Navagraha Karavalamba Stotram – नवग्रह करावलम्ब स्तोत्रम्


(धन्यवादः – श्री पी.वी.आर्.नरसिंहा रावु महोदयः)

ज्योतीश देव भुवनत्रय मूलशक्ते
गोनाथ भासुर सुरादिभिरीड्यमान ।
नॄणांश्च वीर्यवरदायक आदिदेव
आदित्य वेद्य मम देहि करावलम्बम् ॥ १ ॥

नक्षत्रनाथ सुमनोहर शीतलांशो
श्रीभार्गवीप्रियसहोदर श्वेतमूर्ते ।
क्षीराब्धिजात रजनीकर चारुशील
श्रीमच्छशाङ्क मम देहि करावलम्बम् ॥ २ ॥

रुद्रात्मजात बुधपूजित रौद्रमूर्ते
ब्रह्मण्य मङ्गल धरात्मज बुद्धिशालिन् ।
रोगार्तिहार ऋणमोचक बुद्धिदायिन्
श्रीभूमिजात मम देहि करावलम्बम् ॥ ३ ॥

सोमात्मजात सुरसेवित सौम्यमूर्ते
नारायणप्रिय मनोहर दिव्यकीर्ते ।
धीपाटवप्रद सुपण्डित चारुभाषिन्
श्रीसौम्यदेव मम देहि करावलम्बम् ॥ ४ ॥

वेदान्तधीतिपरिषिक्त बुधादिवेद्य
ब्रह्मादिवन्दित गुरो सुरसेविताङ्घ्रे ।
योगीश ब्रह्मगुणभूषित विश्वयोने
वागीश देव मम देहि करावलम्बम् ॥ ५ ॥

उल्लासदायक कवे भृगुवंशजात
लक्ष्मीसहोदर कलात्मक भाग्यदायिन् ।
कामादिरागकर दैत्यगुरो सुशील
श्रीशुक्रदेव मम देहि करावलम्बम् ॥ ६ ॥

द्वेषैषणारहित शाश्वत कालरूप
छायासुनन्दन यमाग्रज क्रूरचेष्ट ।
कष्टाद्यनिष्टकर धीवर मन्दगामिन्
मार्ताण्डजात मम देहि करावलम्बम् ॥ ७ ॥

मार्ताण्डपूर्णशशिमर्दक रौद्रवेष
सर्पाधिनाथ सुरभीकर दैत्यजन्म ।
गोमेधिकाभरणभासित भक्तिदायिन्
श्रीराहुदेव मम देहि करावलम्बम् ॥ ८ ॥

आदित्यसोमपरिपीडक चित्रवर्ण
हे सिंहिकातनय वीर भुजङ्गनाथ ।
मन्दस्य मुख्यसख धीवर मुक्तिदायिन्
श्रीकेतुदेव मम देहि करावलम्बम् ॥ ९ ॥

मार्ताण्ड चन्द्र कुज सौम्य बृहस्पतीनां
शुक्रस्य भास्करसुतस्य च राहुमूर्तेः ।
केतोश्च यः पठति भूरि करावलम्ब-
-स्तोत्रं स यातु सकलांश्च मनोरथारान् ॥ १० ॥

इति श्रीनरसिंहराव् शर्म कृत नवग्रह करावलम्ब स्तोत्रम् ।


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed