Sri Mahalakshmi Stuti 2 (Sowbhagya Lakshmi Stotram) – śrī mahālakṣmī stutiḥ – 2 (saubhāgyalakṣmī stōtram)


śuddhalakṣmyai buddhilakṣmyai varalakṣmyai namō namaḥ |
namastē saubhāgyalakṣyai mahālakṣmyai namō namaḥ || 1 ||

vacōlakṣmyai kāvyalakṣmyai gānalakṣmyai namō namaḥ |
namastē śr̥ṅgāralakṣmyai mahālakṣmyai namō namaḥ || 2 ||

dhanalakṣmyai dhānyalakṣmyai dharālakṣmyai namō namaḥ |
namastē:’ṣṭaiśvaryalakṣmyai mahālakṣmyai namō namaḥ || 3 ||

gr̥halakṣmyai grāmalakṣmyai rājyalakṣmyai namō namaḥ |
namastē sāmrājyalakṣmyai mahālakṣmyai namō namaḥ || 4 ||

śāntilakṣmyai dāntilakṣmyai kṣāntilakṣmyai namō namaḥ |
namō:’stvātmānandalakṣmyai mahālakṣmyai namō namaḥ || 5 ||

satyalakṣmyai dayālakṣmyai saukhyalakṣmyai namō namaḥ |
namaḥ pātivratyalakṣmyai mahālakṣmyai namō namaḥ || 6 ||

gajalakṣmyai rājalakṣmyai tējōlakṣmyai namō namaḥ |
namaḥ sarvōtkarṣalakṣmyai mahālakṣmyai namō namaḥ || 7 ||

sattvalakṣmyai tattvalakṣmyai bhōdhalakṣmyai namō namaḥ |
namastē vijñānalakṣmyai mahālakṣmyai namō namaḥ || 8 ||

sthairyalakṣmyai vīryalakṣmyai dhairyalakṣmyai namō namaḥ |
namastē:’stvaudāryalakṣmyai mahālakṣmyai namō namaḥ || 9 ||

siddhilakṣmyai r̥ddhilakṣmyai vidyālakṣmyai namō namaḥ |
namastē kalyāṇalakṣmyai mahālakṣmyai namō namaḥ || 10 ||

kīrtilakṣmyai mūrtilakṣmyai varcōlakṣmyai namō namaḥ |
namastē tvanantalakṣmyai mahālakṣmyai namō namaḥ || 11 ||

japalakṣmyai tapōlakṣmyai vratalakṣmyai namō namaḥ |
namastē vairāgyalakṣmyai mahālakṣmyai namō namaḥ || 12 ||

mantralakṣmyai tantralakṣmyai yantralakṣmyai namō namaḥ |
namō gurukr̥pālakṣmyai mahālakṣmyai namō namaḥ || 13 ||

sabhālakṣmyai prabhālakṣmyai kalālakṣmyai namō namaḥ |
namastē lāvaṇyalakṣmyai mahālakṣmyai namō namaḥ || 14 ||

vēdalakṣmyai nādalakṣmyai śāstralakṣmyai namō namaḥ |
namastē vēdāntalakṣmyai mahālakṣmyai namō namaḥ || 15 ||

kṣētralakṣmyai tīrthalakṣmyai vēdilakṣmyai namō namaḥ |
namastē santānalakṣmyai mahālakṣmyai namō namaḥ || 16 ||

yōgalakṣmyai bhōgalakṣmyai yajñalakṣmyai namō namaḥ |
kṣīrārṇavapuṇyalakṣmyai mahālakṣmyai namō namaḥ || 17 ||

annalakṣmyai manōlakṣmyai prajñālakṣmyai namō namaḥ |
viṣṇuvakṣōbhūṣalakṣmyai mahālakṣmyai namō namaḥ || 18 ||

dharmalakṣmyai arthalakṣmyai kāmalakṣmyai namō namaḥ |
namastē nirvāṇalakṣmyai mahālakṣmyai namō namaḥ || 19 ||

puṇyalakṣmyai kṣēmalakṣmyai śraddhālakṣmyai namō namaḥ |
namastē caitanyalakṣmyai mahālakṣmyai namō namaḥ || 20 ||

bhūlakṣmyai tē bhuvarlakṣmyai suvarlakṣmyai namō namaḥ |
namastē trailōkyalakṣmyai mahālakṣmyai namō namaḥ || 21 ||

mahālakṣmyai janalakṣmyai tapōlakṣmyai namō namaḥ |
namaḥ satyalōkalakṣmyai mahālakṣmyai namō namaḥ || 22 ||

bhāvalakṣmyai vr̥ddhilakṣmyai bhavyalakṣmyai namō namaḥ |
namastē vaikuṇṭhalakṣmyai mahālakṣmyai namō namaḥ || 23 ||

nityalakṣmyai satyalakṣmyai vaṁśalakṣmyai namō namaḥ |
namastē kailāsalakṣmyai mahālakṣmyai namō namaḥ || 24 ||

prakr̥tilakṣmyai śrīlakṣmyai svastilakṣmyai namō namaḥ |
namastē gōlōkalakṣmyai mahālakṣmyai namō namaḥ || 25 ||

śaktilakṣmyai bhaktilakṣmyai muktilakṣmyai namō namaḥ |
namastē trimūrtilakṣmyai mahālakṣmyai namō namaḥ || 26 ||

namaścakrarājalakṣmyai ādilakṣmyai namō namaḥ |
namō brahmānandalakṣmyai mahālakṣmyai namō namaḥ || 27 ||

iti śrī mahālakṣmī stutiḥ |


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Mahalakshmi Stuti 2 (Sowbhagya Lakshmi Stotram) – śrī mahālakṣmī stutiḥ – 2 (saubhāgyalakṣmī stōtram)

  1. Hello can you just tell me who is the author of sowbhagya Lakshmi stotram and phalasruti benefit of doing this please iam very happy to find this stotram here thank u please reply my comment

Leave a Reply

error: Not allowed