Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
hāranūpurakirīṭakuṇḍalavibhūṣitāvayavaśōbhinīṁ
kāraṇēśavaramaulikōṭiparikalpyamānapadapīṭhikām |
kālakālaphaṇipāśabāṇadhanuraṅkuśāmaruṇamēkhalāṁ
phālabhūtilakalōcanāṁ manasi bhāvayāmi paradēvatām || 1 ||
gandhasāraghanasāracārunavanāgavallirasavāsinīṁ
sāndhyarāgamadhurādharābharaṇasundarānanaśucismitām |
mandharāyatavilōcanāmamalabālacandrakr̥taśēkharīṁ
indirāramaṇasōdarīṁ manasi bhāvayāmi paradēvatām || 2 ||
smēracārumukhamaṇḍalāṁ vimalagaṇḍalambimaṇimaṇḍalāṁ
hāradāmapariśōbhamānakucabhārabhīrutanumadhyamām |
vīragarvaharanūpurāṁ vividhakāraṇēśavarapīṭhikāṁ
māravairisahacāriṇīṁ manasi bhāvayāmi paradēvatām || 3 ||
bhūribhāradharakuṇḍalīndramaṇibaddhabhūvalayapīṭhikāṁ
vārirāśimaṇimēkhalāvalayavahnimaṇḍalaśarīriṇīm |
vārisāravahakuṇḍalāṁ gaganaśēkharīṁ ca paramātmikāṁ
cārucandravilōcanāṁ manasi bhāvayāmi paradēvatām || 4 ||
kuṇḍalatrividhakōṇamaṇḍalavihāraṣaḍdalasamullasa-
tpuṇḍarīkamukhabhēdinīṁ ca pracaṇḍabhānubhāsamujjvalām |
maṇḍalēnduparivāhitāmr̥tataraṅgiṇīmaruṇarūpiṇīṁ
maṇḍalāntamaṇidīpikāṁ manasi bhāvayāmi paradēvatām || 5 ||
vāraṇānanamayūravāhamukhadāhavāraṇapayōdharāṁ
cāraṇādisurasundarīcikuraśēkarīkr̥tapadāmbujām |
kāraṇādhipatipañcakaprakr̥tikāraṇaprathamamātr̥kāṁ
vāraṇāntamukhapāraṇāṁ manasi bhāvayāmi paradēvatām || 6 ||
padmakāntipadapāṇipallavapayōdharānanasarōruhāṁ
padmarāgamaṇimēkhalāvalayanīviśōbhitanitambinīm |
padmasambhavasadāśivāntamayapañcaratnapadapīṭhikāṁ
padminīṁ praṇavarūpiṇīṁ manasi bhāvayāmi paradēvatām || 7 ||
āgamapraṇavapīṭhikāmamalavarṇamaṅgalaśarīriṇīṁ
āgamāvayavaśōbhinīmakhilavēdasārakr̥taśēkharīm |
mūlamantramukhamaṇḍalāṁ muditanādabindunavayauvanāṁ
mātr̥kāṁ tripurasundarīṁ manasi bhāvayāmi paradēvatām || 8 ||
kālikātimirakuntalāntaghanabhr̥ṅgamaṅgalavirājinīṁ
cūlikāśikharamālikāvalayamallikāsurabhisaurabhām |
vālikāmadhuragaṇḍamaṇḍalamanōharānanasarōruhāṁ
kālikāmakhilanāyikāṁ manasi bhāvayāmi paradēvatām || 9 ||
nityamēva niyamēna jalpatāṁ – bhuktimuktiphaladāmabhīṣṭadām |
śaṅkarēṇa racitāṁ sadā japēnnāmaratnanavaratnamālikām || 10 ||
See more dēvī stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.