Sri Rama Ashtottara Shatanama Stotram – śrī rāma aṣṭōttaranāma stōtram


śrīrāmō rāmabhadraśca rāmacandraśca śāśvataḥ |
rājīvalōcanaḥ śrīmān rājēndrō raghupuṅgavaḥ || 1 ||

jānakīvallabhō jaitrō jitāmitrō janārdanaḥ |
viśvāmitrapriyō dāntaḥ śaraṇatrāṇatatparaḥ || 2 ||

vālipramathanō vāgmī satyavāksatyavikramaḥ |
satyavratō vratadharaḥ sadāhanumadāśritaḥ || 3 ||

kausalēyaḥ kharadhvaṁsī virādhavadhapaṇḍitaḥ |
vibhīṣaṇaparitrātā harakōdaṇḍakhaṇḍanaḥ || 4 ||

saptatālaprabhēttā ca daśagrīvaśirōharaḥ |
jāmadagnyamahādarpadalanastāṭakāntakaḥ || 5 ||

vēdāntasārō vēdātmā bhavarōgasyabhēṣajam |
dūṣaṇatriśirōhantā trimūrtistriguṇātmakaḥ || 6 ||

trivikramastrilōkātmā puṇyacāritrakīrtanaḥ |
trilōkarakṣakō dhanvī daṇḍakāraṇyakartanaḥ || 7 ||

ahalyāśāpaśamanaḥ pitr̥bhaktō varapradaḥ |
jitēndriyō jitakrōdhō jitāmitrō jagadguruḥ || 8 ||

r̥kṣavānarasaṅghātī citrakūṭasamāśrayaḥ |
jayantatrāṇavaradaḥ sumitrāputrasēvitaḥ || 9 ||

sarvadēvādhidēvaśca mr̥tavānarajīvanaḥ |
māyāmārīcahantā ca mahādēvō mahābhujaḥ || 10 ||

sarvadēvastutaḥ saumyō brahmaṇyō munisaṁstutaḥ |
mahāyōgī mahōdāraḥ sugrīvēpsitarājyadaḥ || 11 ||

sarvapuṇyādhikaphalaḥ smr̥tasarvāghanāśanaḥ |
ādipuruṣaḥ paramapuruṣō mahāpuruṣa ēva ca || 12 ||

puṇyōdayō dayāsāraḥ purāṇapuruṣōttamaḥ |
smitavaktrō mitabhāṣī pūrvabhāṣī ca rāghavaḥ || 13 ||

anantaguṇagambhīrō dhīrōdāttaguṇōttamaḥ |
māyāmānuṣacāritrō mahādēvādipūjitaḥ || 14 ||

sētukr̥jjitavārāśiḥ sarvatīrthamayō hariḥ |
śyāmāṅgaḥ sundaraḥ śūraḥ pītavāsā dhanurdharaḥ || 15 ||

sarvayajñādhipō yajvā jarāmaraṇavarjitaḥ |
vibhīṣaṇapratiṣṭhātā sarvāvaguṇavarjitaḥ || 16 ||

paramātmā parambrahma saccidānandavigrahaḥ |
parañjyōtiḥ parandhāma parākāśaḥ parātparaḥ |
parēśaḥ pāragaḥ pāraḥ sarvadēvātmakaḥ paraḥ || 17 ||

[* adhikaślōkāḥ –
śrīrāmāṣṭōttaraśataṁ bhavatāpanivārakam |
sampatkaraṁ trisandhyāsu paṭhatāṁ bhaktipūrvakam ||

rāmāya rāmabhadrāya rāmacandrāya vēdhasē |
raghunāthāya nāthāya sītāyāḥ patayē namaḥ ||

*]

iti śrī rāmāṣṭōttaranāma stōtram |


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed