कृतार्थयन्तीं पदवीं पदाभ्यां
आस्फालयन्तीं कलवल्लकीं ताम् ।
मातङ्गिनीं सद्धृदयान् धिनोमि
निलांशुकां शुद्धनितम्बचेलाम् ॥ २ ॥

तालीदलेनार्पित कर्णभूषां
माध्वीमदोद्घूर्णित नेत्रपद्माम् ।
घनस्तनीं शम्भुवधूं नमामि
तडिल्लताकान्तिमनर्घ्यभूषाम् ॥ ३ ॥

नमस्ते मातङ्ग्यै मृदुमुदित तन्व्यै तनुमतां
परश्रेयोदायै कमलचरणध्यानमनसाम् ।
सदा संसेव्यायै सदसिविबुधैर्दिव्यधिषणैः
दयार्द्रायै देव्यै दुरितदलनोद्दण्डमनसे ॥ ४ ॥

परं मातस्ते यो जपतिमनुमेवोग्रहृदयः
कवित्वं कल्पानां कलयति सुकल्पः प्रतिपदम् ।
अपि प्रायोरम्यां मृतमयपदायस्यललिता
वटीचाद्यावाणी नटति रसनायां च फलिता ॥ ५ ॥

सर्वलक्षणसम्युक्ता पुष्पिणीमर्चयेच्छिवे ।
मतङ्गमुनिनोक्तं च सद्यः सिद्धिकरं भुवि ॥ ६ ॥

इति श्री मातङ्गी स्तोत्रम् ।


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed