Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
na tātō na mātā na bandhurna dātā
na putrō na putrī na bhr̥tyō na bhartā |
na jāyā na vidyā na vr̥ttirmamaiva
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 1 ||
bhavābdhāvapārē mahāduḥkhabhīru
papāta prakāmī pralōbhī pramattaḥ |
kusaṁsārapāśaprabaddhaḥ sadāhaṁ
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 2 ||
na jānāmi dānaṁ na ca dhyānayōgaṁ
na jānāmi tantraṁ na ca stōtramantram |
na jānāmi pūjāṁ na ca nyāsayōgaṁ
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 3 ||
na jānāmi puṇyaṁ na jānāmi tīrthaṁ
na jānāmi muktiṁ layaṁ vā kadācit |
na jānāmi bhaktiṁ vrataṁ vāpi māta-
-rgatistvaṁ gatistvaṁ tvamēkā bhavāni || 4 ||
kukarmī kusaṅgī kubuddhiḥ kudāsaḥ
kulācārahīnaḥ kadācāralīnaḥ |
kudr̥ṣṭiḥ kuvākyaprabandhaḥ sadāhaṁ
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 5 ||
prajēśaṁ ramēśaṁ mahēśaṁ surēśaṁ
dinēśaṁ niśīthēśvaraṁ vā kadācit |
na jānāmi cānyat sadāhaṁ śaraṇyē
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 6 ||
vivādē viṣādē pramādē pravāsē
jalē cānalē parvatē śatrumadhyē |
araṇyē śaraṇyē sadā māṁ prapāhi
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 7 ||
anāthō daridrō jarārōgayuktō
mahākṣīṇadīnaḥ sadā jāḍyavaktraḥ |
vipattau praviṣṭaḥ pranaṣṭaḥ sadāhaṁ
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 8 ||
iti śrī bhavānyaṣṭakam |
See more dēvī stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.