stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stutiḥ sphuṭaṁ sphaṭikasaprabhaṁ sphuṭitahārakaśrījaṭaṁ śaśāṅkadalaśēkharaṁ kapilaphullanētratrayam |...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stutiḥ (prahlāda kr̥tam) prahlāda uvāca | brahmādayaḥ suragaṇā munayō:'tha siddhāḥ sattvaikatānamatayō...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → garbha stutiḥ (dēva kr̥tam) dēvā ūcuḥ | jagadyōnirayōnistvamanantō:'vyaya ēva ca | jyōtiḥ svarūpō hyanaghaḥ saguṇō...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī hari stutiḥ (harimīḍē stōtram) stōṣyē bhaktyā viṣṇumanādiṁ jagadādiṁ yasminnētatsaṁsr̥ticakraṁ bhramatīttham |...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stuti (śanaiścara kr̥tam) śrī kr̥ṣṇa uvāca | sulabhō bhaktiyuktānāṁ durdarśō duṣṭacētasām |...
stōtranidhi → śrī sūrya stōtrāṇi → sūrya stuti (ṛgvedīya) (ṛ|ve|1|050|1) udu̱ tyaṃ jā̱tave̍dasaṃ de̱vaṃ va̍hanti ke̱tava̍: | dṛ̱śe viśvā̍ya̱ sūrya̍m || 1...
stōtranidhi → śrī śiva stōtrāṇi → īśāna stutiḥ (rudrādhyāya stutiḥ (śatarudrīyam) >> ) vyāsa uvāca | prajāpatīnāṁ prathamaṁ tējasāṁ puruṣaṁ prabhum |...
stōtranidhi → śrī śiva stōtrāṇi → rudrādhyāya stutiḥ (rudra namaka stōtram) dhyānam | āpātāla nabhaḥ sthalānta bhuvana brahmāṇḍamāvisphura- -jjyōtiḥsphāṭikaliṅga...
stōtranidhi → śrī śiva stōtrāṇi → śrī rudra stutiḥ namō dēvāya mahatē dēvadēvāya śūlinē | tryambakāya trinētrāya yōgināṁ patayē namaḥ || 1 || namō:'stu...
stōtranidhi → śrī sūrya stōtrāṇi → śrī dvādaśāryā sūrya stutiḥ udyannadya vivasvānārōhannuttarāṁ divaṁ dēvaḥ | hr̥drōgaṁ mama sūryō harimāṇaṁ cā:':'śu...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī mahālakṣmī stutiḥ 2 (saubhāgyalakṣmī stōtram) śuddhalakṣmyai buddhilakṣmyai varalakṣmyai namō namaḥ | namastē...
stōtranidhi → śrī durgā saptaśatī → caturthō:'dhyāyaḥ (śakrādistuti) || ōm || r̥ṣiruvāca || 1 || śakrādayaḥ suragaṇā nihatē:'tivīryē tasmin durātmani surāribalē ca...
stōtranidhi → śrī gāyatrī stōtrāṇi → śrī gāyatrī stōtram 2 (dēvībhāgavatē) nārada uvāca | bhaktānukampin sarvajña hr̥dayaṁ pāpanāśanam | gāyatryāḥ kathitaṁ...
stōtranidhi → dēvī stōtrāṇi → śrī gaurī saptaślōkīstutiḥ karōpāntē kāntē vitaraṇaravantē vidadhatīṁ navāṁ vīṇāṁ śōṇāmabhirucibharēṇāṅkavadanāṁ |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī ratnagarbha gaṇēśa vilāsa stutiḥ vāmadēvatanūbhavaṁ nijavāmabhāgasamāśritaṁ vallabhāmāśliṣya...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī stutiḥ śrīmānvēṅkaṭanāthāryaḥ kavitārkikakēsarī | vēdāntācāryavaryō mē sannidhattāṁ sadā hr̥di || īśānāṁ...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī lakṣmī gāyatrī mantra stutiḥ śrīrlakṣmī kalyāṇī kamalā kamalālayā padmā | māmakacētaḥ sadmani hr̥tpadmē vasatu...
stōtranidhi → daśāvatāra stōtrāṇi → akrūrakr̥ta daśāvatāra stutiḥ namaḥ kāraṇamatsyāya pralayābdhicarāya ca | hayaśīrṣṇē namastubhyaṁ madhukaiṭabhamr̥tyavē ||...
stōtranidhi → śrī guru stōtrāṇi → śrī candraśēkharēndra sarasvatī stutiḥ śr̥tismr̥tipurāṇōkta dharmamārgarataṁ gurum | bhaktānāṁ hita vaktāraṁ namasyē...
stōtranidhi → vividha stōtrāṇi → ātmārpaṇa stuti kastē bōddhuṁ prabhavati paraṁ dēvadēva prabhāvaṁ yasmāditthaṁ vividharacanā sr̥ṣṭirēṣā babhūva |...
stōtranidhi → śrī viṣṇu stōtrāṇi → nārāyaṇāṣṭākṣarī stuti ōṁ namaḥ praṇavārthārtha sthūlasūkṣma kṣarākṣara vyaktāvyakta kalātīta ōṅkārāya namō...
stōtranidhi → daśāvatāra stōtrāṇi → daśāvatārastuti nāmasmaraṇādanyōpāyaṁ na hi paśyāmō bhavataraṇē | rāma harē kr̥ṣṇa harē tava nāma vadāmi sadā nr̥harē ||...
stōtranidhi → śrī durgā stōtrāṇi → śrī nārāyaṇī stuti sarvasya buddhirūpēṇa janasya hr̥di saṁsthitē | svargāpavargadē dēvi nārāyaṇi namō:'stu tē || 1 ||...
stōtranidhi → dēvī stōtrāṇi → śrī bhavānī bhujaṅga stutiḥ ṣaḍādhārapaṅkēruhāntarvirāja- -tsuṣumnāntarālē:'titējōllasantīm | sudhāmaṇḍalaṁ drāvayantīṁ...