Bhadragiri Pati Sri Rama Stuti – bhadragiripati śrī rāmacaṁdra saṁstutiḥ


dharaṇītanayā ramaṇī kamanīya sītāṁka manōhararūpa harē |
bharatāgraja rāghava dāśarathē vijayī bhava bhadragirīṁdrapatē || 1 ||

budhalakṣaṇalakṣaṇa sarvavilakṣaṇa lakṣaṇapūrvaja rāma harē |
bhavapāśavināśaka hē nr̥harē vijayī bhava bhadragirīṁdrapatē || 2 ||

dharacakra dhanuśśaradīpta catuṣkaracakrabhavādyabhavādivibhō |
paracakrabhayaṁkarahē bhagavan vijayī bhava bhadragirīṁdrapatē || 3 ||

adhinīrajajanmasurēśamunīṁdravilakṣaṇalakṣaṇadakṣapatē |
navakaṁdharasuṁdaradivyavatanō vijayī bhava bhadragirīṁdrapatē || 4 ||

satataḥ pratataḥ pracaraiḥ karuṇā bharaṇai stava digvisarai rnamita |
smaraṇāṇābhirataṁ bhavataṁ satataṁ kuru mā miha bhadragirīṁdrapatē || 5 ||

sacaturmukhaṣaṇmukhapaṁcamukha pramukhākhiladaivatamauḷimaṇē |
śaraṇāgatavatsala sāranidhē paripālaya māṁ vr̥ṣaśailapatē || 6 ||

abhirāmaguṇākara dāśarathē jagadēkadanurdhara dhīramatē |
raghunāyaka rāma ramēśa vibhō varadōbhava dēva dayājaladhē || 7 ||

iti bhadragiripati saṁstutiḥ


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed