stōtranidhi → śrī gaṇēśa stōtrāṇi → santāna gaṇapati stōtram namō:'stu gaṇanāthāya siddhibuddhiyutāya ca | sarvapradāya dēvāya putravr̥ddhipradāya ca || 1 ||...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇapati mantrākṣarāvali stōtram śrīdēvyuvāca | vinā tapō vinā dhyānam vinā hōmaṁ vinā japam | anāyāsēna...
stōtranidhi → śrī gaṇēśa stōtrāṇi → ucchiṣṭa gaṇapati stōtram dēvyuvāca | namāmi dēvaṁ sakalārthadaṁ taṁ suvarṇavarṇaṁ bhujagōpavītam | gajānanaṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇapati stōtram (nārada kr̥tam) nārada uvāca | bhō gaṇēśa suraśrēṣṭha lambōdara parātpara | hēramba maṅgalārambha...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī vināyaka stavarājaḥ bījāpūragadēkṣukārmukarujā cakrābjapāśōtpala-...
stōtranidhi → śrī gaṇēśa stōtrāṇi → yōgaprada gaṇēśa stōtram (mudgala purāṇē) kapila uvāca | namastē vighnarājāya bhaktānāṁ vighnahāriṇē | abhaktānāṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → mayūrēśa stōtram brahmōvāca | purāṇapuruṣaṁ dēvaṁ nānākrīḍākaraṁ mudā | māyāvinaṁ durvibhāvyaṁ mayūrēśaṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → vakratuṇḍa gaṇēśa kavacam mauliṁ mahēśaputrō:'vyādbhālaṁ pātu vināyakaḥ | trinētraḥ pātu mē nētrē śūrpakarṇō:'vatu...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa prātaḥsmaraṇam prātaḥ smarāmi gaṇanāthamanāthabandhuṁ sindūrapūrapariśōbhitagaṇḍayugmam |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → vakratuṇḍa stōtram ōṁ ōṁ ōṁkārarūpaṁ himakara ruciraṁ yatsvarūpaṁ turīyaṁ traiguṇyātītalīlaṁ kalayati manasā...
stōtranidhi → śrī gaṇēśa stōtrāṇi → vakratuṇḍa gaṇēśa stavarājaḥ asya gāyatrī mantraḥ | ōṁ tatpuruṣāya vidmahē vakratuṇḍāya dhīmahi | tannō dantiḥ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → ēkākṣara gaṇapati kavacam namastasmai gaṇēśāya sarvavighnavināśinē | kāryārambhēṣu sarvēṣu pūjitō yaḥ surairapi || 1 ||...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī mahāgaṇapati caturāvr̥tti tarpaṇam ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | saṅkalpaṁ - mama śrīmahāgaṇapati...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī mahāgaṇapati ṣoḍaśopacāra pūjā punaḥ saṅkalpam - pūrvokta evaṃ guṇaviśeṣaṇa viśiṣṭāyāṃ śubhatithau...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇapati gakārāṣṭōttaraśatanāmāvalī ōṁ gakārarūpāya namaḥ | ōṁ gambījāya namaḥ | ōṁ gaṇēśāya namaḥ |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇapati gakāra aṣṭōttaraśatanāma stōtram ōṁ gakārarūpō gambījō gaṇēśō gaṇavanditaḥ | gaṇanīyō gaṇō...
stōtranidhi → śrī gaṇēśa stōtrāṇi → gakārādi śrī gaṇapati sahasranāma stōtram asya śrīgaṇapatigakārādisahasranāmamālāmantrasya durvāsā r̥ṣiḥ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī siddhivināyaka stōtram vighnēśa vighnacayakhaṇḍananāmadhēya śrīśaṅkarātmaja surādhipavandyapāda |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇapati stōtram jētuṁ yastripuraṁ harēṇa hariṇā vyājādbaliṁ badhnatā straṣṭuṁ vāribhavōdbhavēna bhuvanaṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī vallabhēśa hr̥dayam śrīdēvyuvāca | vallabhēśasya hr̥dayaṁ kr̥payā brūhi śaṅkara | śrīśiva uvāca | r̥ṣyādikaṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī mahāgaṇapati pūjā (haridrā gaṇapati pūjā) pūrvāṅgaṃ paśyatu || asmin haridrābimbe śrīmahāgaṇapatiṃ āvāhayāmi,...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇapati tālam vikaṭōtkaṭasundaradantimukhaṁ bhujagēndrasusarpagadābharaṇam | gajanīlagajēndra gaṇādhipatiṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → marakata śrī lakṣmī gaṇapati suprabhātaṁ śrīmanmanōjña nigamāgamavākyagīta śrīpārvatīparamaśaṁbhuvarātmajāta |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī vallabhēśa karāvalamba stōtram ōmaṅghripadmamakarandakulāmr̥taṁ tē nityaṁ bhajanti divi yatsurasiddhasaṅghāḥ |...