Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्री भैरव उवाच ।
अधुना देवि वक्ष्येऽहं कवचं मन्त्रगर्भकम् ।
दुर्गायाः सारसर्वस्वं कवचेश्वरसञ्ज्ञकम् ॥ १ ॥
परमार्थप्रदं नित्यं महापातकनाशनम् ।
योगिप्रियं योगिगम्यं देवानामपि दुर्लभम् ॥ २ ॥
विना दानेन मन्त्रस्य सिद्धिर्देवि कलौ भवेत् ।
धारणादस्य देवेशि शिवस्त्रैलोक्यनायकः ॥ ३ ॥
भैरवी भैरवेशानी विष्णुर्नारायणो बली ।
ब्रह्मा पार्वति लोकेशो विघ्नध्वंसी गजाननः ॥ ४ ॥
सेनानीश्च महासेनो जिष्णुर्लेखर्षभः प्रिये ।
सूर्यस्तमोऽपहो लोके चन्द्रोऽमृतविधिस्तथा ॥ ५ ॥
बहुनोक्तेन किं देवि दुर्गाकवचधारणात् ।
मर्त्योऽप्यमरतां याति साधको मन्त्रसाधकः ॥ ६ ॥
कवचस्यास्य देवेशि ऋषिः प्रोक्तो महेश्वरः ।
छन्दोऽनुष्टुप् प्रिये दुर्गा देवताऽष्टाक्षरा स्मृता ।
चक्रिबीजं च बीजं स्यान्मायाशक्तिरितीरिता ॥ ७ ॥
ओं मे पातु शिरो दुर्गा ह्रीं मे पातु ललाटकम् ।
दुं नेत्रेऽष्टाक्षरा पातु चक्री पातु श्रुती मम ॥ ८ ॥
मं ठं गण्डौ च मे पातु देवेशी रक्तकुण्डला ।
वायुर्नासां सदा पातु रक्तबीजनिषूदिनी ॥ ९ ॥
लवणं पातु मे चोष्ठौ चामुण्डा चण्डघातिनी ।
भेकी बीजं सदा पातु दन्तान्मे रक्तदन्तिका ॥ १० ॥
ओं ह्रीं श्रीं पातु मे कण्ठं नीलकण्ठाङ्कवासिनी ।
ओं ऐं क्लीं पातु मे स्कन्धौ स्कन्दमाता महेश्वरी ॥ ११ ॥
ओं सौः क्लीं मे पातु बाहू देवेशी बगलामुखी ।
ऐं श्रीं ह्रीं पातु मे हस्तौ शिवाशतनिनादिनी ॥ १२ ॥
सौः ऐं ह्रीं पातु मे वक्षो देवता विन्ध्यवासिनी ।
ओं ह्रीं श्रीं क्लीं पातु कुक्षिं मम मातङ्गिनी परा ॥ १३ ॥
ओं ह्रीं ऐं पातु मे पार्श्वे हिमाचलनिवासिनी ।
ओं स्त्रीं ह्रूं ऐं पातु पृष्ठं मम दुर्गतिनाशिनी ॥ १४ ॥
ओं क्रीं ह्रुं पातु मे नाभिं देवी नारायणी सदा ।
ओं ऐं क्लीं सौः सदा पातु कटिं कात्यायनी मम ॥ १५ ॥
ओं ह्रीं श्रीं पातु शिश्नं मे देवी श्रीबगलामुखी ।
ऐं सौः क्लीं सौः पातु गुह्यं गुह्यकेश्वरपूजिता ॥ १६ ॥
ओं ह्रीं ऐं श्रीं ह सौः पायादूरू मम मनोन्मनी ।
ओं जूं सः सौः जानु पातु जगदीश्वरपूजिता ॥ १७ ॥
ओं ऐं क्लीं पातु मे जङ्घे मेरुपर्वतवासिनी ।
ओं ह्रीं श्रीं गीं सदा पातु गुल्फौ मम गणेश्वरी ॥ १८ ॥
ओं ह्रीं दुं पातु मे पादौ पार्वती षोडशाक्षरी ।
पूर्वे मां पातु ब्रह्माणी वह्नौ पातु च वैष्णवी ॥ १९ ॥
दक्षिणे चण्डिका पातु नैरृत्ये नारसिंहिका ।
पश्चिमे पातु वाराही वायव्ये मापराजिता ॥ २० ॥
उत्तरे पातु कौमारी चैशान्यां शाम्भवी तथा ।
ऊर्ध्वं दुर्गा सदा पातु पात्वधस्ताच्छिवा सदा ॥ २१ ॥
प्रभाते त्रिपुरा पातु निशीथे छिन्नमस्तका ।
निशान्ते भैरवी पातु सर्वदा भद्रकालिका ॥ २२ ॥
अग्नेरम्बा च मां पातु जलान्मां जगदम्बिका ।
वायोर्मां पातु वाग्देवी वनाद्वनजलोचना ॥ २३ ॥
सिंहात् सिंहासना पातु सर्पात् सर्पान्तकासना ।
रोगान्मां राजमातङ्गी भूताद्भूतेशवल्लभा ॥ २४ ॥
यक्षेभ्यो यक्षिणी पातु रक्षोभ्यो राक्षसान्तका ।
भूतप्रेतपिशाचेभ्यः सुमुखी पातु मां सदा ॥ २५ ॥
सर्वत्र सर्वदा पातु ओं ह्रीं दुर्गा नवाक्षरा ।
इत्येवं कवचं गुह्यं दुर्गासर्वस्वमुत्तमम् ॥ २६ ॥
मन्त्रगर्भं महेशानि कवचेश्वरसञ्ज्ञकम् ।
वित्तदं पुण्यदं पुण्यं वर्म सिद्धिप्रदं कलौ ॥ २७ ॥
वर्म सिद्धिप्रदं गोप्यं परापररहस्यकम् ।
श्रेयस्करं मनुमयं रोगनाशकरं परम् ॥ २८ ॥
महापातककोटिघ्नं मानदं च यशस्करम् ।
अश्वमेधसहस्रस्य फलदं परमार्थदम् ॥ २९ ॥
अत्यन्तगोप्यं देवेशि कवचं मन्त्रसिद्धिदम् ।
पठनात्सिद्धिदं लोके धारणान्मुक्तिदं शिवे ॥ ३० ॥
रवौ भूर्जे लिखेद्धीमान् कृत्वा कर्माह्निकं प्रिये ।
श्रीचक्राङ्गेऽष्टगन्धेन साधको मन्त्रसिद्धये ॥ ३१ ॥
लिखित्वा धारयेद्बाहौ गुटिकां पुण्यवर्धिनीम् ।
किं किं न साधयेल्लोके गुटिका वर्मणोऽचिरात् ॥ ३२ ॥
गुटिकां धारयन्मूर्ध्नि राजानं वशमानयेत् ।
धनार्थी धारयेत्कण्ठे पुत्रार्थी कुक्षिमण्डले ॥ ३३
तामेव धारयेन्मूर्ध्नि लिखित्वा भूर्जपत्रके ।
श्वेतसूत्रेण संवेष्ट्य लाक्षया परिवेष्टयेत् ॥ ३४ ॥
सवर्णेनाथ संवेष्ट्य धारयेद्रक्तरज्जुना ।
गुटिका कामदा देवि देवनामपि दुर्लभा ॥ ३५ ॥
कवचस्यास्य गुटिकां धृत्वा मुक्तिप्रदायिनीम् ।
कवचस्यास्य देवेशि गुणितुं नैव शक्यते ॥ ३६ ॥
महिमा वै महादेवि जिह्वाकोटिशतैरपि ।
अदातव्यमिदं वर्म मन्त्रगर्भं रहस्यकम् ॥ ३७ ॥
अवक्तव्यं महापुण्यं सर्वसारस्वतप्रदम् ।
अदीक्षिताय नो दद्यात्कुचैलाय दुरात्मने ॥ ३८ ॥
अन्यशिष्याय दुष्टाय निन्दकाय कुलार्थिनाम् ।
दीक्षिताय कुलीनाय गुरुभक्तिरताय च ॥ ३९ ॥
शान्ताय कुलशान्ताय शाक्ताय कुलवासिने ।
इदं वर्म शिवे दद्यात्कुलभागी भवेन्नरः ॥ ४० ॥
इदं रहस्यं परमं दुर्गाकवचमुत्तमम् ।
गुह्यं गोप्यतमं गोप्यं गोपनीयं स्वयोनिवत् ॥ ४१ ॥
इति श्रीदेवीरहस्यतन्त्रे श्री दुर्गा कवचम् ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.