Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ṣaḍādhārapaṅkēruhāntarvirāja-
-tsuṣumnāntarālē:’titējōllasantīm |
sudhāmaṇḍalaṁ drāvayantīṁ pibantīṁ
sudhāmūrtimīḍē cidānandarūpām || 1 ||
jvalatkōṭibālārkabhāsāruṇāṅgīṁ
sulāvaṇyaśr̥ṅgāraśōbhābhirāmām |
mahāpadmakiñjalkamadhyē virāja-
-ttrikōṇē niṣaṇṇāṁ bhajē śrībhavānīm || 2 ||
kvaṇatkiṅkiṇīnūpurōdbhāsiratna-
-prabhālīḍhalākṣārdrapādābjayugmam |
ajēśācyutādyaiḥ suraiḥ sēvyamānaṁ
mahādēvi manmūrdhni tē bhāvayāmi || 3 ||
suśōṇāmbarābaddhanīvīvirāja-
-nmahāratnakāñcīkalāpaṁ nitambam |
sphuraddakṣiṇāvartanābhiṁ ca tisrō
valīramba tē rōmarājiṁ bhajē:’ham || 4 ||
lasadvr̥ttamuttuṅgamāṇikyakumbhō-
-pamaśri stanadvandvamambāmbujākṣi |
bhajē dugdhapūrṇābhirāmaṁ tavēdaṁ
mahāhāradīptaṁ sadā prasnutāsyam || 5 ||
śirīṣaprasūnōllasadbāhudaṇḍai-
-rjvaladbāṇakōdaṇḍapāśāṅkuśaiśca |
calatkaṅkaṇōdārakēyūrabhūṣō-
-jjvaladbhirlasantīṁ bhajē śrībhavānīm || 6 ||
śaratpūrṇacandraprabhāpūrṇabimbā-
-dharasmēravaktrāravindāṁ suśāntām |
suratnāvalīhāratāṭaṅkaśōbhāṁ
mahāsuprasannāṁ bhajē śrībhavānīm || 7 ||
sunāsāpuṭaṁ sundarabhrūlalāṭaṁ
tavauṣṭhaśriyaṁ dānadakṣaṁ kaṭākṣam |
lalāṭē lasadgandhakastūribhūṣaṁ
sphuracchrīmukhāmbhōjamīḍē:’hamamba || 8 ||
calatkuntalāntarbhramadbhr̥ṅgabr̥ndaṁ
ghanasnigdhadhammillabhūṣōjjvalaṁ tē |
sphuranmaulimāṇikyabaddhēndurēkhā-
-vilāsōllasaddivyamūrdhānamīḍē || 9 ||
iti śrībhavāni svarūpaṁ tavēdaṁ
prapañcātparaṁ cātisūkṣmaṁ prasannam |
sphuratvamba ḍimbhasya mē hr̥tsarōjē
sadā vāṅmayaṁ sarvatējōmayaṁ ca || 10 ||
gaṇēśābhimukhyākhilaiḥ śaktibr̥ndai-
-rvr̥tāṁ vai sphuraccakrarājōllasantīm |
parāṁ rājarājēśvari traipuri tvāṁ
śivāṅkōparisthāṁ śivāṁ bhāvayāmi || 11 ||
tvamarkastvamindustvamagnistvamāpa-
-stvamākāśabhūvāyavastvaṁ mahattvam |
tvadanyō na kaścit prapañcō:’sti sarvaṁ
sadānandasaṁvitsvarūpaṁ bhajē:’ham || 12 ||
śrutīnāmagamyē suvēdāgamajñā
mahimnō na jānanti pāraṁ tavāmba |
stutiṁ kartumicchāmi tē tvaṁ bhavāni
kṣamasvēdamatra pramugdhaḥ kilāham || 13 ||
gurustvaṁ śivastvaṁ ca śaktistvamēva
tvamēvāsi mātā pitā ca tvamēva |
tvamēvāsi vidyā tvamēvāsi bandhu-
-rgatirmē matirdēvi sarvaṁ tvamēva || 14 ||
śaraṇyē varēṇyē sukāruṇyamūrtē
hiraṇyōdarādyairagaṇyē supuṇyē |
bhavāraṇyabhītēśca māṁ pāhi bhadrē
namastē namastē namastē bhavāni || 15 ||
itīmāṁ mahacchrībhavānībhujaṅgaṁ
stutiṁ yaḥ paṭhēdbhaktiyuktaśca tasmai |
svakīyaṁ padaṁ śāśvataṁ vēdasāraṁ
śriyaṁ cāṣṭasiddhiṁ bhavānī dadāti || 16 ||
bhavānī bhavānī bhavānī trivāraṁ
udāraṁ mudā sarvadā yē japanti |
na śōkaṁ na mōhaṁ na pāpaṁ na bhītiḥ
kadācitkathañcitkutaścijjanānām || 17 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau bhavānī bhujaṅgaṁ sampūrṇam |
See more dēvī stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.