stōtranidhi → navagraha stōtrāṇi → śrī śanaiścara rakṣā stavaḥ nārada uvāca | dhyātvā gaṇapatiṁ rājā dharmarājō yudhiṣṭhiraḥ | dhīraḥ śanaiścarasyēmaṁ...
stōtranidhi → śrī dattātrēya stōtrāṇi → śrī dattātrēyāṣṭōttaraśatanāma stōtram 1 asya śrīdattātrēyāṣṭōttaraśatanāma stōtramahāmantrasya...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī padmā kavacam nārāyaṇa uvāca | śr̥ṇu viprēndra padmāyāḥ kavacaṁ paramaṁ śubham | padmanābhēna yaddattaṁ brahmaṇē...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇapati stōtram (nārada kr̥tam) nārada uvāca | bhō gaṇēśa suraśrēṣṭha lambōdara parātpara | hēramba maṅgalārambha...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāma stavarāja stōtram asya śrīrāmacandra stavarājastōtramantrasya sanatkumārar̥ṣiḥ | śrīrāmō dēvatā | anuṣṭup chandaḥ |...
stōtranidhi → śrī viṣṇu stōtrāṇi → saṅkaṣṭanāśana viṣṇu stōtram nārada uvāca | punardaityān samāyātān dr̥ṣṭvā dēvāḥ savāsavāḥ | bhayātprakampitāḥ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī rādhā kavacam pārvatyuvāca | kailāsa vāsin bhagavan bhaktānugrahakāraka | rādhikā kavacaṁ puṇyaṁ kathayasva mama prabhō || 1...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī garuḍa kavacam asya śrī garuḍa kavaca stōtramantrasya nārada r̥ṣiḥ vainatēyō dēvatā anuṣṭupchandaḥ mama garuḍa...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāma stutiḥ (nārada kr̥tam) śrīrāmaṁ muniviśrāmaṁ janasaddhāmaṁ hr̥dayārāmaṁ sītārañjana satyasanātana rājārāmaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī viṭhṭhala stavarājaḥ asya śrīviṭhṭhalastavarājastōtramahāmantrasya bhagavān vēdavyāsa r̥ṣiḥ atijagatī chandaḥ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇupañjara stōtram ōṁ asya śrīviṣṇupañjarastōtra mahāmantrasya nārada r̥ṣiḥ | anuṣṭup chandaḥ |...
stōtranidhi → śrī vēṅkaṭēśvara stōtrāṇi → śrī vēṅkaṭēśa sahasranāma stōtram śrīvasiṣṭha uvāca | bhagavan kēna vidhinā nāmabhirvēṅkaṭēśvaram |...
stōtranidhi → śrī dattātrēya stōtrāṇi → śrī dattātrēya stōtram (nārada kr̥tam) jaṭādharaṁ pāṇḍuraṅgaṁ śūlahastaṁ kr̥pānidhim | sarvarōgaharaṁ dēvaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī gōpāla stōtram (nārada kr̥tam) śrīnārada uvāca | navīnanīradaśyāmaṁ nīlēndīvaralōcanam | vallavīnandanaṁ vandē...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (nārada kr̥tam) vandē navaghanaśyāmaṁ pītakauśēyavāsasam | sānandaṁ sundaraṁ śuddhaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stavarājaḥ (nārada kr̥tam) prasīda bhagavan mahyamajñānātkuṇṭhitātmanē | tavāṅghripaṅkajarajōrāgiṇīṁ...
stōtranidhi → śrī vēṅkaṭēśvara stōtrāṇi → śrī vēṅkaṭēśa aṣṭakaṁ vēṅkaṭēśō vāsudēvaḥ pradyumnō:'mitavikramaḥ | saṅkarṣaṇō:'niruddhaśca...
stōtranidhi → śrī vēṅkaṭēśvara stōtrāṇi → śrī vēṅkaṭēśa dvādaśanāma stōtram asya śrī vēṅkaṭēśa dvādaśanāma stōtra mahāmantrasya brahmā r̥ṣiḥ...
stōtranidhi → śrī rāma stōtrāṇi → saṁkṣēpa rāmāyaṇa tapaḥsvādhyāyanirataṁ tapasvī vāgvidāṁ varam | nāradaṁ paripapraccha vālmīkirmunipuṅgavam || 1 ||...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa aṣṭōttaraśatanāma stōtram śrīkr̥ṣṇaḥ kamalānāthō vāsudēvaḥ sanātanaḥ | vasudēvātmajaḥ puṇyō...