Sri Bhavani Ashtakam – śrī bhavānyaṣṭakam


na tātō na mātā na bandhurna dātā
na putrō na putrī na bhr̥tyō na bhartā |
na jāyā na vidyā na vr̥ttirmamaiva
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 1 ||

bhavābdhāvapārē mahāduḥkhabhīru
papāta prakāmī pralōbhī pramattaḥ |
kusaṁsārapāśaprabaddhaḥ sadāhaṁ
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 2 ||

na jānāmi dānaṁ na ca dhyānayōgaṁ
na jānāmi tantraṁ na ca stōtramantram |
na jānāmi pūjāṁ na ca nyāsayōgaṁ
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 3 ||

na jānāmi puṇyaṁ na jānāmi tīrthaṁ
na jānāmi muktiṁ layaṁ vā kadācit |
na jānāmi bhaktiṁ vrataṁ vāpi māta-
-rgatistvaṁ gatistvaṁ tvamēkā bhavāni || 4 ||

kukarmī kusaṅgī kubuddhiḥ kudāsaḥ
kulācārahīnaḥ kadācāralīnaḥ |
kudr̥ṣṭiḥ kuvākyaprabandhaḥ sadāhaṁ
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 5 ||

prajēśaṁ ramēśaṁ mahēśaṁ surēśaṁ
dinēśaṁ niśīthēśvaraṁ vā kadācit |
na jānāmi cānyat sadāhaṁ śaraṇyē
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 6 ||

vivādē viṣādē pramādē pravāsē
jalē cānalē parvatē śatrumadhyē |
araṇyē śaraṇyē sadā māṁ prapāhi
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 7 ||

anāthō daridrō jarārōgayuktō
mahākṣīṇadīnaḥ sadā jāḍyavaktraḥ |
vipattau praviṣṭaḥ pranaṣṭaḥ sadāhaṁ
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 8 ||

iti śrī bhavānyaṣṭakam |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed