Aghamarshana Suktam – aghamarṣaṇa sūktam


hiráṇyaśr̥ṅga̲ṁ varúṇa̲ṁ prapádyē tī̲rthaṁ mḗ dēhi̲ yācítaḥ |
ya̲nmayā́ bhu̲ktama̲sādhū́nāṁ pā̲pēbhyáśca pra̲tigráhaḥ |
yanmē̲ manásā vā̲cā̲ ka̲rma̲ṇā vā dúṣkr̥ta̲ṁ kr̥tam |
tanna̲ indrō̲ varúṇō̲ br̥ha̲spatíḥ savi̲tā cá punantu̲ punáḥ punaḥ |
namō̲:’gnayḕ:’psu̲matē̲ nama̲ indrā́ya̲ namō̲ varúṇāya̲ namō vāruṇyaí namō̲:’dbhyaḥ ||

yada̲pāṁ krū̲raṁ yadámē̲dhyaṁ yadáśā̲ntaṁ tadapágacchatāt |
a̲tyā̲śa̲nādátī-pā̲nā̲-dya̲cca u̲grātpráti̲grahā̀t |
tannō̲ varúṇō rā̲jā̲ pā̲ṇinā̀ hyava̲marśatu |
sṓ:’hamápā̲pō vi̲rajō̲ nirmu̲ktō múktaki̲lbiṣáḥ |
nākásya pr̥̲ṣṭha-mārúhya̲ gacchē̲d brahmásalō̲katām |
yaścā̲psu varúṇa̲ssa pu̲nātvághamarṣa̲ṇaḥ |
i̲maṁ mḗ gaṅgē yamunē sarasvati̲ śutúdri̲-stōmaǵṁ sacatā̲ paru̲ṣṇiyā |
a̲si̲kni̲yā márudvr̥dhē vi̲tasta̲yā:’:’rjī́kīyē śr̥ṇu̲hyā su̲ṣōmáyā |
r̥̲taṁ cá sa̲tyaṁ cā̲bhī̀ddhā̲-ttapa̲sō:’dhyájāyata |
tatō̲ rātrírajāyata̲ tatá-ssamu̲drō árṇa̲vaḥ ||

sa̲mu̲drādárṇa̲vā dadhí saṁvathsa̲rō ájāyata |
a̲hō̲rā̲trāṇí vi̲dadha̲dviśvásya miṣa̲tō va̲śī |
sū̲ryā̲ca̲ndra̲masaú dhā̲tā yáthā pū̲rvamákalpayat |
diváṁ ca pr̥thi̲vīṁ cā̲ntaríkṣa̲-mathō̲ suváḥ |
yatpŕ̥thi̲vyāgṁ rajáḥ sva̲māntaríkṣē vi̲rōdásī |
i̲māggṁ stadā̲pō váruṇaḥ pu̲nātvághamarṣa̲ṇaḥ |
pu̲nantu̲ vasávaḥ pu̲nātu̲ varúṇaḥ pu̲nātvághamarṣa̲ṇaḥ |
ē̲ṣa bhū̲tasyá ma̲dhyē bhuvánasya gō̲ptā |
ē̲ṣa pu̲ṇyakŕ̥tāṁ lō̲kā̲nē̲ṣa mr̥̲tyōr híra̲ṇmayam̀ |
dyāvā́pr̥thi̲vyōr híra̲ṇmaya̲g̲ṁ saggṁ śríta̲g̲ṁ suváḥ ||

sana̲-ssuva̲-ssagṁśíśādhi |
ārdra̲ṁ jvaláti̲ jyōtíra̲hamásmi |
jyōti̲rjvaláti̲ brahmā̲hamásmi |
yṓ:’hamásmi̲ brahmā̲hamásmi |
a̲hamásmi̲ brahmā̲hamásmi |
a̲hamē̲vāhaṁ māṁ júhōmi̲ svāhā̀ |
a̲kā̲rya̲kā̲ryávakī̲rṇīstē̲nō bhrū́ṇa̲hā gúruta̲lpagaḥ |
varúṇō̲:’pāmághamarṣa̲ṇa-stasmā̀t pā̲pāt pramúcyatē |
ra̲jōbhūmí-stva̲māgṁ rōdáyasva̲ pravádanti̲ dhīrā̀ḥ |
ākrā̀nthsamu̲draḥ prátha̲mē vidhármañja̲nayán pra̲jā bhuvánasya̲ rājā̀ |
vr̥ṣā́ pa̲vitrē̲ adhi̲sānō̲ avyḗ br̥̲hatsōmṓ vāvr̥dhē suvā̲na indúḥ ||


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed