Read in తెలుగు / English (IAST)
dharaṇītanayā ramaṇī kamanīya sītāṁka manōhararūpa harē |
bharatāgraja rāghava dāśarathē vijayī bhava bhadragirīṁdrapatē || 1 ||
budhalakṣaṇalakṣaṇa sarvavilakṣaṇa lakṣaṇapūrvaja rāma harē |
bhavapāśavināśaka hē nr̥harē vijayī bhava bhadragirīṁdrapatē || 2 ||
dharacakra dhanuśśaradīpta catuṣkaracakrabhavādyabhavādivibhō |
paracakrabhayaṁkarahē bhagavan vijayī bhava bhadragirīṁdrapatē || 3 ||
adhinīrajajanmasurēśamunīṁdravilakṣaṇalakṣaṇadakṣapatē |
navakaṁdharasuṁdaradivyavatanō vijayī bhava bhadragirīṁdrapatē || 4 ||
satataḥ pratataḥ pracaraiḥ karuṇā bharaṇai stava digvisarai rnamita |
smaraṇāṇābhirataṁ bhavataṁ satataṁ kuru mā miha bhadragirīṁdrapatē || 5 ||
sacaturmukhaṣaṇmukhapaṁcamukha pramukhākhiladaivatamauḷimaṇē |
śaraṇāgatavatsala sāranidhē paripālaya māṁ vr̥ṣaśailapatē || 6 ||
abhirāmaguṇākara dāśarathē jagadēkadanurdhara dhīramatē |
raghunāyaka rāma ramēśa vibhō varadōbhava dēva dayājaladhē || 7 ||
iti bhadragiripati saṁstutiḥ
See more śrī rāma stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.