Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ṣaḍādhārapaṅkēruhāntarvirājatsuṣumnāntarālē:’titējōllasantīm |
sudhāmaṇḍalaṁ drāvayantī pibantīṁ sudhāmūrtimīḍē cidānandarūpām || 1 ||
jvalatkōṭibālārkabhāsāruṇāṅgīṁ sulāvaṇyaśr̥ṅgāraśōbhābhirāmām |
mahāpadmakiñjalkamadhyē virājattrikōṇē niṣaṇṇāṁ bhajē śrībhavānīm || 2 ||
kvaṇatkiṅkiṇīnūpurōdbhāsiratnaprabhālīḍhalākṣārdrapādābjayugmaṁ
ajēśācyutādyaiḥ suraiḥ sēvyamānaṁ mahādēvi manmūrdhni tē bhāvayāmi || 3 ||
suśōṇāmbarābaddhanīvīvirājanmahāratnakāñcīkalāpaṁ nitambam |
sphuraddakṣiṇāvartanābhiṁ ca tisrō valīramba tē rōmarājiṁ bhajē:’ham || 4 ||
lasadvr̥ttamuttuṅgamāṇikyakumbhōpamaśrī stanadvandvamambāmbujākṣi |
bhajē dugdhapūrṇābhirāmaṁ tavēdaṁ mahāhāradīptaṁ sadā prasnutāsyam || 5 ||
śirīṣaprasūnōllasadbāhudaṇḍairjvaladbāṇakōdaṇḍapāśāṅkuśaiśca |
calatkaṅkaṇōdārakēyūrabhūṣōjjvaladbhirlasantīṁ bhajē śrībhavānīm || 6 ||
śaratpūrṇacandraprabhāpūrṇabimbādharasmēravaktrāravindāṁ suśāntāṁ
suratnāvalīhāratāṭaṅkaśōbhāṁ mahāsuprasannāṁ bhajē śrībhavānīm || 7 ||
sunāsāpuṭaṁ sundarabhrūlalāṭaṁ tavauṣṭhaśriyaṁ dānadakṣaṁ kaṭākṣam |
lalāṭē lasadgandhakastūribhūṣaṁ sphuracchrīmukhāmbhōjamīḍē:’hamamba || 8 ||
calatkuntalāntarbhramadbhr̥ṅgabr̥ndaṁ ghanasnigdhadhammillabhūṣōjjvalaṁ tē |
sphuranmaulimāṇikyabaddhēndurēkhā vilāsōllasaddivyamūrdhānamīḍē || 9 ||
iti śrībhavāni svarūpaṁ tavēdaṁ prapañcātparaṁ cātisūkṣmaṁ prasannam
sphuratvamba bimbasya mē hr̥tsarōjē sadā vāṅmayaṁ sarvatējōmayaṁ ca || 10 ||
gaṇēśābhimukhyākhilaiḥ śaktibr̥ndairvr̥tāṁ vai sphuraccakrarājōllasantīm |
parāṁ rājarājēśvari traipuri tvāṁ śivāṅkōparisthāṁ śivāṁ bhāvayāmi || 11 ||
tvamarkastvamindustvamagnistvamāpastvamākāśabhūvāyavastvaṁ mahattvaṁ|
tvadanyō na kaścitprakāśō:’sti sarvaṁ sadānandasaṁvitsvarūpaṁ bhajē:’ham || 12 ||
śrutīnāmagamyō suvēdāgamajñā mahimnō na jānanti pāraṁ tavāmba |
stutiṁ kartumicchāmi tē tvaṁ bhavāni kṣamasvēdamatra pramugdhaḥ kilā:’ham || 13 ||
gurustvaṁ śivastvaṁ ca śaktistvamēva tvamēvāsi mātā pitā ca tvamēva |
tvamēvāsi vidyā tvamēvāsi buddhirgatirmē matirdēvi sarvaṁ tvamēva || 14 ||
śaraṇyē varēṇyē sukāruṇyamūrtē hiraṇyōdarādyairagaṇyē supuṇyē |
bhavāraṇyabhītēśca māṁ pāhi bhadrē namastē namastē namastē bhavāni || 15 ||
itīmāṁ mahacchrībhavānībhujaṅgaṁ stutiṁ yaḥ paṭhēdbhaktiyuktaśca tasmai |
svakīyaṁ padaṁ śāśvataṁ vēdasāraṁ śriyaṁ cāṣṭasiddhiṁ bhavānī dadāti || 16 ||
bhavānī bhavānī bhavānī trivāraṁ hyudāraṁ mudā sarvadā yē japanti |
na śōkaṁ na mōhaṁ na pāpaṁ na bhītiḥ kadācitkathañcitkutaścijjanānām || 17 ||
See more dēvī stōtrāṇi for chanting.
గమనిక: "శ్రీ లక్ష్మీ స్తోత్రనిధి" పారాయణ గ్రంథము తెలుగులో ముద్రణ చేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Report mistakes and corrections in Stotranidhi content.