namō viriñcaviṣṇvīśabhēdēna paramātmanē | sargasaṁsthitisaṁhāravyāvr̥ttivyaktavr̥ttayē || 1 || namaścaturdhā prōdbhūtabhūtabhūtātmanē bhuvaḥ |...
namāmyañjanīnandanaṁ vāyuputraṁ namāmi prabhuṁ vānarāṇāṁ gaṇānām | sadā rāmanāmāmr̥taṁ sēvamānaṁ namāmi prabhuṁ mārutiṁ rāmadūtam || 1 || taḍittējasaṁ...
stōtranidhi → navagraha stōtrāṇi → śrī śukra stavarāja stōtram asya śrīśukrastavarājasya prajāpatirr̥ṣiḥ anuṣṭup chandaḥ śrīśukrō dēvatā śrīśukraprītyarthē...
stōtranidhi → navagraha stōtrāṇi → śrī śanaiścara rakṣā stavaḥ nārada uvāca | dhyātvā gaṇapatiṁ rājā dharmarājō yudhiṣṭhiraḥ | dhīraḥ śanaiścarasyēmaṁ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālī krama stavaḥ namāmi kālikā dēvīṁ kalikalmaṣanāśinīm | namāmi śambhupatnīṁ ca namāmi bhavasundarīm || 1 || ādyāṁ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālī stavanam (śākinī stōtram) śrīānandabhairavī uvāca | mahākāla śivānanda paramānanda nirbhara | trailōkyasiddhida...
stōtranidhi → śrī kālikā stōtrāṇi → śrī guhyakālī sudhādhārā stavaḥ mahākāla rudra uvāca | acintyāmitākāraśaktisvarūpā prativyaktyadhiṣṭhānasattvaikamūrtiḥ |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśana cakra stavaḥ (bali kr̥tam) baliruvāca | anantasyāpramēyasya viśvamūrtērmahātmanaḥ | namāmi cakriṇaścakraṁ...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha bhujaṅga prayāta stavaḥ r̥taṁ kartumēvāśu namrasya vākyaṁ sabhāstambhamadhyādya āvirbabhūva |...
stōtranidhi → śrī dattātrēya stōtrāṇi → śrī datta ṣōḍaśī (ṣōḍaśa kṣētra stavam) saccidānanda sadguru dattaṁ bhaja bhaja bhakta | ṣōḍaśāvatārarūpa dattaṁ...
stōtranidhi → dēvī stōtrāṇi → śrī rājarājēśvarī stavaḥ ( śrī rājarājēśvarī mantramātr̥kā stavaḥ >>) yā trailōkyakuṭumbikā varasudhādhārābhisantarpiṇī...
stōtranidhi → śrī gāyatrī stōtrāṇi → śrī gāyatrī stavarājaḥ asya śrīgāyatrīstavarājastōtramantrasya viśvāmitra r̥ṣiḥ, sakalajananī catuṣpadā śrīgāyatrī...
stōtranidhi → śrī durgā stōtrāṇi → śrī durgā āryā stavam vaiśampāyana uvāca | āryāstavaṁ pravakṣyāmi yathōktamr̥ṣibhiḥ purā | nārāyaṇīṁ namasyāmi dēvīṁ...
stōtranidhi → dēvī stōtrāṇi → pañcastavi - 5. sakalajananīstavaḥ ajānantō yānti kṣayamavaśamanyōnyakalahai- -ramī māyāgranthau tava pariluṭhantaḥ samayinaḥ |...
stōtranidhi → dēvī stōtrāṇi → pañcastavi - 4. ambāstavaḥ yāmāmananti munayaḥ prakr̥tiṁ purāṇīṁ vidyēti yāṁ śrutirahasyavidō vadanti |...
stōtranidhi → dēvī stōtrāṇi → pañcastavi - 3. ghaṭastavaḥ ānandamantharapurandaramuktamālyaṁ maulau haṭhēna nihitaṁ mahiṣāsurasya | pādāmbujaṁ bhavatu mē vijayāya...
stōtranidhi → dēvī stōtrāṇi → pañcastavi - 2. carcāstavaḥ saundaryavibhramabhuvō bhuvanādhipatya- -saṅkalpakalpataravastripurē jayanti | ētē kavitvakumadaprakarāvabōdha-...
stōtranidhi → dēvī stōtrāṇi → pañcastavi - 1. laghustavaḥ aindrasyēva śarāsanasya dadhatī madhyēlalāṭaṁ prabhāṁ śauklīṁ kāntimanuṣṇagōriva śirasyātanvatī...
stōtranidhi → dēvī stōtrāṇi → śrī bālā makaranda stavaḥ śrīrudra uvāca | śr̥ṇu dēvi pravakṣyāmi makarandastavaṁ śubham | gōpyādgōpyataraṁ gōpyaṁ...
stōtranidhi → dēvī stōtrāṇi → śrī bālā viṁśati stavaḥ aindrasyēva śarāsanasya dadhatī madhyēlalāṭaṁ prabhāṁ śauklīṁ kāntimanuṣṇagōriva śirasyātanvatī...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī mahālakṣmī stavaḥ nārāyaṇa uvāca | dēvi tvāṁ stōtumicchāmi na kṣamāḥ stōtumīśvarāḥ | buddhēragōcarāṁ...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī dīpalakṣmī stavam antargr̥hē hēmasuvēdikāyāṁ sammārjanālēpanakarma kr̥tvā | vidhānadhūpātula pañcavarṇaṁ...
stōtranidhi → dēvī stōtrāṇi → śrī rājarājēśvarī mantramātr̥kā stavaḥ kalyāṇāyuta pūrṇacandravadanāṁ prāṇēśvarānandinīṁ pūrṇāṁ pūrṇatarāṁ...
stōtranidhi → śrī bālā stōtrāṇi → śrī bālā stavarājaḥ asya śrībālāstavarājastōtrasya śrīmr̥tyuñjaya r̥ṣiḥ, kakupchandaḥ, śrībālā dēvatā, klīṁ bījaṁ,...