Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ asya śrīkr̥ṣṇāṣṭōttaraśatanāmnaḥ śrīśēṣa r̥ṣiḥ anuṣṭupchandaḥ śrīkr̥ṣṇō dēvatā śrīkr̥ṣṇaprītyarthē śrīkr̥ṣṇāṣṭōttara śatanāmastōtrajapē viniyōgaḥ |
śrīśēṣa uvāca |
śrīkr̥ṣṇaḥ kamalānāthō vāsudēvassanātanaḥ |
vasudēvātmajaḥ puṇyō līlāmānuṣavigrahaḥ || 1 ||
śrīvatsakaustubhadharō yaśōdāvatsalō hariḥ |
caturbhujāttacakrāsigadāśaṅkhāmbujāyudhaḥ || 2 ||
dēvakīnandanaḥ śrīśō nandagōpapriyātmajaḥ |
yamunāvēgasaṁhārī balabhadrapriyānujaḥ || 3 ||
pūtanājīvitaharaḥ śakaṭāsurabhañjanaḥ |
nandavrajacarānandī saccidānandavigrahaḥ || 4 ||
navanītaviliptāṅgō navanītanaṭō:’naghaḥ |
navanītanavāhārī mucukundaprasādakaḥ || 5 ||
ṣōḍaśastrisahasrēśastribhaṅgī madhurākr̥tiḥ |
śukavāgamr̥tābdhīndurgōvindō yōgināṁ patiḥ || 6 ||
vatsapālanasañcārī dhēnukāsurabhañjanaḥ |
tr̥ṇīkr̥tatr̥ṇāvartō yamalārjunabhañjanaḥ || 7 ||
uttālōttālabhēttā ca tamālaśyāmalākr̥tiḥ |
gōpagōpīśvarō yōgī kōṭisūryasamaprabhaḥ || 8 ||
ilāpatiḥ parañjyōtiryādavēndrō yadūdvahaḥ |
vanamālī pītavāsāḥ pārijātāpahārakaḥ || 9 ||
gōvardhanācalōddhartā gōpālaḥ sarvapālakaḥ |
ajō nirañjanaḥ kāmajanakaḥ kañjalōcanaḥ || 10 ||
madhuhā mathurānāthō dvārakānāyakō balī |
br̥ndāvanāntasañcārī tulasīdāmabhūṣaṇaḥ || 11 ||
śyamantakamaṇērhartā naranārāyaṇātmakaḥ |
kubjākr̥ṣṇāmbaradharō māyī paramapūruṣaḥ || 12 ||
muṣṭikāsuracāṇūramallayuddhaviśāradaḥ |
saṁsāravairī kaṁsārirmurārirnarakāntakaḥ || 13 ||
anādibrahmacārī ca kr̥ṣṇāvyasanakarśakaḥ |
śiśupālaśiracchēttā duryōdhanakulāntakr̥t || 14 ||
vidurā:’krūravaradō viśvarūpapradarśakaḥ |
satyavāksatyasaṅkalpaḥ satyabhāmāratō jayī || 15 ||
subhadrāpūrvajō viṣṇurbhīṣmamuktipradāyakaḥ |
jagadgururjagannāthō vēṇunādaviśāradaḥ || 16 ||
vr̥ṣabhāsuravidhvaṁsī bāṇāsurabalāntakr̥t |
yudhiṣṭhirapratiṣṭhātā barhibarhāvataṁsakaḥ || 17 ||
pārthasārathiravyaktō gītāmr̥tamahōdadhiḥ |
kālīyaphaṇimāṇikyarañjitaśrīpadāmbujaḥ || 18 ||
dāmōdarō yajñabhōktā dānavēndravināśanaḥ |
nārāyaṇaḥ parabrahma pannagāśanavāhanaḥ || 19 ||
jalakrīḍāsamāsaktagōpīvastrāpahārakaḥ |
puṇyaślōkastīrthakarō vēdavēdyō dayānidhiḥ || 20 ||
sarvatīrthātmakaḥ sarvagraharūpī parātparaḥ |
ityēvaṁ kr̥ṣṇadēvasya nāmnāmaṣṭōttaraṁ śatam || 21 ||
kr̥ṣṇēna kr̥ṣṇabhaktēna śrutvā gītāmr̥taṁ purā |
stōtram kr̥ṣṇapriyakaraṁ kr̥taṁ tasmānmayā purā || 22 ||
kr̥ṣṇanāmāmr̥taṁ nāma paramānandadāyakam |
sarvōpadravaduḥkhaghnaṁ paramāyuṣyavardhanam || 23 ||
dānaṁ śrutaṁ tapastīrthaṁ yatkr̥taṁ tviha janmani |
paṭhatāṁ śr̥ṇvatāṁ caiva kōṭikōṭiguṇaṁ bhavēt || 24 ||
putrapradamaputrāṇāmagatīnāṁ gatipradam |
dhanāvahaṁ daridrāṇāṁ jayēcchānāṁ jayāvaham || 25 ||
śiśūnāṁ gōkulānāṁ ca puṣṭidaṁ puṣṭivardhanam |
vātagrahajvarādīnāṁ śamanaṁ śāntimuktidam || 26 ||
samastakāmadaṁ sadyaḥ kōṭijanmāghanāśanam |
antē kr̥ṣṇasmaraṇadaṁ bhavatāpabhayāpaham || 27 ||
kr̥ṣṇāya yādavēndrāya jñānamudrāya yōginē |
nāthāya rukmiṇīśāya namō vēdāntavēdinē || 28 ||
imaṁ mantraṁ mahādēvī japannēva divāniśam |
sarvagrahānugrahabhāk sarvapriyatamō bhavēt || 29 ||
putrapautraiḥ parivr̥taḥ sarvasiddhisamr̥ddhimān |
nirviśya bhōgānantē:’pi kr̥ṣṇasāyujyamāpnunāt || 30 ||
iti śrīnāradapāñcarātrē jñānāmr̥tasārē umāmahēśvara saṁvādē dharaṇī śēṣa saṁvādē śrīkr̥ṣṇāṣṭōttaraśatanāmastōtram |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.