Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ब्रह्मरन्ध्रे ध्रुवो मेऽव्याल्ललाटेऽव्यात्त पञ्चमः । /ओं,न/
अक्षियुग्मे तथा पातु प्रणवाक्तः प पञ्चमः ॥ १ ॥ /मो/
भ्रूयुगे प चतुर्थोऽव्याद्वदने क तृतीयकः । /भ,ग/
कर्णयोर्वारुणं पातु भगाक्तस्तश्च गण्डयोः ॥ २ ॥ /व,ते/
दन्ते त त्रिः सदा पातु जिह्वाङ्ग्रेन्त्यः सनेत्रकः । /द,क्षि/
मुखपृस्त समारूढ स्कन्धावव्याट्टपञ्चमः ॥ ३ ॥ /णा/
कण्ठे मू च सदा पातु भुजयो र्तः सदाऽवतु । /मू,र्त/
वायुबीजं भगाक्रान्तं हृदयं सर्वदाऽवतु ॥ ४ ॥ /ये/
मकारः पातु मे पृष्ठे जठरे ह्यं सदाऽवतु । /म,ह्यं/
नाभौ मे च सदा पातु धां गुदे सर्वदाऽवतु ॥ ५ ॥ /मे,धां/
प्रकारोऽव्यात् कटी नित्यं ज्ञां च लिङ्गे सदाऽवतु । /प्र,ज्ञां/
ऊरू पातु प्रकारस्तु वायुर्जान्वोः सदाऽवतु ॥ ६ ॥ /प्र,य/
चद्वितीयस्तु करयोः स्वाकारो मणिबन्धके । /च्छ,स्वा/
पादयोर्हा सदा पातु महामन्त्रपरात्परः ॥ ७ ॥ /हा/
इति श्री दक्षिणामूर्ति मन्त्र कवचम् ॥
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.