Agni Suktam – agni sūktam


(r̥|vē|1|1|1)

a̲gnimī́lē pu̲rōhítaṁ ya̲jñasyá dē̲vamr̥̲tvijám |
hōtā́raṁ ratna̲dhātámam || 1

a̲gniḥ pūrvḗbhi̲rr̥ṣíbhi̲rīḍyō̲ nūtánairu̲ta |
sa dē̲vā|ṇ ēha vákṣati || 2

a̲gninā́ ra̲yimáśnava̲tpōṣámē̲va di̲vēdívē |
ya̲śasáṁ vī̲raváttamam || 3

agnē̲ yaṁ ya̲jñamádhva̲raṁ vi̲śvatáḥ pari̲bhūrasí |
sa iddē̲vēṣú gacchati || 4

a̲gnirhōtā́ ka̲vikrátuḥ sa̲tyaści̲traśrávastamaḥ |
dē̲vō dē̲vēbhi̲rā gámat || 5

yada̲ṅga dā̲śuṣē̲ tvamagnḗ bha̲draṁ kári̲ṣyasí |
tavēttatsa̲tyamáṅgiraḥ || 6

upá tvāgnē di̲vēdívē̲ dōṣā́vastardhi̲yā va̲yam |
namō̲ bharánta̲ ēmási || 7

rājántamadhva̲rāṇā́ṁ gō̲pāmr̥̲tasya̲ dīdívim |
vardhámāna̲ṁ svē damḗ || 8

sa náḥ pi̲tēvá sū̲navē:’gnḗ sūpāya̲nō bháva |
sacásvā naḥ sva̲stayḗ || 9


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed