Sri Bhramaramba Ashtakam – śrī bhramarāmbāṣṭakam


cāñcalyāruṇalōcanāñcitakr̥pāṁ candrārkacūḍāmaṇiṁ
cārusmēramukhāṁ carācarajagatsaṁrakṣaṇīṁ tatpadām |
cañcaccampakanāsikāgravilasanmuktāmaṇīrañjitāṁ
śrīśailasthalavāsinīṁ bhagavatīṁ śrīmātaraṁ bhāvayē || 1 ||

kastūrītilakāñcitēnduvilasatprōdbhāsiphālasthalīṁ
karpūradravamiśracūrṇakhadirāmōdōllasadvīṭikām |
lōlāpāṅgataraṅgitairadhikr̥pāsārairnatānandinīṁ
śrīśailasthalavāsinīṁ bhagavatīṁ śrīmātaraṁ bhāvayē || 2 ||

rājanmattamarālamandagamanāṁ rājīvapatrēkṣaṇāṁ
rājīvaprabhavādidēvamakuṭai rājatpadāmbhōruhām |
rājīvāyatapatramaṇḍitakucāṁ rājādhirājēśvarīṁ
śrīśailasthalavāsinīṁ bhagavatīṁ śrīmātaraṁ bhāvayē || 3 ||

ṣaṭtārāṅgaṇadīpikāṁ śivasatīṁ ṣaḍvairivargāpahāṁ
ṣaṭcakrāntarasaṁsthitāṁ varasudhāṁ ṣaḍyōginīvēṣṭitām |
ṣaṭcakrāñcitapādukāñcitapadāṁ ṣaḍbhāvagāṁ ṣōḍaśīṁ
śrīśailasthalavāsinīṁ bhagavatīṁ śrīmātaraṁ bhāvayē || 4 ||

śrīnāthādr̥tapālitatribhuvanāṁ śrīcakrasañcāriṇīṁ
gānāsaktamanōjayauvanalasadgandharvakanyādr̥tām |
dīnānāmātivēlabhāgyajananīṁ divyāmbarālaṅkr̥tāṁ
śrīśailasthalavāsinīṁ bhagavatīṁ śrīmātaraṁ bhāvayē || 5 ||

lāvaṇyādhikabhūṣitāṅgalatikāṁ lākṣālasadrāgiṇīṁ
sēvāyātasamastadēvavanitāsīmantabhūṣānvitām |
bhāvōllāsavaśīkr̥tapriyatamāṁ bhaṇḍāsuracchēdinīṁ
śrīśailasthalavāsinīṁ bhagavatīṁ śrīmātaraṁ bhāvayē || 6 ||

dhanyāṁ sōmavibhāvanīya caritāṁ dhārādharaśyāmalāṁ
munyārādhanamōdinīṁ sumanasāṁ muktipradānavratām |
kanyāpūjanasuprasannahr̥dayāṁ kāñcīlasanmadhyamāṁ
śrīśailasthalavāsinīṁ bhagavatīṁ śrīmātaraṁ bhāvayē || 7 ||

karpūrāgarukuṅkumāṅkitakucāṁ karpūravarṇasthitāṁ
kr̥ṣṭōtkr̥ṣṭasukr̥ṣṭakarmadahanāṁ kāmēśvarīṁ kāminīm |
kāmākṣīṁ karuṇārasārdrahr̥dayāṁ kalpāntarasthāyinīṁ
śrīśailasthalavāsinīṁ bhagavatīṁ śrīmātaraṁ bhāvayē || 8 ||

gāyatrīṁ garuḍadhvajāṁ gaganagāṁ gāndharvagānapriyāṁ
gambhīrāṁ gajagāminīṁ girisutāṁ gandhākṣatālaṅkr̥tām |
gaṅgāgautamagargasannutapadāṁ gāṁ gautamīṁ gōmatīṁ
śrīśailasthalavāsinīṁ bhagavatīṁ śrīmātaraṁ bhāvayē || 9 ||

iti śrīmacchaṅkarācārya kr̥ta śrī bhramarāmbāṣṭakam |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed