Aa no Bhadra Suktam – ā nō bhadrāḥ sūktam


ā nṑ bha̲drāḥ kratávō yantu vi̲śvatō:’dábdhāsō̲ apárītāsa u̲dbhidáḥ |
dē̲vā nō̲ yathā̲ sada̲mid vr̥̲dhē asa̲nnaprā̀yuvō rakṣi̲tārṑ di̲vēdívē || 01

dē̲vānā̀ṁ bha̲drā súma̲tirŕ̥jūya̲tāṁ dē̲vānā̀ṁ rā̲tira̲bhi nō̲ ni vártatām |
dē̲vānā̀ṁ sa̲khyamupá sēdimā va̲yaṁ dē̲vā na̲ āyu̲ḥ pratírantu jī̲vasḗ || 02

tānpūrváyā ni̲vidā̀ hūmahē va̲yaṁ bhagàṁ mi̲tramadíti̲ṁ dakṣáma̲sridham̀ |
a̲rya̲maṇa̲ṁ varúṇa̲ṁ sōmáma̲śvinā̲ sarásvatī naḥ su̲bhagā̲ mayáskarat || 03

tannō̲ vātṑ mayō̲bhuvā̀tu bhēṣa̲jaṁ tanmā̲tā pŕ̥thi̲vī tatpi̲tā dyauḥ |
tad grāvā̀ṇaḥ sōma̲sutṑ mayō̲bhuva̲stadáśvinā śr̥ṇutaṁ dhiṣṇyā yu̲vam || 04

tamīśā̀na̲ṁ jagátasta̲sthuṣa̲spatìṁ dhiyañji̲nvamavásē hūmahē va̲yam |
pū̲ṣā nō̲ yathā̲ vēdásā̲masádvr̥̲dhē rákṣi̲tā pā̲yuradábdhaḥ sva̲stayḕ || 05

sva̲sti na̲ indrṑ vr̥̲ddhaśrávāḥ sva̲sti náḥ pū̲ṣā vi̲śvavḕdāḥ |
sva̲sti na̲stārkṣyō̲ aríṣṭanēmiḥ sva̲sti nō̲ br̥ha̲spatírdadhātu || 06

pr̥ṣádaśvā ma̲ruta̲ḥ pr̥śnímātaraḥ śubha̲myāvā̀nō vi̲dathḕṣu̲ jagmáyaḥ |
a̲gni̲ji̲hvā manáva̲ḥ sūrácakṣasō̲ viśvḕ nō dē̲vā ava̲sā gámanni̲ha || 07

bha̲draṁ karṇḕbhiḥ śr̥ṇuyāma dēvā bha̲draṁ páśyēmā̲kṣabhíryajatrāḥ |
sthi̲rairaṅgaìstuṣṭu̲vāṁsásta̲nūbhi̲rvyáśēma dē̲vahíta̲ṁ yadāyúḥ || 08

śa̲taminnu śa̲radō̲ antí dēvā̲ yatrā̀ naśca̲krā ja̲rasaṁ̀ ta̲nūnā̀m |
pu̲trāsō̲ yatrá pi̲tarō̲ bhavànti̲ mā nṑ ma̲dhyā rī̀riṣa̲tāyu̲rgantṑḥ || 09

adíti̲rdyauradítira̲ntaríkṣa̲madítirmā̲tā sa pi̲tā sa pu̲traḥ |
viśvḕ dē̲vā adíti̲ḥ pañca̲ janā̲ adítirjā̲tamadíti̲rjanítvam || 10

ōṁ śānti̲ḥ śānti̲ḥ śāntíḥ ||


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed