stōtranidhi → nāgadēvata stōtrāṇi → śrī nāgēśvara stutiḥ yō dēvaḥ sarvabhūtānāmātmā hyārādhya ēva ca | guṇātītō guṇātmā ca sa mē nāgaḥ prasīdatu || 1 ||...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha gadya stutiḥ dēvāḥ || bhaktimātrapratīta namastē namastē || akhilamunijananivaha vihitasavanakadanakara...
stōtranidhi → śrī viṣṇu stōtrāṇi → dhruva kr̥ta bhagavat stuti dhruva uvāca | yō:'ntaḥ praviśya mama vācamimāṁ prasuptāṁ sañjīvayatyakhilaśaktidharaḥ svadhāmnā |...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stutiḥ (vandē śambhuṁ umāpatim) vandē śambhumumāpatiṁ suraguruṁ vandē jagatkāraṇaṁ vandē pannagabhūṣaṇaṁ...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāma stutiḥ (nārada kr̥tam) śrīrāmaṁ muniviśrāmaṁ janasaddhāmaṁ hr̥dayārāmaṁ sītārañjana satyasanātana rājārāmaṁ...
stōtranidhi → śrī rāma stōtrāṇi → bhadragiripati śrī rāmacaṁdra saṁstutiḥ dharaṇītanayā ramaṇī kamanīya sītāṁka manōhararūpa harē | bharatāgraja rāghava...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāma stutiḥ (tulasīdāsa kr̥tam) śrī rāmacandra kr̥pālu bhaju mana haraṇa bhava bhaya dāruṇaṁ | navakañja lōcana kañja...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāma stutiḥ (jaṭāyu kr̥tam) jaṭāyuruvāca | agaṇitaguṇamapramēyamādyaṁ sakalajagatsthitisamyamādihētum | uparamaparamaṁ...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāma stutiḥ (brahmadēva kr̥tam) brahmōvāca | vandē dēvaṁ viṣṇumaśēṣasthitihētuṁ tvāmadhyātmajñānibhirantarhr̥di bhāvyam...
stōtranidhi → śrī sūrya stōtrāṇi → śrī bhāskara stōtram (atha paurāṇikaiḥ ślōkai rāṣṭrai dvādaśābhiḥ śubhaiḥ | praṇamēddaṇḍavadbhānuṁ...
stōtranidhi → vividha stōtrāṇi → śrī viśvakarmā stutiḥ pañcavaktraṁ jaṭājūṭaṁ pañcādaśavilōcanam | sadyōjātānanaṁ śvētaṁ vāmadēvaṁ tu kr̥ṣṇakam || 1...
stōtranidhi → daśāvatāra stōtrāṇi → śrī paraśurāma stutiḥ kulācalā yasya mahīṁ dvijēbhyaḥ prayacchataḥ sōmadr̥ṣattvamāpuḥ | babhūvurutsargajalaṁ samudrāḥ sa...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stutiḥ (dēva kr̥tam) dēvā ūcuḥ | namaḥ sahasranētrāya namastē śūlapāṇinē | namaḥ khaṭvāṅgahastāya namastē...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stutiḥ (dēvācārya kr̥tam) āṅgīrasa uvāca - jaya śaṅkara śāntaśaśāṅkarucē rucirārthada sarvada sarvaśucē |...
stōtranidhi → śrī śiva stōtrāṇi → śrī paramēśvara stutiḥ (dēvadāruvanastha muni kr̥tam) r̥ṣaya ūcuḥ | namō digvāsasē nityaṁ kr̥tāntāya triśūlinē | vikaṭāya...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stutiḥ (andhaka kr̥tam) namō:'stutē bhairava bhīmamūrtē trailōkya gōptrēśitaśūlapāṇē | kapālapāṇē bhujagēśahāra...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī mēdhā dakṣiṇāmūrti mantravarṇapada stutiḥ ōmityēkākṣaraṁ brahma vyāharanti trayaḥ śikhāḥ | tasmai...
stōtranidhi → śrī guru stōtrāṇi → śrī jagadguru stutiḥ yaśśiṣya hr̥ttāpa davāgnibhayanivāriṇē mahāmēghaḥ yaśśiṣya rōgārti mahāhiviṣavināśanē suparṇātmā |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa bhujaṅga stutiḥ śriyaḥ kāryasiddhērdhiyaḥ satsukhardhēḥ patiṁ sajjanānāṁ gatiṁ dēvatānām |...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stutiḥ (laṅkēśvara kr̥tam) galē kalitakālimaḥ prakaṭitēnduphālasthalē vināṭitajaṭōtkaraṁ rucirapāṇipāthōruhē |...
stōtranidhi → śrī śiva stōtrāṇi → śrī hāṭakēśvara stutiḥ ōṁ namō:'stu śarva śambhō trinētra cārugātra trailōkyanātha umāpatē dakṣayajñavidhvaṁsakāraka...
stōtranidhi → śrī śiva stōtrāṇi → śrī mahādēva stutiḥ (brahmādidēva kr̥tam) dēvā ūcuḥ - namō bhavāya śarvāya rudrāya varadāya ca | paśūnāṁ patayē nityamugrāya...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva stutiḥ (indrādi kr̥tam) namāmi sarvē śaraṇārthinō vayaṁ mahēśvara tryambaka bhūtabhāvana | umāpatē viśvapatē marutpatē...
stōtranidhi → śrī śiva stōtrāṇi → śrī paramēśvara stutiḥ (vasiṣṭha kr̥tam) liṅgamūrtiṁ śivaṁ stutvā gāyatryā yōgamāptavān | nirvāṇaṁ paramaṁ brahma...