Sri Dakshinamurthy Bhujanga Prayata Stuti – श्री दक्षिणास्य भुजङ्गप्रयात स्तुतिः


भवाम्भोधिपारं नयन्तं स्वभक्ता-
-न्कृपापूरपूर्णैरपाङ्गैः स्वकीयैः ।
समस्तागमान्तप्रगीतापदानं
सदा दक्षिणास्यं तमाराधयेऽहम् ॥ १ ॥

चतुर्विंशदर्णस्य मन्त्रोत्तमस्य
प्रजापाद्दृढं वश्यभावं समेत्य ।
प्रयच्छत्यरं यश्च विद्याममोघां
सदा दक्षिणास्यं तमाराधयेऽहम् ॥ २ ॥

जडायापि विद्यां प्रयच्छन्तमाशु
प्रपन्नार्तिविध्वंसदक्षाभिधानम् ।
जराजन्ममृत्यून् हरन्तं प्रमोदात्
सदा दक्षिणास्यं तमाराधयेऽहम् ॥ ३ ॥

यमाराध्य पद्माक्षपद्मोद्भवाद्याः
सुराग्र्याः स्वकार्येषु शक्ता बभूवुः ।
रमाभारतीपार्वतीस्तूयमानं
सदा दक्षिणास्यं तमाराधयेऽहम् ॥ ४ ॥

सुधासूतिबालोल्लसन्मौलिभागं
सुधाकुम्भमालालसत्पाणिपद्मम् ।
सपुत्रं सदारं सशिष्यं सवाहं
सदा दक्षिणास्यं तमाराधयेऽहम् ॥ ५ ॥

गजास्याग्निभूसेव्यपादारविन्दं
गजाश्वादिसम्पत्तिहेतुप्रणामम् ।
निजानन्दवाराशिराकासुधांशुं
शुचीन्द्वर्कनेत्रं भजे दक्षिणास्यम् ॥ ६ ॥

गुणान्षट्शमादीनिहामुत्र भोगे
विरक्तिं विवेकं ध्रुवानित्ययोश्च ।
मुमुक्षां च शीघ्रं लभेत प्रसादात्
तमानन्दकन्दं भजे दक्षिणास्यम् ॥ ७ ॥

जडो जन्ममूकोऽपि यन्मन्त्रजप्तुः
करस्पर्शनात्स्यात्सुराचार्यतुल्यः ।
तमज्ञानवारान्निधेर्वाडवाग्निं
मुदा सर्वकालं भजे दक्षिणास्यम् ॥ ८ ॥

जहौ मृत्युभीतिं यदीयाङ्घ्रिपद्मं
सदा पूजयित्वा मृकण्डोस्तनूजः ।
तमद्रीन्द्रकन्यासमाश्लिष्टदेहं
कृपावारिराशिं भजे दक्षिणास्यम् ॥ ९ ॥

पुरा कामयाना पतिं स्वानुरूपां
चरित्वा तपो दुष्करं शैलकन्या ।
अवापादराद्या रुचा कामगर्वं
हरन्तं तमन्तर्भजे दक्षिणास्यम् ॥ १० ॥

यदीयाङ्घ्रिसेवापराणां नराणां
सुसाध्या भवेयुर्जवात्सर्वयोगाः ।
हठाद्याः शिवान्ता यमाद्यङ्गयुक्ता
मुदा सन्ततं तं भजे दक्षिणास्यम् ॥ ११ ॥

वटागस्य मूले वसन्तं सुरस्त्री-
-कदम्बैः सदा सेव्यमानं प्रमोदात् ।
वरान् कामितान्नम्रपङ्क्त्यै दिशन्तं
दयाजन्मभूमिं भजे दक्षिणास्यम् ॥ १२ ॥

विधूताभिमानैस्तनौ चक्षुरादा-
-वहन्त्वेन सम्प्राप्यमेकाग्रचित्तैः ।
यतीन्द्रैर्गुरुश्रेष्ठविज्ञाततत्त्वै-
-र्महावाक्यगूढं भजे दक्षिणास्यम् ॥ १३ ॥

शुकाद्या मुनीन्द्रा विरक्ताग्रगण्याः
समाराध्य यं ब्रह्मविद्यामवापुः ।
तमल्पार्चनातुष्टचेतोऽम्बुजातं
चिदानन्दरूपं भजे दक्षिणास्यम् ॥ १४ ॥

श्रुतेर्युक्तितश्चिन्तनाद्ध्यानयोगा-
-द्भवेद्यस्य साक्षात्कृतिः पुण्यभाजाम् ।
अखण्डं सदानन्दचिद्रूपमन्तः
सदाहं मुदा तं भजे दक्षिणास्यम् ॥ १५ ॥

सुवर्णाद्रिचापं रमानाथबाणं
दिनेशेन्दुचक्रं धरास्यन्दनाग्र्यम् ।
विधिं सारथिं नागनाथं च मौर्वीं
प्रकुर्वाणमीशं भजे दक्षिणास्यम् ॥ १६ ॥

कराम्भोरुहैः पुस्तकं बोधमुद्रां
सुधापूर्णकुम्भं स्रजं मौक्तिकानाम् ।
दधानं धराधीशमौलौ शयानं
शशाङ्कार्धचूडं भजे दक्षिणास्यम् ॥ १७ ॥

कलादानदक्षं तुलाशून्यवक्त्रं
शिलादात्मजेड्यं वलारातिपूज्यम् ।
जलाद्यष्टमूर्तिं कलालापयुक्तं
फलालिं दिशन्तं भजे दक्षिणास्यम् ॥ १८ ॥

यदालोकमात्रान्नतानां हृदब्जे
शमाद्या गुणाः सत्वरं सम्भवन्ति ।
प्रणम्रालिचेतःसरोजातभानुं
गुरुं तं सुरेड्यं नमामो भजामः ॥ १९ ॥

पिनद्धानि भक्त्याख्यसूत्रेण कण्ठे
सदेमानि रत्नानि धत्ते दृढं यः ।
मुदा मुक्तिकान्ता द्रुतं तं वृणीते
स्वयं शान्तिदान्तिप्रमुख्यालियुक्ता ॥ २० ॥

इति श्रीजगद्गुरु श्रीसच्चिदानन्द शिवाभिनव नृसिंह भारती स्वामिभिः विरचितं श्री दक्षिणास्य भुजङ्गप्रयात स्तुतिः ॥


इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed