stōtranidhi → navagraha stōtrāṇi → śrī budha stōtram 2 dhyānam - bhujaiścaturbhirvaradābhayāsi- gadā vahantaṁ sumukhaṁ praśāntam | pītaprabhaṁ candrasutaṁ surēḍhyaṁ...
śr̥ṇvantu munayaḥ sarvē śukrastōtramidaṁ śubham | rahasyaṁ sarvabhūtānāṁ śukraprītikaraṁ param || 1 || yēṣāṁ saṅkīrtanairnityaṁ sarvān kāmānavāpnuyāt | tāni...
stōtranidhi → navagraha stōtrāṇi → śrī rāhu pañcaviṁśatināma stōtram rāhurdānavamantrī ca siṁhikācittanandanaḥ | ardhakāyaḥ sadā krōdhī candrādityavimardanaḥ || 1...
stōtranidhi → navagraha stōtrāṇi → śrī kētu pañcaviṁśatināma stōtram kētuḥ kālaḥ kalayitā dhūmrakēturvivarṇakaḥ | lōkakēturmahākētuḥ sarvakēturbhayapradaḥ || 1...
stōtranidhi → navagraha stōtrāṇi → śrī kētu ṣōḍaśanāma stōtram skanda uvāca | mr̥tyuputraḥ śikhī kētuścānalōtpātarūpadhr̥k | bahurūpaśca dhūmrābhaḥ śvētaḥ...
stōtranidhi → śrī subrahmaṇya stōtrāṇi → śrī subrahmaṇya hr̥daya stōtram asya śrīsubrahmaṇyahr̥dayastōtramahāmantrasya, agastyō bhagavān r̥ṣiḥ, anuṣṭupchandaḥ,...
stōtranidhi → śrī subrahmaṇya stōtrāṇi → śrī kārtikēyāṣṭakam agastya uvāca | namō:'stu br̥ndārakabr̥ndavandya- -pādāravindāya sudhākarāya |...
stōtranidhi → śrī vēṅkaṭēśvara stōtrāṇi → śrī śrīnivāsa stutiḥ (skāndapurāṇē) namō dēvādhidēvāya vēṅkaṭēśāya śārṅgiṇē | nārāyaṇādrivāsāya...
stōtranidhi → śrī subrahmaṇya stōtrāṇi → śrī subrahmaṇya sahasranāma stōtram r̥ṣaya ūcuḥ | sarvaśāstrārthatattvajña sarvalōkōpakāraka | vayaṁ cātithayaḥ prāptā...
stōtranidhi → vividha stōtrāṇi → brahma stōtram (dēva kr̥tam) dēvā ūcuḥ | brahmaṇē brahmavijñānadugdhōdadhi vidhāyinē | brahmatattvadidr̥kṣūṇāṁ brahmadāya namō...
stōtranidhi → dēvī stōtrāṇi → śrī maṅgalagaurī stōtram dēvi tvadīyacaraṇāmbujarēṇu gaurīṁ bhālasthalīṁ vahati yaḥ praṇatipravīṇaḥ | janmāntarē:'pi...
stōtranidhi → śrī sūrya stōtrāṇi → śrī ravi saptati rahasyanāma stōtram haṁsō bhānuḥ sahasrāṁśustapanastāpanō raviḥ | vikartanō vivasvāṁśca viśvakarmā...
stōtranidhi → daśāvatāra stōtrāṇi → śrī varāha stutiḥ (brahmādi kr̥tam) jaya dēva mahāpōtrin jaya bhūmidharācyuta | hiraṇyākṣamahārakṣōvidāraṇavicakṣaṇa || 1...
stōtranidhi → śrī sarasvatī stōtrāṇi → śrī sarasvatī sahasranāma stōtram dhyānam | śrīmaccandanacarcitōjjvalavapuḥ śuklāmbarā mallikā- mālālālita kuntalā...
stōtranidhi → śrī śiva stōtrāṇi → ardhanārīśvarāṣṭōttaraśatanāma stōtram cāmuṇḍikāmbā śrīkaṇṭhaḥ pārvatī paramēśvaraḥ | mahārājñī mahādēvaḥ...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva navaratna stavaḥ br̥haspatiruvāca | namō harāya dēvāya mahāmāyā triśūlinē | tāpasāya mahēśāya tattvajñānapradāyinē ||...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva pratipādana stōtram dēvā ūcuḥ | namastē dēvadēvēśa namastē karuṇālaya | namastē sarvajantūnāṁ bhuktimuktiphalaprada || 1...
stōtranidhi → śrī śiva stōtrāṇi → śrī harihara aṣṭōttara śatanāma stōtram gōvinda mādhava mukunda harē murārē śambhō śivēśa śaśiśēkhara śūlapāṇē |...
stōtranidhi → śrī guru stōtrāṇi → śrī gurugītā tr̥tīyō:'dhyāyaḥ atha tr̥tīyō:'dhyāyaḥ || atha kāmyajapasthānaṁ kathayāmi varānanē | sāgarāntē sarittīrē tīrthē...
stōtranidhi → śrī guru stōtrāṇi → śrī gurugītā dvitīyō:'dhyāyaḥ dvitīyō:'dhyāyaḥ || dhyānam śruṇu mahādēvi sarvānandapradāyakam | sarvasaukhyakaraṁ caiva...
stōtranidhi → śrī guru stōtrāṇi → śrī gurugītā prathamō:'dhyāyaḥ śrīgurubhyō namaḥ | hariḥ ōṁ | dhyānam || haṁsābhyāṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva kavacam r̥ṣabha uvāca | namaskr̥tya mahādēvaṁ viśvavyāpinamīśvaram | vakṣyē śivamayaṁ varma sarvarakṣākaraṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī rudra kavacam ōṁ asya śrī rudra kavacastōtra mahāmantrasya dūrvāsar̥ṣiḥ anuṣṭhup chandaḥ tryambaka rudrō dēvatā hrāṁ...
stōtranidhi → navagraha stōtrāṇi → śrī śukra stōtram śukraḥ kāvyaḥ śukrarētā śuklāmbaradharaḥ sudhī | himābhaḥ kundadhavalaḥ śubhrāṁśuḥ śuklabhūṣaṇaḥ ||...