Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं श्री स्वामिये शरणं अय्यप्पा ॥
हरिहर सुतने
कन्निमूल गणपति भगवाने
शक्ति वडिवेलन् सोदरने
मालिकैप्पुरत्तु मञ्जम्म देवि लोकमातावे
वावरन् स्वामिये
करुप्पन्न स्वामिये
पेरिय कडुत्त स्वामिये
तिरिय कडुत्त स्वामिये
वन देवतमारे ॥ १०
दुर्गा भगवति मारे
अच्चन् कोविल् अरसे
अनाध रक्षगने
अन्नदान प्रभुवे
अच्चं तविर्पवने
अम्बलतु अरसे
अभय दायकने
अहन्दै अलिप्पवने
अष्टसिद्धि दायगने
अन्द्मोरै आदरिक्कुम् दैवमे ॥ २०
अलुथयिल् वासने
आर्यङ्गावु अय्यावे
आपद्बान्धवने
आनन्द ज्योतिये
आत्म स्वरूपिये
आनैमुखन् तम्बिये
इरुमुडि प्रियने
इन्नलै तीर्पवने
इह पर सुख दायकने
हृदय कमल वासने ॥ ३०
ईडिला इन्बम् अलिप्पवने
उमैयवल् बालगने
ऊमैक्कु अरुल् पुरिन्दवने
ऊल्विनै अकट्रुवोने
ऊक्कम् अलिप्पवने
एन्गुम् निरैन्दोने
एनिल्ला रूपने
एन् कुल दैवमे
एन् गुरुनाथने
एरुमेलि वालुम् किरात -शास्तावे ॥ ४०
एन्गुम् निरैन्द नाद ब्रह्ममे
एल्लोर्कुम् अरुल् पुरिबवने
एट्रुमानूरप्पन् मगने
एकान्त वासिये
एलैक्करुल् पुरियुम् ईसने
ऐन्दुमलै वासने
ऐय्यन्गल् तीर्पवने
ओप्पिला माणिक्कमे
ओङ्कार परब्रह्ममे
कलियुग वरदने ॥ ५०
कन्कन्ड दैवमे
कम्बन्कुडिकुडैय नाथने
करुणा समुद्रमे
कर्पूर ज्योतिये
शबरि गिरि वासने
शत्रु संहार मूर्तिये
शरणागत रक्षगने
शरण घोष प्रियने
शबरिक्कु अरुल् पुरिन्दवने
शम्भुकुमारने ॥ ६०
सत्य स्वरूपने
सङ्कटम् तीर्पवने
सञ्जलम् अलिप्पवने
षण्मुख सोदरने
धन्वन्तरि मूर्तिये
नम्बिमोरै काक्कुम् दैवमे
नर्तन प्रियने
पन्धल राजकुमारने
पम्बै बालकने
परशुराम पूजितने ॥ ७०
भक्तजन रक्षगने
भक्तवत्सलने
परमशिवन् पुत्रने
पम्बा वासने
परम दयालने
मणिकन्द पोरुले
मकर ज्योतिये
वैक्कत्तप्पन् मगने
कानक वासने
कुलत्तु पुलै बालकने ॥ ८०
गुरुवायूरप्पन् मगने
कैवल्य पद दायकने
जाति मत भेदम् इल्लदवने
शिवशक्ति ऐक्य स्वरूपने
सेविप्पवर्कु आनन्द मूर्तिये
दुष्टर् भयम् नीक्कुवोने
देवादि देवने
देवर्गल् तुयरम् तीर्थवने
देवेन्द्र पूजितने
नारायणन् मैन्दने ॥ ९०
नेय्यभिषेक प्रियने
प्रणव स्वरूपने
पाप संहार मूर्तिये
पायसन्न प्रियने
वन्पुलि वाहनने
वरप्रदायकने
भागवतोत्तमने
पोन्नम्बल वासने
मोहिनि सुतने
मोहन रूपने ॥ १००
विल्लाडि वीरने
वीरमणि कण्ठने
सद्गुरु नाथने
सर्व रोगनिवरकने
सच्चिदानन्द स्वरूपने
सर्वाभीष्ठ दायकने
शाश्वतपदम् अलिप्पवने
पदिनेट्टाम् पडिक्कुडयनाधने ॥ १०८
इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.