Sri Dakshinamurthy Sahasranama Stotram 2 – श्री दक्षिणामूर्ति सहस्रनाम स्तोत्रम् – २


– पूर्वपीठिका –

श्रीपार्वत्युवाच ।
देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
सुगुप्तमपि मे देव कथयस्व महेश्वर ॥ १ ॥

ईश्वर उवाच ।
रहस्यातिरहस्यं च गोप्याद्गोप्यं महत्तरम् ।
न कुत्रापि मया प्रोक्तं सर्वस्वमपि पार्वति ॥ २ ॥

कथ्यते सारभूतं हि सर्वतन्त्रेषु दुर्लभम् ।
तव प्रीत्यै महेशानि यथावदवधारय ॥ ३ ॥

पुरा कैलासशिखरे विश्वरूपो विराट्छिवः ।
दक्षिणामूर्तिरूपं तु कृत्वा वटतले स्थितः ॥ ४ ॥

ऋषीश्वराणां देवानां ज्ञानार्थं परमेश्वरि ।
दक्षिणामूर्तिरूपो हि सर्वदेवस्वरूपधृत् ॥ ५ ॥

अवतीर्णो महेशानि सच्चिदानन्दविग्रहः ।
श्रीवीरदक्षिणामूर्तिस्ततश्चैव वटाभिधः ॥ ६ ॥

श्रीलक्ष्मीदक्षिणामूर्तिर्मेधाख्यस्तु तुरीयकः ।
तस्य नाम सहस्रं च वेदसाररहस्यकम् ॥ ७ ॥

यदेकवारपठनाद्ब्रह्मा वेदार्थपारगः ।
विष्णुर्विष्णुत्वमेतेन देवा देवत्वमाप्नुयुः ॥ ८ ॥

यत्सकृत्पठनादेव पाण्डित्यं स्याच्चतुर्विधम् ।
त्रैलोक्यराज्यं सत्काव्यं महाश्रुतिपरम्परा ॥ ९ ॥

शापानुग्रहसामर्थ्यं पाण्डित्यं स्याच्चतुर्विधम् ।
भवत्येव महेशानि महाभाष्यादिकारकः ॥ १० ॥

किं पुनर्बहुनोक्तेन ब्रह्मत्वं भवति क्षणात् ।
एतस्मादधिका सिद्धिः ब्रह्माण्डं गोलकादिषु ॥ ११ ॥

ब्रह्माण्डगोलके याश्च याः काश्चिज्जगतीतले ।
समस्तसिद्धयो देवि वाचकस्य करे स्थिताः ॥ १२ ॥

कैवल्यं लभते योगी नामसाहस्रपाठकः ।
श्रीमेधादक्षिणामूर्तिनामसाहस्रकस्य च ॥ १३ ॥

ब्रह्मा ऋषिर्महेशानि गायत्री छन्द ईरितम् ।
देवता दक्षिणामूर्तिः प्रणवो बीजमुच्यते ॥ १४ ॥

स्वाहा शक्तिर्महेशानि नमः कीलकमीरितम् ।
मातृकादीर्घषट्कैस्तु षडङ्गन्यास ईरितः ॥ १५ ॥

वटमूले महच्छिद्रं सुन्दरः परमः शिवः ।
तरुणो मौनयुक्छम्भुर्मुनयः पण्डितोत्तमाः ।
इति सञ्चिन्त्य देवस्य नामसाहस्रकं पठेत् ॥ १६ ॥

अस्य श्रीदक्षिणामूर्ति दिव्यसहस्रनामस्तोत्र महामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीदक्षिणामूर्तिर्देवता, ओं बीजं, स्वाहा शक्तिः, नमः कीलकं, मम श्रीदक्षिणामूर्ति प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

आमित्यादिषडङ्गन्यासः ॥

ध्यानम् –
वटमूले महच्चित्रं सुन्दरः परमः शिवः ।
तरुणो मौनयुक्छम्भुर्मुनयः पण्डितोत्तमाः ॥

स्तोत्रम् –
ओम् । दक्षिणो दक्षिणामूर्तिर्दयालुर्दीनवल्लभः ।
दीनार्तिहृद्दीनबन्धुर्दीननाथो दयापरः ॥ १ ॥

दारिद्र्यशमनोऽदीनो दार्ढ्यो दानवनाशकः ।
दनुजारिर्दुःखहन्ता दुष्टभूतनिषूदनः ॥ २ ॥

दीनोरुदायको दान्तो दीप्तिमान् दिव्यलोचनः ।
देदीप्यमानो दुर्गेशः श्रीदुर्गावरदायकः ॥ ३ ॥

दरीसंस्थो दानरूपो दानसन्मानतोषितः ।
दाता दाडिमपुष्पाभो दाडिमीपुष्पभूषितः ॥ ४ ॥

दैन्यहा दुरितघ्नश्च दिशावासो दिगम्बरः ।
दिक्पतिर्दीर्घसूत्रश्च दलदम्बुजलोचनः ॥ ५ ॥

दक्षिणाप्रेमसन्तुष्टो दारिद्र्यबडबानलः ।
दक्षिणावरदो दक्षो दक्षाध्वरविनाशनः ॥ ६ ॥

दामोदरप्रियो दीर्घो दीर्घिकाजलमध्यगः ।
धर्मो धनप्रदो ध्येयो धीमान् धैर्यविभूषितः ॥ ७ ॥

धरणीधारको धाता धनाध्यक्षो धुरन्धरः ।
धीर्धारणो धिन्धिमिकृन्नग्नो नारायणो नरः ॥ ८ ॥

नरनाथप्रियो नाथो नदीपुलिनसंस्थितः ।
नानारूपधरो नम्यो नान्दीश्राद्धप्रियो नटः ॥ ९ ॥

नटाचार्यो नटवरो नारीमानसमोहनः ।
नीतिप्रियो नीतिधरो नानामन्त्ररहस्यवित् ॥ १० ॥

नारदो नामरहितो नौकारूढो नटप्रियः ।
परमः परमार्थश्च परविद्याप्रकर्षणः ॥ ११ ॥

पतिः पातित्यसंहर्ता परमेशः पुरातनः ।
पुराणपुरुषः पुण्यः पद्यगद्यविशारदः ॥ १२ ॥

पद्मप्रियः पाशहस्तः परमार्थः परायणः ।
प्रीतः पुराणपुरुषः पुराणागमसूचकः ॥ १३ ॥

पुराणवेत्ता पापघ्नः पार्वतीशः परार्थवित् ।
पद्मावतीप्रियः पापहारी पररहस्यवित् ॥ १४ ॥

पार्वतीरमणः पीनः पीतवासाः परात्परः ।
पशूपहाररसिकः पाशी पशुपतिः पतिः ॥ १५ ॥

पक्षीन्द्रवाहनः पाता पुत्रदः पुत्रपूजितः ।
फणिनाथः फूत्कृतिश्च फट्कारः फें परायणः ॥ १६ ॥

फें बीजजपसन्तुष्टः फूत्कारः फणिभूषितः ।
फणिविद्यामयः फ्रें फ्रें फ्रैं फ्रैं शब्दपरायणः ॥ १७ ॥

षडस्त्रजपसन्तुष्टो बलिभुग्बाणभूषितः ।
बाणपूजारतो ब्लून्तो ब्लूम्बीजजपतोषितः ॥ १८ ॥

बर्हिर्मुखो बालमतिर्बालेशो बालभावधृत् ।
बालप्रियो बालगतिर्बलीवर्दप्रियो बलः ॥ १९ ॥

बालचन्द्रप्रियो बालो बालाशब्दपरायणः ।
ब्रह्मास्थिभेदको ब्रह्मज्ञानी ब्राह्मणपालकः ॥ २० ॥

भगवान् भूपतिर्भद्रो भद्रदो भद्रवाहनः ।
भूताध्यक्षो भूतपतिर्भूतोभीतिनिवारणः ॥ २१ ॥

भीमो भयानको भ्राता भ्रान्तो भस्मासुरप्रियः ।
भस्मभूषो भस्मसंस्थो भैक्षकर्मपरायणः ॥ २२ ॥

भानुभूषो भानुरूपो भवानीप्रीतिदो भवः ।
भर्गो देवो भगावासो भगपूजापरायणः ॥ २३ ॥

भावप्रियो भावरतो भावाभावविवर्जितः ।
भर्गो भार्यासन्धियुक्तो भा भी शब्दपरायणः ॥ २४ ॥

भ्रां बीजजपसन्तुष्टो भट्टारो भद्रवाहनः ।
भट्टारको भीमगर्भो भीमासङ्गमलोलुपः ॥ २५ ॥

भद्रदो भ्रान्तिरहितो भीमचण्डीपतिर्भवान् ।
भवानीजपसन्तुष्टो भवानीपूजनोत्सुकः ॥ २६ ॥

भ्रमरो भ्रमरीयुक्तो भ्रमराम्बाप्रपूजितः ।
महादेवो महानाथो महेशो माधवप्रियः ॥ २७ ॥

मधुपुष्पप्रियो माध्वीपानपूजापरायणः ।
मधुर्माध्वीप्रियो मीनो मीनाक्षीनायको महान् ॥ २८ ॥

मारीहरो मदनहृन्माननीयो मदोद्धतः ।
माधवो मानरहितो म्रीं बीजजपतोषितः ॥ २९ ॥

मधुपानरतो मौनी महर्षिर्मोहनास्त्रवित् ।
महाताण्डवकृन्मन्त्रो मन्त्रपूजापरायणः ॥ ३० ॥

मूर्तिर्मुद्राप्रियो मित्रो मित्रसन्तुष्टमानसः ।
म्रीं म्रीं मधुमतीनाथो महादेवप्रियो मृडः ॥ ३१ ॥

यादोनिधिर्यज्ञपतिर्यतिर्यज्ञपरायणः ।
यज्वा यागपरो यायी यायीभावप्रियो युजः ॥ ३२ ॥

यातायातादिरहितो यतिधर्मपरायणः ।
यत्नसाध्वी यष्टिधरो यजमानप्रियो यदुः ॥ ३३ ॥

यजुर्वेदप्रियो यामी यमसम्यमनो यमः ।
यमपीडाहरो युक्तो योगी योगीश्वरालयः ॥ ३४ ॥

याज्ञवल्क्यप्रियो योनिर्योनिदोषविवर्जितः ।
यामिनीनाथभूषी च यदुवंशसमुद्भवः ॥ ३५ ॥

यक्षो यक्षप्रियो रम्यो रामो राजीवलोचनः ।
रात्रिञ्चरो रात्रिचरो रामेशो रामपूजितः ॥ ३६ ॥

रमापूज्यो रमानाथो रत्नदो रत्नहारकः ।
राज्यदो रामवरदो रञ्जको रीतिमार्गवित् ॥ ३७ ॥

रमणीयो रघूनाथो रघुवंशप्रवर्तकः ।
रामानन्दमयो राजा राजराजेश्वरो रसः ॥ ३८ ॥

रत्नमन्दिरमध्यस्थो रत्नपूजापरायणः ।
रत्नाकरो लक्षणेशो लक्ष्यदो लक्ष्यलक्षणः ॥ ३९ ॥

लक्ष्मीनाथप्रियो लाली लम्बिकायोगमार्गवित् ।
लब्धिलक्ष्यो लब्धिसिद्धो लभ्यो लाक्षारुणेक्षणः ॥ ४० ॥

लोलाक्षीनायको लोभो लोकनाथो लतामयः ।
लतापुञ्जामरो लोलो लक्षमन्त्रजपप्रियः ॥ ४१ ॥

लम्बिकामार्गनिरतो लक्षकोट्यर्बुदान्तकः ।
वाणीप्रियो वावदूको वादी वादपरायणः ॥ ४२ ॥

वीरमार्गरतो वीरो वीरचर्यापरायणः ।
वरेण्यो वरदो वामो वाममार्गप्रवर्तकः ॥ ४३ ॥

वामदेवो वागधीशो वीणाढ्यो वेणुतत्परः ।
विद्याप्रियो वीतिहोत्रो वीरविद्याविशारदः ॥ ४४ ॥

वर्ग्यो वर्गप्रियो वायू वायुवेगपरायणः ।
वार्ताज्ञश्च वशीकारी वरिष्ठो वामवृत्तकः ॥ ४५ ॥

वसिष्ठो वाक्पतिर्वैद्यो वामनो वसुदो विराट् ।
वाराहीपालको वन्यो वनवासी वनप्रियः ॥ ४६ ॥

वनदुर्गापतिर्वारी धारी वाराङ्गनाप्रियः ।
वनेचरो वनचरः शक्तिपूज्यः शिखीसखः ॥ ४७ ॥

शम्याकमौलिः शान्तात्मा शक्तिमार्गपरायणः ।
शरच्चन्द्रनिभः शान्तः शक्तिः संशयवर्जितः ॥ ४८ ॥

शचीपतिः शक्रपूज्यः शरस्थः शापवर्जितः ।
शापानुग्रहदः शङ्खप्रियः शत्रुनिषूदनः ॥ ४९ ॥

शरीरयोगी शीतारिः शक्तिः शर्मगतः शुभः ।
शुक्रपूज्यः शुक्रभोगी शुक्रभक्षणतत्परः ॥ ५० ॥

शारदानायकः शौरिः षण्मुखः षड्भुजः षडः ।
षण्डः षडङ्गः षट्कोशः षडध्वयगतत्परः ॥ ५१ ॥

षडाम्नायरहस्यज्ञः षष्टिजीवपरायणः ।
षट्चक्रभेदनः षष्ठीनाथः षड्दर्शनाह्वयः ॥ ५२ ॥

षष्ठीदोषहरः षट्कः षट्छास्त्रार्थरहस्यवित् ।
षडूर्मिश्चैव षड्वर्गः षडैश्वर्यफलप्रदः ॥ ५३ ॥

षड्गुणः षण्मुखोपेतः षष्ठिबालः षडात्मकः ।
षट्कृत्तिकासमाजस्थः षडाधारनिवासकः ॥ ५४ ॥

षोढान्यासप्रियः सिन्धुः सुन्दरः सुरसुन्दरः ।
सुराराध्यः सुरपतिः सुमुखः सुमनाः सुरः ॥ ५५ ॥

सुभगः सर्ववित्सौम्यः सिद्धिमार्गप्रवर्तकः ।
सहजानन्दनः सोमः सर्वशास्त्ररहस्यवित् ॥ ५६ ॥

समिद्धोमप्रियः सर्वः सर्वशक्तिसुपूजितः ।
सुरदेवः सुदेवश्च सन्मार्गः सिद्धिदर्शकः ॥ ५७ ॥

सर्वजित्सर्वदिक्साधुः सर्वधर्मसमन्वितः ।
सर्वाध्यक्षः सर्वदेवः सन्मार्गः सूचनार्थवित् ॥ ५८ ॥ [सर्ववेद्यः]

हारी हरिर्हरो हृद्यो हरो हर्षप्रदो हरिः ।
हठयोगी हठरतो हरिवाही हरिध्वजः ॥ ५९ ॥

हरिमार्गरतो ह्रीं च हरीतवरदायकः ।
हरीतवरदो हीनो हितकृद्धिङ्कृतिर्हविः ॥ ६० ॥ [-कृत]

हविष्यभुग्घविष्याशी हरिद्वर्णो हरात्मकः ।
हैहयेशो ह्रीङ्कृतिश्च हरमानसतोषणः ॥ ६१ ॥

हुङ्कारजपसन्तुष्टो ह्रौं बीजजपचिन्तितः ।
हितकारी हरिणदृग्घरितो हरनायकः ॥ ६२ ॥

हरिप्रियो हरिरतो हाहाशब्दपरायणः ।
क्षेमकारिप्रियः क्षौम्यः क्ष्माभृत् क्षपणकः क्षरः ॥ ६३ ॥

क्षाङ्कारबीजनिलयः क्षमावान् क्षोभवर्जितः ।
क्षोभहारी क्षोभकारी क्ष्माबीजः क्ष्मास्वरूपधृत् ॥ ६४ ॥

क्षेङ्कारबीजनिरतः क्षौमाम्बरविभूषणः ।
क्षोणीपतिप्रियकरः क्षपापालः क्षपाकरः ॥ ६५ ॥

क्षेत्रज्ञः क्षेत्रपालश्च क्षयरोगक्षयङ्करः ।
क्षामोदरः क्षामगात्रः क्षयमासः क्षयानुगः ॥ ६६ ॥

अभूतोऽनन्तवरदो ह्यनसूयाप्रियङ्करः । [अद्भुतो]
अत्रिपुत्रोऽग्निगर्भश्चाप्यच्युतोऽनन्तविक्रमः ॥ ६७ ॥

आदिमध्यान्तरहितश्चाणिमादिगुणाकरः ।
अक्षरोऽनुगुणैश्वर्यश्चार्हेवाच्यस्त्वहंमतिः ॥ ६८ ॥

आदित्योऽष्टगुणश्चात्मा चाध्यात्मप्रीतमानसः ।
आद्यश्चाज्यप्रियश्चात्मा त्वाम्रपुष्पविभूषणः ॥ ६९ ॥

आम्रपुष्पप्रियः प्राण आर्ष आम्रातकेश्वरः ।
इङ्गितज्ञस्तथेष्टज्ञ इष्टभूत इषुस्तथा ॥ ७० ॥

इष्टापूर्तप्रियश्चेष्ट ईश्वरश्चेशवल्लभः ।
ईकारश्चेश्वराधीन ईक्षितश्चेशवाचकः ॥ ७१ ॥

उत्कश्चोकारगर्भश्चाप्युकाराय नमो नमः ।
ऊहापोहविनिर्मुक्तश्चोषा चोषामणिस्तथा ॥ ७२ ॥

ऋद्धिकारी ऋद्धिरूपी ऋद्धिप्रावर्तकेश्वरः ।
ॠकारवर्णभूषाढ्य ॠकाराय नमो नमः ॥ ७३ ॥

लु*कारगर्भसम्युक्त लू*काराय नमो नमः ।
एकारगर्भश्चैकस्य एषश्चैतत्प्रवर्तकः ॥ ७४ ॥

एक एकाक्षरश्चैकवीरप्रियतराय ते ।
एकवीरापतिश्चैव ऐं ऐं शब्दपरायणः ॥ ७५ ॥

ऐन्द्रप्रियश्चैक्यकारी ऐं बीजजपतत्परः ।
ओघश्चौकारबीजश्च ओङ्काराय नमो नमः ॥ ७६ ॥

ओङ्कारबीजनिलयश्चौङ्कारेश्वरपूजितः ।
अन्तिकोऽन्तिमवर्णश्च अं अः वर्णाञ्चितोऽञ्चितः ॥ ७७ ॥

कलङ्कहीनः कङ्कालः क्रूरः कुक्कुटवाहनः ।
कामिनीवल्लभः कामी कामार्तः कमनीयकः ॥ ७८ ॥

कलानिधिः कीर्तिनाथः कामेशीहृदयङ्गमः ।
कामेश्वरः कामरूपः कालकालः कलानिधिः ॥ ७९ ॥

कृष्णः काशीपतिः कालः कुलचूडामणिः करः ।
केशवः केवलः कान्तः कालिकावरदायकः ॥ ८० ॥

काश्मीरसम्प्रदायज्ञः कालः कामकलात्मकः ।
खट्वाङ्गपाणिः खातीतः खरशूरः खरान्तकृत् ॥ ८१ ॥

खेलनः खेटकः खड्गः खड्गनाथः खगेश्वरः ।
खेचरः खेचरनाथो गणनाथसहोदरः ॥ ८२ ॥

गाढो गगनगम्भीरो गोपालो गूर्जरो गुरुः ।
गणेशो गायको गोप्ता गायत्रीवल्लभो गरुत् ॥ ८३ ॥

गोमतो गरुडो गौरो गोपीशो गिरिशो गुहः ।
गतिर्गम्यो गोपनीयो गोमयो गोचरो गणः ॥ ८४ ॥

गोरम्भापुष्परुचिरो गाणापत्यो गणप्रियः ।
घण्टाकर्णो घर्मरश्मिर्घृणिर्घण्टाप्रियो घटः ॥ ८५ ॥

घटसर्पो घूर्णितश्च घृमणिर्घृतकम्बलः ।
घण्टानिनादरुचिरो घृणालज्जाविवर्जितः ॥ ८६ ॥

घृणिमन्त्रजपप्रीतः घृतयोनिर्घृतप्रियः ।
घर्घरो घोरनादश्च घोरशास्त्रप्रवर्तकः ॥ ८७ ॥

घनाघनो घोषयुक्तो घोटको घोटकेश्वरः ।
घनो घनरुचिर्घ्रां घ्रीं घ्रूं घ्रैं घ्रौं मन्त्ररूपधृत् ॥ ८८ ॥

घनश्यामो घटजनुः घटोत्कीर्णो घटात्मकः ।
घटोथ घुघुको घूको चतुरश्चञ्चलश्चलः ॥ ८९ ॥

चक्री चक्रधरश्चक्रश्चिम्बीजजपतत्परः ।
चण्डश्चण्डीश्वरश्चारुश्चक्रपाणिश्चराचरः ॥ ९० ॥

चराचरमयश्चिन्तामणिश्चिन्तितसारथिः ।
चण्डरश्मिश्चन्द्रमौलिश्चण्डीहृदयनन्दनः ॥ ९१ ॥

चक्राङ्कितश्चण्डदेवप्रियश्चण्डालशेखरः ।
चण्डश्चण्डालदमनश्चित्रितश्चिन्तितार्थवित् ॥ ९२ ॥

चित्रार्पितश्चित्रमयश्चिद्विद्यश्चिन्मयश्च चित् ।
चिच्छक्तिश्चेतनश्चित्यश्चिदाभासश्चिदात्मकः ॥ ९३ ॥

छद्मचारी छद्मगतिश्छात्रश्छत्रप्रियच्छविः ।
छेदकश्छेदनश्छन्दश्छन्दः शास्त्रविशारदः ॥ ९४ ॥

छन्दोमयश्च छन्दज्ञश्छन्दसां पतिरित्यपि ।
छन्दश्छेदश्छादनीयश्छन्नश्छद्मरहस्यवित् ॥ ९५ ॥

छत्रधारी छत्रपतिश्छत्रदश्छत्रपालकः ।
छिन्नाप्रियश्छिन्नमस्तश्छिन्नमन्त्रप्रसादकः ॥ ९६ ॥

छिन्नताण्डवसन्तुष्टश्छिन्नयोगविशारदः ।
जाबालिपूज्यो जन्माद्यो जनितानामजापकः ॥ ९७ ॥ [जन्मनाशकः]

जमलार्जुननिर्नाशी जमलार्जुनताडनः ।
जन्मभूमिर्जराहीनो जामातृवरदो जपः ॥ ९८ ॥

जपापुष्पप्रियकरो जपादाडिमरागधृत् ।
जैनमार्गरतो जैनो जितक्रोधो जितामयः ॥ ९९ ॥

जूं जूं जटाभस्मधरो जटाधारो जटाधरः ।
जराधरो जरत्कारो जामित्रवरदो जर्वः ॥ १०० ॥

जीवनो जीवनाधारो ज्योतिःशास्त्रविशारदः ।
ज्योतिर्ज्योत्स्नामयो जेता जयो जन्मकृतादरः ॥ १०१ ॥

ज्योतिर्लिङ्गो ज्योतिरूपो जीमूतवरदायकः ।
जितो जेता जन्मपारो ज्योत्स्नाजालप्रवर्तकः ॥ १०२ ॥

जन्माध्वनाशनो जीवो जीवातुर्जीवनौषधः ।
जराहरो जाड्यहरो जन्माजन्मविवर्जितः ॥ १०३ ॥

जनको जननीनाथो जीमूतो जूं मनुर्जयः ।
जपमाली जगन्नाथो जगत्स्थावरजङ्गमः ॥ १०४ ॥

जठरो जारविज्जारो जठराग्निप्रवर्तकः ।
जामित्रो जैमिनिप्रीतो जितशास्त्रप्रवर्तकः ॥ १०५ ॥

जीर्णो जीर्णतरो जातिर्जातिनाथो जगन्मयः ।
जगत्प्रीतो जगत्त्राता जगज्जीवनकौतुकः ॥ १०६ ॥

झरिर्झर्झुरिको झञ्झावायुर्झिञ्झिङ्कृज्झिङ्कृतिः ।
ज्ञानेश्वरो ज्ञानगम्यो ज्ञानमार्गपरायणः ॥ १०७ ॥

ज्ञानकाण्डी ज्ञेयकाण्डी ज्ञेयो ज्ञेयविवर्जितः ।
टङ्कास्त्रधारी टित्कारष्टीकाटिप्पणकारकः ॥ १०८ ॥

टां टीं टूं जपसन्तुष्टष्टिट्टिभष्टिट्टिभासनः ।
टिट्टिभानन्त्यसहितष्टकाराक्षरभूषितः ॥ १०९ ॥

टकारकारी टासिद्धष्टमूर्तिष्टाकृतिष्टदः ।
ठाकुरष्ठकुरष्ठण्ठष्ठठबीजार्थवाचकः ॥ ११० ॥

ठां ठीं ठूं जपयोगाढ्यो डामरो डाकिनीमयः ।
डाकिनीनायको डां डीं डूं डैं शब्दपरायणः ॥ १११ ॥

डकारात्मा डामयश्च डामरीशक्तिरञ्जितः ।
डाकरो डाङ्करो डिं डिं डिं डिं वादनतत्परः ॥ ११२ ॥

डकाराढ्यो डाङ्कहीनो डमरूवाद्यतत्परः ।
डामरेशो डाङ्कनाथो ढक्कावादनतत्परः ॥ ११३ ॥

ढाङ्कृतिर्ढपतिर्ढां ढीं ढूं ढैं ढौं शब्दतत्परः ।
ढीढीभूषणभूषाढ्यो ढीं ढीं पालो ढपारजः ॥ ११४ ॥

तरस्थस्तरमध्यस्थः तरदन्तरमध्यगः ।
तारकस्तारतम्यश्च तरनाथस्तनास्तनः ॥ ११५ ॥

तरुणस्ताम्रचूडश्च तमिस्रानायकस्तमी ।
तोत्रदस्तालदस्तीव्रस्तीव्रवेगस्तशब्दधृत् ॥ ११६ ॥

तालीमतस्तालधरस्तपःसारस्त्रपाकरः ।
तन्त्रमार्गरतस्तन्त्री तान्त्रिकस्तान्त्रिकोत्तमः ॥ ११७ ॥

तुषाराचलमध्यस्थस्तुषारवनभूषणः ।
तुर्यस्तुम्बीफलप्राणस्तुलजापुरनायकः ॥ ११८ ॥

तीव्रयज्ञकरस्तीव्रमूढयज्ञसमाजगः ।
त्रिवर्गयज्ञदस्तारस्त्र्यम्बकस्त्रिपुरान्तकः ॥ ११९ ॥

त्रिपुरान्तस्त्रिसंहारकारकस्तैत्तिरीयकः ।
त्रिलोकमुद्रिकाभूषस्त्रिपञ्चन्याससम्युतः ॥ १२० ॥

त्रिषुग्रन्धिस्त्रिमात्रश्च त्रिशिरस्त्रिमुखस्त्रिकः ।
त्रयीमयश्च त्रिगुणः त्रिपादश्च त्रिहस्तकः ॥ १२१ ॥

तन्त्रिरूपस्त्रिकोणेशस्त्रिकालज्ञस्त्रयीमयः ।
त्रिसन्ध्यश्च त्रितारश्च ताम्रपर्णीजलप्रियः ॥ १२२ ॥

तोमरस्तुमुलस्तूलस्तूलापुरुषरूपधृत् ।
तरी तन्त्री तन्त्रितन्त्री तृतीयस्तरुशेखरः ॥ १२३ ॥

तरुणेन्दुशिरास्तापस्त्रिपथातोयशेखरः ।
त्रिबीजेशस्त्रिस्वरूपस्तितीशब्दपरायणः ॥ १२४ ॥

तारनायकभूषश्च तितीवादनचञ्चलः ।
तीक्ष्णस्त्रैराशिकस्त्र्यक्षस्तारस्ताटङ्कवादनः ॥ १२५ ॥

तृतीयस्तारकस्तम्भस्तम्भमध्यकृतादरः ।
तत्त्वरूपस्तलस्तालस्तोलकस्तन्त्रभूषणः ॥ १२६ ॥

ततस्तोममयः स्तौत्य स्थूलबुद्धिस्त्रपाकरः ।
तुष्टिस्तुष्टिमयः स्तोत्रपाठः स्तोत्ररतस्तृटी ॥ १२७ ॥

त्रिशराश्च त्रिबिन्दुश्च तीव्रास्तारस्त्रयीगतिः ।
त्रिकालज्ञस्त्रिकालश्च त्रिजन्मा च त्रिमेखलः ॥ १२८ ॥

त्रिदोषघ्नस्त्रिवर्गश्च त्रैकालिकफलप्रदः ।
तत्त्वशुद्धस्तत्त्वमन्त्रस्तत्त्वमन्त्रफलप्रदः ॥ १२९ ॥

त्रिपुरारिस्त्रिमधुरस्त्रिशक्तीशस्त्रितत्त्वधृत् ।
तीर्थप्रीतस्तीर्थरतस्तीर्थोदानपरायणः ॥ १३० ॥

त्रिमल्लेशस्त्रिन्त्रिणीशस्तीर्थश्राद्धफलप्रदः ।
तीर्थभूमिरतस्तीर्थी तित्तिरीफलभोजनः ॥ १३१ ॥

तित्तिरीफलभूषाढ्यस्ताम्रनेत्रविभूषितः ।
तक्षः स्तोत्रमयः स्तोत्रः स्तोत्रप्रीतः स्तुतिप्रियः ॥ १३२ ॥

स्तवराजप्रियप्राणः स्तवराजजपप्रियः ।
तेमनान्नप्रियस्तिग्मस्तिग्मरश्मिस्तिथिप्रियः ॥ १३३ ॥

तैलप्रीतस्तैलमालास्तैलभोजनतत्परः ।
तैलदीपप्रियस्तैलमर्दकानन्तशक्तिधृत् ॥ १३४ ॥

तैलपक्वान्नसन्तुष्टस्तिलचर्वणलालसः ।
तैलाभिषेकसन्तुष्टस्तिलतर्पणतत्परः ॥ १३५ ॥

तिलाहारप्रियप्राणस्तिलमोदकतोषणः ।
तिलपिष्टान्नभोजी च तिलपर्वतरूपधृत् ॥ १३६ ॥

तिलदानप्रियश्चैव तिलहोमप्रासादकः ।
तिलव्रतप्रियप्राणस्तिलमिश्रान्नभोजनः ॥ १३७ ॥

तिलदानस्तिलानन्दस्तिलभोजीतिलप्रियः ।
तिलभक्षप्रियश्चैव तिलभोगरतस्तथा ॥ १३८ ॥

थकारकूटनिलयः थैथैथैशब्दतत्परः ।
थिमीथिमीथिमीरूपः थैथैथैनाट्यनायकः ॥ १३९ ॥

उत्तरपीठिका –
स्थाणुरूपो महेशानि प्रोक्तं नामसहस्रकम् ।
गोप्याद्गोप्यं महेशानि सारात् सारतरं परम् ॥ १४० ॥

ज्ञानकैवल्यनामाख्यं नामसाहस्रकं शिवे ।
यः पठेत् प्रयतो भूत्वा भस्मभूषितविग्रहः ॥ १४१ ॥

रुद्राक्षमालाभरणो भक्तिमान् जपतत्परः ।
सहस्रनाम प्रपठेत् ज्ञानकैवल्यकाभिधम् ॥ १४२ ॥

सर्वसिद्धिमवाप्नोति साक्षात्कारं च विन्दति ।
यस्यैकवारपठनं किं तस्य नरके स्थितम् ॥ १४३ ॥

प्रातर्मध्याह्नकाले च सन्ध्यायां च विशेषतः ।
अनन्तमहिमाख्यं च ज्ञानकैवलकाभिधम् ॥ १४४ ॥

स्तौति श्रीदक्षिणामूर्तिं शास्त्रविधिं च विन्दति ।
तत्त्वमुद्रां वामकरे कृत्वा नामसहस्रकम् ॥ १४५ ॥

प्रपठेत्पञ्चसाहस्रं पुरश्चरणमुच्यते ।
चतुर्दश्यामथाष्टम्यां प्रदोषे च विशेषतः ॥ १४६ ॥

शनिप्रदोषे देवेशि तथा सोमस्य वासरे ।
नक्तभोजी हविष्याशी नामसाहस्रपाठकः ॥ १४७ ॥

सर्वसिद्धिमवाप्नोति चान्ते कैवल्यमश्नुते ।
शिवनाम्ना जातभोधो वाङ्मनः कायकर्मभिः ॥ १४८ ॥

शिवोऽहमिति वै ध्यायन् नामसाहस्रकं पठेत् ।
सर्वसिद्धिमवाप्नोति सर्वशास्त्रार्थविद्भवेत् ॥ १४९ ॥

राज्यार्थी राज्यमाप्नोति धनार्थी धनमक्षयम् ।
यशोऽर्थी कीर्तिमाप्नोति नामसाहस्रपाठकः ॥ १५० ॥

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
अग्निः स्तम्भं जलस्तम्भं वायुस्तम्भं विवस्वतः ॥ १५१ ॥

गतेस्तम्भं करोत्येव नात्र कार्या विचारणा ।
अभिमन्त्र्य जलं देवि मातृकाबीजयोगतः ॥ १५२ ॥

अयुतं प्रजपेद्देवि ततो नामसहस्रकम् ।
प्रपठेत् परमेशानि सर्ववाक्सिद्धिमाप्नुयात् ॥ १५३ ॥

जलपानविधानेन यत्कार्यं जायते शृणु ।
आदौ मन्त्रशतं जप्त्वा ततो नाम सहस्रकम् ॥ १५४ ॥

पुनः शतं जपेन्मन्त्रं जलं चानेन मन्त्रयेत् ।
त्रिवारमेवं कृत्वा तु नित्यं स्याज्जलपानकः ॥ १५५ ॥

जलपानविधानेन मूकोऽपि सुकविर्भवेत् ।
विनाऽऽयासैर्विनाऽऽभ्यासैर्विना पाठादिभिः प्रिये ॥ १५६ ॥

चतुर्विधं च पाण्डित्यं तस्य हस्तगतं प्रिये ।
सर्वत्र जयमाप्नोति मन्त्रसिद्धिं च विन्दति ॥ १५७ ॥

रुद्रवारं जपेन्नित्यं एकविंशदिनं प्रिये ।
सर्वत्र जयमाप्नोति नात्र कार्या विचारणा ॥ १५८ ॥

अथवा देवदेवेशि पठेन्नामसहस्रकम् ।
यत्कृत्वा देवदेवेशि किं तद्यन्न करोति हि ॥ १५९ ॥

गोमूत्रजं चरुं कृत्वा त्रिसहस्रं मनुं जपेत् ।
तदन्ते नामसाहस्रं तावद्वारं जपेच्छिवे ॥ १६० ॥

मासमात्रप्रयोगेण राजराजसमो भवेत् ।
क्रमवृद्ध्या कुम्भकानि मन्त्राणां शतसङ्ख्यया ॥ १६१ ॥

कृत्वा यः प्रपठेद्देवि न साध्यं तस्य विद्यते ।
ब्रह्मचर्यरतो मन्त्री मधूकरपरायणः ॥ १६२ ॥

सहस्रं प्रजपेन्नित्यं ततो नाम सहस्रकम् ।
प्रपठेत् परमेशानि साक्षाच्छिवसमो भवेत् ॥ १६३ ॥

गुरुभक्ताय दातव्यं नाभक्ताय कदाचन ।
परनिन्दा परद्रोहि परवादरताय च ॥ १६४ ॥

परस्त्रीनिरतया च न देयं सर्वदा प्रिये ।
शिष्याय गुरुभक्ताय शिवाद्वैतपराय च ॥ १६५ ॥

उपासकाय देयं हि नान्यथा नश्यति धृवम् ।
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥ १६६ ॥

स्वयोनिरिव गोप्तव्यं न देयं यस्य कस्य तु ।
इति सङ्क्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥ १६७ ॥

इति श्रीचिदम्बरनटतन्त्रे उमामहेश्वरसंवादे श्री दक्षिणामूर्ति सहस्रनाम स्तोत्रम् ॥


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed