stōtranidhi → śrī lalitā stōtrāṇi → tripurōpaniṣat ōṁ vāṅmē manasi pratiṣṭhitā | manō mē vāci pratiṣṭhitam | āvirāvīrma ēdhi | vēdasya ma āṇīsthaḥ |...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitōpaniṣat śrīlalitātripurasundaryai namaḥ | ōṁ paramakāraṇabhūtā śaktiḥ kēna navacakrarūpō dēhaḥ |...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitā ṣoḍaśopacāra pūjā pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ...
stōtranidhi → śrī lalitā stōtrāṇi → dēvī khaḍgamālā nāmāvalī ōṁ tripurasundaryai namaḥ | ōṁ hr̥dayadēvyai namaḥ | ōṁ śirōdēvyai namaḥ | ōṁ śikhādēvyai...
stōtranidhi → śrī lalitā stōtrāṇi → śrī kāmākṣyaṣṭōttaraśatanāmāvalī ōṁ kālakaṇṭhyai namaḥ | ōṁ tripurāyai namaḥ | ōṁ bālāyai namaḥ | ōṁ māyāyai...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitā stōtram (sarva dēvata kr̥tam) prādurbabhūva paramaṁ tējaḥ puñjamanūpamam | kōṭisūryapratīkāśaṁ...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitā aṣṭakārikā stōtram (āvirbhāva stutiḥ) viśvarūpiṇi sarvātmē viśvabhūtaikanāyaki | lalitā paramēśāni...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitā mūlamantra kavacam asya śrīlalitā kavaca stavaratna mantrasya, ānandabhairava r̥ṣiḥ, amr̥tavirāṭ chandaḥ, śrī...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī ṣōḍaśī aṣṭōttaraśatanāma stōtram bhr̥guruvāca | caturvaktra jagannātha stōtraṁ vada mayi prabhō |...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī ṣōḍaśī aṣṭōttaraśatanāmāvalī ōṁ tripurāyai namaḥ | ōṁ ṣōḍaśyai namaḥ | ōṁ mātrē namaḥ | ōṁ...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitāryā kavaca stōtram agastya uvāca | hayagrīva mahāprājña mama jñānapradāyaka | lalitā kavacaṁ brūhi karuṇāmayi cēttava ||...
stōtranidhi → dēvī stōtrāṇi → maṇidvīpavarṇanam (dēvībhāgavatam) - 1 << śrīmaddēvībhāgavatē dvādaśaskandhē navamō:dhyāyaḥ atha śrīmaddēvībhāgavatē...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitā stavarājaḥ (viśvarūpa stōtram) dēvā ūcuḥ | jaya dēvi jaganmātarjaya dēvi parātparē | jaya kalyāṇanilayē jaya...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitāṣṭōttaraśatanāma stōtram - 2 śivā bhavānī kalyāṇī gaurī kālī śivapriyā | kātyāyanī mahādēvī durgā:':'ryā...
stōtranidhi → śrī lalitā stōtrāṇi → śrī rājarājēśvaryaṣṭōttaraśatanāmāvalī ōṁ bhuvanēśvaryai namaḥ | ōṁ rājēśvaryai namaḥ | ōṁ rājarājēśvaryai namaḥ...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitā sahasranāmāvaliḥ ōṁ aiṁ hrīṁ śrīm || ōṁ śrīmātrē namaḥ | ōṁ śrīmahārājñai namaḥ | ōṁ...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitā stavaratnam (āryā dviśatī) vandē gajēndravadanaṁ vāmāṅkārūḍhavallabhāśliṣṭam | kuṅkumaparāgaśōṇaṁ...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitā pañcaviṁśatināma stōtram agastya uvāca | vājivaktra mahābuddhē pañcaviṁśatināmabhiḥ | lalitāparamēśānyā dēhi...
stōtranidhi → śrī lalitā stōtrāṇi → śrī lalitā triśatināmāvaliḥ ōṁ kakārarūpāyai namaḥ | ōṁ kalyāṇyai namaḥ | ōṁ kalyāṇaguṇaśālinyai namaḥ | ōṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurasundarī stōtram dhyānam | bālārkamaṇḍalābhāsāṁ caturbāhāṁ trilōcanām | pāśāṅkuśa śarāñścāpān...
stōtranidhi → mūkapañcaśati → mandasmitaśatakaṁ (5) badhnīmō vayamañjaliṁ pratidinaṁ bandhacchidē dēhināṁ kandarpāgamatantramūlaguravē kalyāṇakēlībhuvē | kāmākṣyā...
stōtranidhi → mūkapañcaśati → kaṭākṣaśatakam (4) mōhāndhakāranivahaṁ vinihantumīḍē mūkātmanāmapi mahākavitāvadānyān | śrīkāñcidēśaśiśirīkr̥tijāgarūkān...
stōtranidhi → mūkapañcaśati → stutiśatakam (3) pāṇḍityaṁ paramēśvari stutividhau naivāśrayantē girāṁ vairiñcānyapi gumphanāni vigaladgarvāṇi śarvāṇi tē | stōtuṁ...
stōtranidhi → mūkapañcaśati → pādāravindaśatakam (2) mahimnaḥ panthānaṁ madanaparipanthipraṇayini prabhurnirṇētuṁ tē bhavati yatamānō:'pi katamaḥ | tathāpi...