Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा ।
पुनः सङ्कल्पं –
अद्य पूर्वोक्त एवं गुणविशेषण विशिष्ठायां शुभतिथौ मम राहु ग्रहपीडापरिहारार्थं राहु ग्रहदेवता प्रसाद द्वारा आयुरारोग्य ऐश्वर्यादि उत्तमफलावाप्त्यर्थं मम सङ्कल्पित मनोवाञ्छाफलसिद्ध्यर्थं यथा सङ्ख्याकं राहु ग्रहस्य न्यासपूर्वक वेदोक्त मन्त्रजपं करिष्ये ॥
– राहु मन्त्रः –
कयानश्चित्रेत्यस्य मन्त्रस्य वामदेव ऋषिः गायत्री छन्दः राहुर्देवता कयान इति बीजं शचिरिति शक्तिः राहु प्रीत्यर्थे जपे विनियोगः ।
न्यासः –
ओं वामदेव ऋषये नमः शिरसि ।
ओं गायत्री छन्दसे नमः मुखे ।
ओं राहु देवतायै नमः हृदये ।
ओं कयान इति बीजाय नमः गुह्ये ।
ओं शचिरिति शक्तये नमः पादयोः ।
ओं राहु प्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।
करन्यासः –
ओं कयानः इति अङ्गुष्ठाभ्यां नमः ।
ओं चित्र इति तर्जनीभ्यां नमः ।
ओं आभुव इति मध्यमाभ्यां नमः ।
ओं दूतीसदावृधः इति अनामिकाभ्यां नमः ।
ओं सखाकया इति कनिष्ठिकाभ्यां नमः ।
ओं शचिष्ठयावृता इति करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः –
ओं कयानः इति हृदयाय नमः ।
ओं चित्र इति शिरसे स्वाहा ।
ओं आभुव इति शिखायै वषट् ।
ओं दूतीसदावृधः इति कवचाय हुम् ।
ओं सखाकया इति नेत्रत्रयाय वौषट् ।
ओं शचिष्ठयावृता इति अस्त्राय फट् ।
ध्यानम् –
नीलाम्बरो नीलवपुः किरीटी
करालवक्त्रः करवालशूली ।
चतुर्भुजश्चर्मधरश्च राहुः
सिंहाधिरूढो वरदोऽस्तु मह्यम् ॥
लमित्यादि पञ्चपूजां कुर्यात् ॥
(य।वे।३६-४)
ओं कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑ध॒: सखा॑ ।
कया॒ शचि॑ष्ठया वृ॒ता ॥
ओं राहवे नमः ॥
समर्पणम् –
गुह्याति गुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिर ॥
अनेन मया कृत राहु ग्रहस्य मन्त्र जपेन राहु सुप्रीतो सुप्रसन्नो वरदो भवन्तु ।
ओं शान्तिः शान्तिः शान्तिः ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.