Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं श्रीसायिनाथाय नमः ।
ओं लक्ष्मीनारायणाय नमः ।
ओं कृष्णरामशिवमारुत्यादिरूपाय नमः ।
ओं शेषशायिने नमः ।
ओं गोदावरीतटशिरडीवासिने नमः ।
ओं भक्तहृदयालयाय नमः ।
ओं सर्वहृद्वासिने नमः ।
ओं भूतावासाय नमः ।
ओं भूतभविष्यद्भाववर्जिताय नमः । ९
ओं कालातीताय नमः ।
ओं कालाय नमः ।
ओं कालकालाय नमः ।
ओं कालदर्पदमनाय नमः ।
ओं मृत्युञ्जयाय नमः ।
ओं अमर्त्याय नमः ।
ओं मर्त्याभयप्रदाय नमः ।
ओं जीवाधाराय नमः ।
ओं सर्वाधाराय नमः । १८
ओं भक्तावनसमर्थाय नमः ।
ओं भक्तावनप्रतिज्ञाय नमः ।
ओं अन्नवस्त्रदाय नमः ।
ओं आरोग्यक्षेमदाय नमः ।
ओं धनमाङ्गल्यदाय नमः ।
ओं बुद्धीसिद्धीदाय नमः ।
ओं पुत्रमित्रकलत्रबन्धुदाय नमः ।
ओं योगक्षेमवहाय नमः ।
ओं आपद्बान्धवाय नमः । २७
ओं मार्गबन्धवे नमः ।
ओं भुक्तिमुक्तिस्वर्गापवर्गदाय नमः ।
ओं प्रियाय नमः ।
ओं प्रीतिवर्धनाय नमः ।
ओं अन्तर्यामिने नमः ।
ओं सच्चिदात्मने नमः ।
ओं नित्यानन्दाय नमः ।
ओं परमसुखदाय नमः ।
ओं परमेश्वराय नमः । ३६
ओं परब्रह्मणे नमः ।
ओं परमात्मने नमः ।
ओं ज्ञानस्वरूपिणे नमः ।
ओं जगतः पित्रे नमः ।
ओं भक्तानां मातृदातृपितामहाय नमः ।
ओं भक्ताभयप्रदाय नमः ।
ओं भक्तपराधीनाय नमः ।
ओं भक्तानुग्रहकातराय नमः ।
ओं शरणागतवत्सलाय नमः । ४५
ओं भक्तिशक्तिप्रदाय नमः ।
ओं ज्ञानवैराग्यदाय नमः ।
ओं प्रेमप्रदाय नमः ।
ओं संशयहृदयदौर्बल्य पापकर्मवासनाक्षयकराय नमः ।
ओं हृदयग्रन्थिभेदकाय नमः ।
ओं कर्मध्वंसिने नमः ।
ओं शुद्धसत्त्वस्थिताय नमः ।
ओं गुणातीत गुणात्मने नमः ।
ओं अनन्तकल्याणगुणाय नमः । ५४
ओं अमितपराक्रमाय नमः ।
ओं जयिने नमः ।
ओं दुर्धर्षाक्षोभ्याय नमः ।
ओं अपराजिताय नमः ।
ओं त्रिलोकेषु अविघातगतये नमः ।
ओं अशक्यरहिताय नमः ।
ओं सर्वशक्तिमूर्तये नमः ।
ओं स्वरूपसुन्दराय नमः ।
ओं सुलोचनाय नमः । ६३
ओं बहुरूपविश्वमूर्तये नमः ।
ओं अरूपव्यक्ताय नमः ।
ओं अचिन्त्याय नमः ।
ओं सूक्ष्माय नमः ।
ओं सर्वान्तर्यामिणे नमः ।
ओं मनोवागतीताय नमः ।
ओं प्रेममूर्तये नमः ।
ओं सुलभदुर्लभाय नमः ।
ओं असहायसहायाय नमः । ७२
ओं अनाथनाथदीनबन्धवे नमः ।
ओं सर्वभारभृते नमः ।
ओं अकर्मानेककर्मासुकर्मिणे नमः ।
ओं पुण्यश्रवणकीर्तनाय नमः ।
ओं तीर्थाय नमः ।
ओं वासुदेवाय नमः ।
ओं सताङ्गतये नमः ।
ओं सत्परायणाय नमः ।
ओं लोकनाथाय नमः । ८१
ओं पावनानघाय नमः ।
ओं अमृतांशुवे नमः ।
ओं भास्करप्रभाय नमः ।
ओं ब्रह्मचर्यतपश्चर्यादि सुव्रताय नमः ।
ओं सत्यधर्मपरायणाय नमः ।
ओं सिद्धेश्वराय नमः ।
ओं सिद्धसङ्कल्पाय नमः ।
ओं योगेश्वराय नमः ।
ओं भगवते नमः । ९०
ओं भक्तवत्सलाय नमः ।
ओं सत्पुरुषाय नमः ।
ओं पुरुषोत्तमाय नमः ।
ओं सत्यतत्त्वबोधकाय नमः ।
ओं कामादिषड्वैरिध्वंसिने नमः ।
ओं अभेदानन्दानुभवप्रदाय नमः ।
ओं सर्वमतसम्मताय नमः ।
ओं श्रीदक्षिणामूर्तये नमः ।
ओं श्रीवेङ्कटेशरमणाय नमः । ९९
ओं अद्भुतानन्दचर्याय नमः ।
ओं प्रपन्नार्तिहराय नमः ।
ओं संसारसर्वदुःखक्षयकराय नमः ।
ओं सर्ववित्सर्वतोमुखाय नमः ।
ओं सर्वान्तर्बहिःस्थिताय नमः ।
ओं सर्वमङ्गलकराय नमः ।
ओं सर्वाभीष्टप्रदाय नमः ।
ओं समरसन्मार्गस्थापनाय नमः ।
ओं श्रीसमर्थसद्गुरुसायिनाथाय नमः । १०८
॥ इति श्री सायि अष्टोत्तरशतनामावली ॥
इतर १०८, ३००, १००० नामावल्यः पश्यतु । इतर श्री शिर्डी साईबाबा स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.