Sri Lalitha Moola Mantra Kavacham – śrī lalitā mūlamantra kavacam


asya śrīlalitā kavaca stavaratna mantrasya, ānandabhairava r̥ṣiḥ, amr̥tavirāṭ chandaḥ, śrī mahātripurasundarī lalitāparāmbā dēvatā aiṁ bījaṁ hrīṁ śaktiḥ śrīṁ kīlakaṁ, mama śrī lalitāmbā prasādasiddhyarthē śrī lalitā kavacastavaratna mantra japē viniyōgaḥ |

karanyāsaḥ |
aiṁ aṅguṣṭhābhyāṁ namaḥ |
hrīṁ tarjanībhyāṁ namaḥ |
śrīṁ madhyamābhyāṁ namaḥ |
śrīṁ anāmikābhyāṁ namaḥ |
hrīṁ kaniṣṭhikābhyāṁ namaḥ |
aiṁ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ |
aiṁ hr̥dayāya namaḥ |
hrīṁ śirasē svāhā |
śrīṁ śikhāyai vaṣaṭ |
śrīṁ kavacāya hum |
hrīṁ nētratrayāya vauṣaṭ |
aiṁ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ |

dhyānam –
śrīvidyāṁ paripūrṇamēruśikharē bindutrikōṇēsthitāṁ
vāgīśādi samastabhūtajananīṁ mañcē śivākārakē |
kāmākṣīṁ karuṇārasārṇavamayīṁ kāmēśvarāṅkasthitāṁ
kāntāṁ cinmayakāmakōṭinilayāṁ śrībrahmavidyāṁ bhajē || 1 ||

lamityādi pañcapūjāṁ kuryāt |
laṁ – pr̥thvītattvātmikāyai śrīlalitādēvyai gandhaṁ samarpayāmi |
haṁ – ākāśatattvātmikāyai śrīlalitādēvyai puṣpaṁ samarpayāmi |
yaṁ – vāyutattvātmikāyai śrī lalitādēvyai dhūpaṁ samarpayāmi |
raṁ – vahnitattvātmikāyai śrī lalitādēvyai dīpaṁ samarpayāmi |
vaṁ – amr̥tatattvātmikāyai śrī lalitādēvyai amr̥tanaivēdyaṁ samarpayāmi |

pañcapūjāṁ kr̥tvā yōnimudrāṁ pradarśya |

atha kavacam |
kakāraḥ pātu śīrṣaṁ mē ēkāraḥ pātu phālakam |
īkāraścakṣuṣī pātu śrōtrē rakṣēllakārakaḥ || 2 ||

hrīṅkāraḥ pātu nāsāgraṁ vaktraṁ vāgbhavasañjñikaḥ |
hakāraḥ pātu kaṇṭhaṁ mē sakāraḥ skandhadēśakam || 3 ||

kakārō hr̥dayaṁ pātu hakārō jaṭharaṁ tathā |
lakārō nābhidēśaṁ tu hrīṅkāraḥ pātu guhyakam || 4 ||

kāmakūṭaḥ sadā pātu kaṭidēśaṁ mamāvatu |
sakāraḥ pātu cōrū mē kakāraḥ pātu jānunī || 5 ||

lakāraḥ pātu jaṅghē mē hrīṅkāraḥ pātu gulphakau |
śaktikūṭaṁ sadā pātu pādau rakṣatu sarvadā || 6 ||

mūlamantrakr̥taṁ caitatkavacaṁ yō japēnnaraḥ |
pratyahaṁ niyataḥ prātastasya lōkā vaśaṁvadāḥ || 7 ||

uttaranyāsaḥ |
karanyāsaḥ –
aiṁ aṅguṣṭhābhyāṁ namaḥ |
hrīṁ tarjanībhyāṁ namaḥ |
śrīṁ madhyamābhyāṁ namaḥ |
śrīṁ anāmikābhyāṁ namaḥ |
hrīṁ kaniṣṭhikābhyāṁ namaḥ |
aiṁ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ |
aiṁ hr̥dayāya namaḥ |
hrīṁ śirasē svāhā |
śrīṁ śikhāyai vaṣaṭ |
śrīṁ kavacāya hum |
hrīṁ nētratrayāya vauṣaṭ |
aiṁ astrāya phaṭ |
bhūrbhuvassuvarōmiti digvimōkaḥ |

iti brahmakr̥ta śrī lalitā mūlamantra kavacam |


See more śrī lalitā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed