(dhanyavādaḥ - śrī pī.vī.ār.narasiṁhā rāvu mahōdayaḥ) jyōtīśa dēva bhuvanatraya mūlaśaktē gōnātha bhāsura surādibhirīḍyamāna | nr̥̄ṇāṁśca vīryavaradāyaka...
sūryaḥ śauryamathēnduruccapadavīṁ sanmaṅgalaṁ maṅgalaḥ sadbuddhiṁ ca budhō guruśca gurutāṁ śukraḥ sukhaṁ śaṁ śaniḥ | rāhurbāhubalaṁ karōtu vipulaṁ kētuḥ...
navagraha - viśvamaṇḍalāya vidmahē navasthānāya dhīmahi tannō grahāḥ pracōdayāt | 1| sūryaḥ - prabhākarāya vidmahē divākarāya dhīmahi tannaḥ sūryaḥ pracōdayāt |...
stōtranidhi → navagraha stōtrāṇi → navagraha svarūpa varṇanam śiva uvāca | padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ | saptāśvaḥ saptarajjuśca dvibhujaḥ syāt sadā...
stōtranidhi → navagraha stōtrāṇi → śrī budha stōtram 3 asya śrībudhastōtramahāmantrasya vasiṣṭha r̥ṣiḥ, anuṣṭup chandaḥ, budhō dēvatā, budha prītyarthē japē...
stōtranidhi → navagraha stōtrāṇi → śrī budha stōtram 2 dhyānam - bhujaiścaturbhirvaradābhayāsi- gadā vahantaṁ sumukhaṁ praśāntam | pītaprabhaṁ candrasutaṁ surēḍhyaṁ...
stōtranidhi → navagraha stōtrāṇi → śrī br̥haspati pañcaviṁśatināma stōtram 2 br̥haspatiḥ surācāryō dayāvān śubhalakṣaṇaḥ | lōkatrayaguruḥ śrīmān sarvajñaḥ...
stōtranidhi → navagraha stōtrāṇi → śrī br̥haspati pañcaviṁśatināma stōtram 1 carācaraguruṁ naumi guruṁ sarvōpakārakam | yasya saṅkīrtanādēva kṣaṇādiṣṭaṁ...
stōtranidhi → navagraha stōtrāṇi → śrī śukra stavarāja stōtram asya śrīśukrastavarājasya prajāpatirr̥ṣiḥ anuṣṭup chandaḥ śrīśukrō dēvatā śrīśukraprītyarthē...
stōtranidhi → navagraha stōtrāṇi → śrī śukra stōtram 2 kavīśvara namastubhyaṁ havyakavyavidāṁ vara | upāsaka sarasvatyā mr̥tasañjīvanapriya || 1 || daityapūjya...
śr̥ṇvantu munayaḥ sarvē śukrastōtramidaṁ śubham | rahasyaṁ sarvabhūtānāṁ śukraprītikaraṁ param || 1 || yēṣāṁ saṅkīrtanairnityaṁ sarvān kāmānavāpnuyāt | tāni...
stōtranidhi → navagraha stōtrāṇi → śrī śanaiścara aṣṭōttaraśatanāmāvalī 2 ōṁ saurayē namaḥ | ōṁ śanaiścarāya namaḥ | ōṁ kr̥ṣṇāya namaḥ | ōṁ...
stōtranidhi → navagraha stōtrāṇi → śrī mahākāla śani mr̥tyuñjaya stōtram nīlādriśōbhāñcitadivyamūrtiḥ khaḍgī tridaṇḍī śaracāpahastaḥ | śambhurmahākālaśaniḥ...
stōtranidhi → navagraha stōtrāṇi → śrī śanaiścara sahasranāma stōtram asya śrīśanaiścara sahasranāmastōtra mahāmantrasya, kāśyapa r̥ṣiḥ, anuṣṭup chandaḥ,...
stōtranidhi → navagraha stōtrāṇi → śrī śani aṣṭōttaraśatanāma stōtram 2 sauriḥ śanaiścaraḥ kr̥ṣṇō nīlōtpalanibhaḥ śaniḥ | śuṣkōdarō viśālākṣō...
stōtranidhi → navagraha stōtrāṇi → śrī śanaiścara dvādaśanāma stōtram śanaiścaraḥ svadhākārī chāyābhūḥ sūryanandanaḥ | mārtaṇḍajō yamaḥ sauriḥ paṅgūśca...
stōtranidhi → navagraha stōtrāṇi → śrī śanaiścara ṣōḍaśanāma stōtram kōṇaḥ śanaiścarō mandaḥ chāyāhr̥dayanandanaḥ | mārtāṇḍajastathā sauriḥ pātaṅgī...
stōtranidhi → navagraha stōtrāṇi → śrī śanaiścarāṣṭakam (daśaratha kr̥tam) daśaratha uvāca | kōṇō:'ntakō raudra yamō:'tha babhruḥ kr̥ṣṇaḥ śaniḥ piṅgala manda...
stōtranidhi → navagraha stōtrāṇi → śrī śanaiścara nāma stutiḥ śrīśaniruvāca | krōḍaṁ nīlāñjanaprakhyaṁ nīlavarṇasamasrajam | chāyāmārtaṇḍasambhūtaṁ...
stōtranidhi → navagraha stōtrāṇi → śrī śanaiścara rakṣā stavaḥ nārada uvāca | dhyātvā gaṇapatiṁ rājā dharmarājō yudhiṣṭhiraḥ | dhīraḥ śanaiścarasyēmaṁ...
stōtranidhi → navagraha stōtrāṇi → śrī śanaiścara mālā mantraḥ asya śrīśanaiścaramālāmantrasya kāśyapa r̥ṣiḥ anuṣṭup chandaḥ śanaiścarō dēvatā śaṁ bījaṁ...
stōtranidhi → navagraha stōtrāṇi → śrī rāhu stōtram 2 asya śrī rāhustōtramahāmantrasya vāmadēva r̥ṣiḥ, anuṣṭup chandaḥ, rāhurdēvatā, śrī rāhugraha...
stōtranidhi → navagraha stōtrāṇi → śrī rāhu pañcaviṁśatināma stōtram rāhurdānavamantrī ca siṁhikācittanandanaḥ | ardhakāyaḥ sadā krōdhī candrādityavimardanaḥ || 1...
stōtranidhi → navagraha stōtrāṇi → śrī kētu dvādaśanāma stōtram asya śrī kētustōtrasya vāmadēva r̥ṣiḥ, anuṣṭup chandaḥ, kēturdēvatā, śrī kētugraha...