stōtranidhi → vēda sūktāni → śraddhā sūktam (yajurvēdīya) (tai|brā|2|8|8|6) śra̱ddhāyā̱'gniḥ sami̍dhyate | śra̱ddhayā̍ vindate ha̱viḥ | śra̱ddhāṃ bhaga̍sya...
stōtranidhi → vēda sūktāni → śraddhā sūktam (r̥gvēdīya) (ṛ|10|151) śra̱ddhayā̱gniḥ sami̍dhyate śra̱ddhayā̍ hūyate ha̱viḥ | śra̱ddhāṃ bhaga̍sya mū̱rdhani̱...
stōtranidhi → nāgadēvata stōtrāṇi → sarpa sūktam namo̍ astu sa̱rpebhyo̱ ye ke ca̍ pṛthi̱vī manu̍ | ye a̱ntari̍kṣe̱ ye di̱vi tebhya̍: sa̱rpebhyo̱ nama̍: |...
stōtranidhi → śrī viṣṇu stōtrāṇi → puruṣa sūktam oṃ taccha̱ṃ yorāvṛ̍ṇīmahe | gā̱tuṃ ya̱jñāya̍ | gā̱tuṃ ya̱jñapa̍taye | daivī̎: sva̱stira̍stu naḥ |...
stōtranidhi → śrī hanumān stōtrāṇi → pavamāna sūktam om || hira̍ṇyavarṇā̱: śuca̍yaḥ pāva̱kā yāsu̍ jā̱taḥ ka̱śyapo̱ yāsvindra̍: | a̱gniṃ yā garbha̍ṃ...
stōtranidhi → vēda sūktāni → nīlā sūktam oṃ gṛ̱ṇā̱hi̱ | ghṛ̱tava̍tī savita̱rādhi̍patyai̱: paya̍svatī̱ranti̱rāśā̍no astu | dhru̱vā di̱śāṃ...
stōtranidhi → navagraha stōtrāṇi → navagraha sūktam oṃ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam | prasannavadanam dhyāyetsarva vighnopaśāntaye || oṃ bhūḥ...
stōtranidhi → śrī viṣṇu stōtrāṇi → nārāyaṇōpaniṣat oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu | sa̱ha vī̱rya̍ṃ karavāvahai | te̱ja̱svinā̱vadhī̍tamastu̱ mā...
stōtranidhi → śrī viṣṇu stōtrāṇi → nārāyaṇa sūktam oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu | sa̱ha vī̱rya̍ṃ karavāvahai | te̱ja̱svinā̱vadhī̍tamastu̱ mā...
stōtranidhi → vēda sūktāni → nakṣatra sūktam (tai|saṃ,kāṇḍa-3,prapāṭhakaḥ-5,anuvāka-1) kṛttika - a̱gnirna̍: pātu̱ kṛtti̍kāḥ | nakṣa̍traṃ de̱vami̍ndri̱yam |...
stōtranidhi → vēda sūktāni → mēdhā sūktam oṃ yaśchanda̍sāmṛṣa̱bho vi̱śvarū̍paḥ | chando̱bhyo'dhya̱mṛtā̎thsamba̱bhūva̍ | sa mendro̍ me̱dhayā̎ spṛṇotu |...
stōtranidhi → vēda sūktāni → manyu sūktam (ṛ|ve|10|83,84) yaste̎ ma̱nyo'vi̍dhadvajra sāyaka̱ saha̱ oja̍: puṣyati̱ viśva̍mānu̱ṣak | sā̱hyāma̱ dāsa̱mārya̱ṃ tvayā̎...
stōtranidhi → śrī viṣṇu stōtrāṇi → mantrapuṣpam dhā̱tā pu̱rastā̱dyamu̍dāja̱hāra̍ | śa̱kraḥ pravi̱dvānpra̱diśa̱ścata̍sraḥ | tame̱vaṃ vi̱dvāna̱mṛta̍...
stōtranidhi → śrī viṣṇu stōtrāṇi → mahānārāyaṇōpaniṣat ha̱ri̱: om || śaṃ no̍ mi̱traḥ śaṃ varu̍ṇaḥ | śaṃ no̍ bhavatvarya̱mā | śaṃ na̱ indro̱...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa sūktam (r̥gvēdīya) ā tū na̍ indra kṣu̱manta̎ṃ ci̱traṃ grā̱bhaṃ saṃ gṛ̍bhāya | ma̱hā̱ha̱stī...
stōtranidhi → śrī durgā stōtrāṇi → durgā sūktam oṃ jā̱tave̍dase sunavāma̱ soma̍ marātīya̱to nida̍hāti̱ veda̍: | sa na̍: parṣa̱dati̍ du̱rgāṇi̱ viśvā̍...
stōtranidhi → śrī durgā saptaśatī → dēvī sūktam oṃ a̱haṃ ru̱drebhi̱rvasu̍bhiścarāmya̱hamā̎di̱tyairu̱ta vi̱śvade̎vaiḥ | a̱haṃ mi̱trāvaru̍ṇo̱bhā...
stōtranidhi → vēda sūktāni → caturvēdamantrāṇi oṃ a̱gnimī̎le pu̱rohi̍taṃ ya̱jñasya̍ de̱vamṛ̱tvijam̎ | hotā̎raṃ ratna̱dhāta̍mam || i̱ṣe tvo̱rjetvā̍...
stōtranidhi → vēda sūktāni → brahma sūktam oṃ brahma̍jajñā̱naṃ pra̍tha̱maṃ pu̱rastā̎t | vi sī̍ma̱taḥ su̱ruco̍ ve̱na ā̍vaḥ | sa bu̱dhniyā̍ upa̱mā a̍sya...
stōtranidhi → vēda sūktāni → bhū sūktam oṃ bhūmi̍rbhū̱mnā dyaurva̍ri̱ṇā'ntari̍kṣaṃ mahi̱tvā | u̱pasthe̍ te devyadite̱'gnima̍nnā̱da-ma̱nnādyā̱yāda̍dhe ||...
stōtranidhi → vēda sūktāni → bhāgya sūktam prā̱tara̱gniṃ prā̱tarindrag̍ṃ havāmahe prā̱tarmi̱trāvaru̍ṇā prā̱tara̱śvinā̎ | prā̱tarbhaga̍ṃ pū̱ṣaṇa̱ṃ...
stōtranidhi → vēda sūktāni → āyuṣya sūktam yō brahmā brahmaṇa újjahā̲ra prā̲ṇaiḥ śi̲raḥ kr̥ttivāsā̀ḥ pinā̲kī | īśānō dēvaḥ sa na āyúrdadhā̲tu̲...
stōtranidhi → vēda sūktāni → agni sūktam (r̥|vē|1|1|1) a̲gnimī́lē pu̲rōhítaṁ ya̲jñasyá dē̲vamr̥̲tvijám | hōtā́raṁ ratna̲dhātámam || 1 a̲gniḥ...
stōtranidhi → vēda sūktāni → aghamarṣaṇa sūktam hiráṇyaśr̥ṅga̲ṁ varúṇa̲ṁ prapádyē tī̲rthaṁ mḗ dēhi̲ yācítaḥ | ya̲nmayā́ bhu̲ktama̲sādhū́nāṁ...