Sri Lalitha Sahasranamavali – śrī lalitā sahasranāmāvaliḥ


ōṁ aiṁ hrīṁ śrīm ||

ōṁ śrīmātrē namaḥ |
ōṁ śrīmahārājñai namaḥ |
ōṁ śrīmatsiṁhāsanēśvaryai namaḥ |
ōṁ cidagnikuṇḍasambhūtāyai namaḥ |
ōṁ dēvakāryasamudyatāyai namaḥ |
ōṁ udyadbhānusahasrābhāyai namaḥ |
ōṁ caturbāhusamanvitāyai namaḥ |
ōṁ rāgasvarūpapāśāḍhyāyai namaḥ |
ōṁ krōdhākārāṅkuśōjjvalāyai namaḥ |
ōṁ manōrūpēkṣukōdaṇḍāyai namaḥ | 10
ōṁ pañcatanmātrasāyakāyai namaḥ |
ōṁ nijāruṇaprabhāpūramajjadbrahmāṇḍamaṇḍalāyai namaḥ |
ōṁ campakāśōkapunnāgasaugandhikalasatkacāyai namaḥ |
ōṁ kuruvindamaṇiśrēṇīkanatkōṭīramaṇḍitāyai namaḥ |
ōṁ aṣṭamīcandravibhrājadalikasthalaśōbhitāyai namaḥ |
ōṁ mukhacandrakalaṅkābhamr̥ganābhiviśēṣakāyai namaḥ |
ōṁ vadanasmaramāṅgalyagr̥hatōraṇacillikāyai namaḥ |
ōṁ vaktralakṣmīparīvāhacalanmīnābhalōcanāyai namaḥ |
ōṁ navacampakapuṣpābhanāsādaṇḍavirājitāyai namaḥ |
ōṁ tārākāntitiraskārināsābharaṇabhāsurāyai namaḥ | 20
ōṁ kadambamañjarīkluptakarṇapūramanōharāyai namaḥ |
ōṁ tāṭaṅkayugalībhūtatapanōḍupamaṇḍalāyai namaḥ |
ōṁ padmarāgaśilādarśaparibhāvikapōlabhuvē namaḥ |
ōṁ navavidrumabimbaśrīnyakkāriradanacchadāyai namaḥ |
ōṁ śuddhavidyāṅkurākāradvijapaṅktidvayōjjvalāyai namaḥ |
ōṁ karpūravīṭikāmōdasamākarṣaddigantarāyai namaḥ |
ōṁ nijasallāpamādhuryavinirbhartsitakacchapyai namaḥ |
ōṁ mandasmitaprabhāpūramajjatkāmēśamānasāyai namaḥ |
ōṁ anākalitasādr̥śyacubukaśrīvirājitāyai namaḥ |
ōṁ kāmēśabaddhamāṅgalyasūtraśōbhitakandharāyai namaḥ | 30

ōṁ kanakāṅgadakēyūrakamanīyabhujānvitāyai namaḥ |
ōṁ ratnagraivēyacintākalōlamuktāphalānvitāyai namaḥ |
ōṁ kāmēśvaraprēmaratnamaṇipratipaṇastanyai namaḥ |
ōṁ nābhyālavālarōmālilatāphalakucadvayyai namaḥ |
ōṁ lakṣyarōmalatādhāratāsamunnēyamadhyamāyai namaḥ |
ōṁ stanabhāradalanmadhyapaṭ-ṭabandhavalitrayāyai namaḥ |
ōṁ aruṇāruṇakausumbhavastrabhāsvatkaṭītaṭyai namaḥ |
ōṁ ratnakiṅkiṇikāramyaraśanādāmabhūṣitāyai namaḥ |
ōṁ kāmēśajñātasaubhāgyamārdavōrudvayānvitāyai namaḥ |
ōṁ māṇikyamakuṭākārajānudvayavirājitāyai namaḥ | 40
ōṁ indragōpaparikṣiptasmaratūṇābhajaṅghikāyai namaḥ |
ōṁ gūḍhagūlphāyai namaḥ |
ōṁ kūrmapr̥ṣṭhajayiṣṇuprapadānvitāyai namaḥ |
ōṁ nakhadīdhitisañchannanamajjanatamōguṇāyai namaḥ |
ōṁ padadvayaprabhājālaparākr̥tasarōruhāyai namaḥ |
ōṁ śiñjānamaṇimañjīramaṇḍitaśrīpadāmbujāyai namaḥ |
ōṁ marālīmandagamanāyai namaḥ |
ōṁ mahālāvaṇyaśēvadhayē namaḥ |
ōṁ sarvāruṇāyai namaḥ |
ōṁ anavadyāṅgyai namaḥ | 50
ōṁ sarvābharaṇabhūṣitāyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ kāmēśvarāṅkasthāyai namaḥ |
ōṁ śivasvādhīnavallabhāyai namaḥ |
ōṁ sumērumadhyaśr̥ṅgasthāyai namaḥ |
ōṁ śrīmannagaranāyikāyai namaḥ |
ōṁ cintāmaṇigr̥hāntaḥsthāyai namaḥ |
ōṁ pañcabrahmāsanasthitāyai namaḥ |
ōṁ mahāpadmāṭavīsaṁsthāyai namaḥ |
ōṁ kadambavanavāsinyai namaḥ | 60

ōṁ sudhāsāgaramadhyasthāyai namaḥ |
ōṁ kāmākṣyai namaḥ |
ōṁ kāmadāyinyai namaḥ |
ōṁ dēvarṣigaṇasaṅghātastūyamānātmavaibhavāyai namaḥ |
ōṁ bhaṇḍāsuravadhōdyuktaśaktisēnāsamanvitāyai namaḥ |
ōṁ sampatkarīsamārūḍhasindhuravrajasēvitāyai namaḥ |
ōṁ aśvārūḍhādhiṣṭhitāśvakōṭikōṭibhirāvr̥tāyai namaḥ |
ōṁ cakrarājarathārūḍhasarvāyudhapariṣkr̥tāyai namaḥ |
ōṁ gēyacakrarathārūḍhamantriṇīparisēvitāyai namaḥ |
ōṁ kiricakrarathārūḍhadaṇḍanāthāpuraskr̥tāyai namaḥ | 70
ōṁ jvālāmālinikākṣiptavahniprākāramadhyagāyai namaḥ |
ōṁ bhaṇḍasainyavadhōdyuktaśaktivikramaharṣitāyai namaḥ |
ōṁ nityāparākramāṭōpanirīkṣaṇasamutsukāyai namaḥ |
ōṁ bhaṇḍaputravadhōdyuktabālāvikramananditāyai namaḥ |
ōṁ mantriṇyambāviracitaviṣaṅgavadhatōṣitāyai namaḥ |
ōṁ viśukraprāṇaharaṇavārāhīvīryananditāyai namaḥ |
ōṁ kāmēśvaramukhālōkakalpitaśrīgaṇēśvarāyai namaḥ |
ōṁ mahāgaṇēśanirbhinnavighnayantrapraharṣitāyai namaḥ |
ōṁ bhaṇḍāsurēndranirmuktaśastrapratyastravarṣiṇyai namaḥ |
ōṁ karāṅgulinakhōtpannanārāyaṇadaśākr̥tyai namaḥ | 80
ōṁ mahāpāśupatāstrāgninirdagdhāsurasainikāyai namaḥ |
ōṁ kāmēśvarāstranirdagdhasabhāṇḍāsuraśūnyakāyai namaḥ |
ōṁ brahmōpēndramahēndrādidēvasaṁstutavaibhavāyai namaḥ |
ōṁ haranētrāgnisandagdhakāmasañjīvanauṣadhyai namaḥ |
ōṁ śrīmadvāgbhavakūṭaikasvarūpamukhapaṅkajāyai namaḥ |
ōṁ kaṇṭhādhaḥkaṭiparyantamadhyakūṭasvarūpiṇyai namaḥ |
ōṁ śaktikūṭaikatāpannakaṭyadhōbhāgadhāriṇyai namaḥ |
ōṁ mūlamantrātmikāyai namaḥ |
ōṁ mūlakūṭatrayakalēbarāyai namaḥ |
ōṁ kulāmr̥taikarasikāyai namaḥ | 90

ōṁ kulasaṅkētapālinyai namaḥ |
ōṁ kulāṅganāyai namaḥ |
ōṁ kulāntaḥsthāyai namaḥ |
ōṁ kaulinyai namaḥ |
ōṁ kulayōginyai namaḥ |
ōṁ akulāyai namaḥ |
ōṁ samayāntaḥsthāyai namaḥ |
ōṁ samayācāratatparāyai namaḥ |
ōṁ mūlādhāraikanilayāyai namaḥ |
ōṁ brahmagranthivibhēdinyai namaḥ | 100
ōṁ maṇipūrāntaruditāyai namaḥ |
ōṁ viṣṇugranthivibhēdinyai namaḥ |
ōṁ ājñācakrāntarālasthāyai namaḥ |
ōṁ rudragranthivibhēdinyai namaḥ |
ōṁ sahasrārāmbujārūḍhāyai namaḥ |
ōṁ sudhāsārābhivarṣiṇyai namaḥ |
ōṁ taṭillatāsamarucyai namaḥ |
ōṁ ṣaṭcakrōparisaṁsthitāyai namaḥ |
ōṁ mahāsaktyai namaḥ |
ōṁ kuṇḍalinyai namaḥ | 110
ōṁ bisatantutanīyasyai namaḥ |
ōṁ bhavānyai namaḥ |
ōṁ bhāvanāgamyāyai namaḥ |
ōṁ bhavāraṇyakuṭhārikāyai namaḥ |
ōṁ bhadrapriyāyai namaḥ |
ōṁ bhadramūrtyai namaḥ |
ōṁ bhaktasaubhāgyadāyinyai namaḥ |
ōṁ bhaktipriyāyai namaḥ |
ōṁ bhaktigamyāyai namaḥ |
ōṁ bhaktivaśyāyai namaḥ | 120

ōṁ bhayāpahāyai namaḥ |
ōṁ śāmbhavyai namaḥ |
ōṁ śāradārādhyāyai namaḥ |
ōṁ śarvāṇyai namaḥ |
ōṁ śarmadāyinyai namaḥ |
ōṁ śāṅkaryai namaḥ |
ōṁ śrīkaryai namaḥ |
ōṁ sādhvyai namaḥ |
ōṁ śaraccandranibhānanāyai namaḥ |
ōṁ śātōdaryai namaḥ | 130
ōṁ śāntimatyai namaḥ |
ōṁ nirādhārāyai namaḥ |
ōṁ nirañjanāyai namaḥ |
ōṁ nirlēpāyai namaḥ |
ōṁ nirmalāyai namaḥ |
ōṁ nityāyai namaḥ |
ōṁ nirākārāyai namaḥ |
ōṁ nirākulāyai namaḥ |
ōṁ nirguṇāyai namaḥ |
ōṁ niṣkalāyai namaḥ | 140
ōṁ śāntāyai namaḥ |
ōṁ niṣkāmāyai namaḥ |
ōṁ nirupaplavāyai namaḥ |
ōṁ nityamuktāyai namaḥ |
ōṁ nirvikārāyai namaḥ |
ōṁ niṣprapañcāyai namaḥ |
ōṁ nirāśrayāyai namaḥ |
ōṁ nityaśuddhāyai namaḥ |
ōṁ nityabuddhāyai namaḥ |
ōṁ niravadyāyai namaḥ | 150

ōṁ nirantarāyai namaḥ |
ōṁ niṣkāraṇāyai namaḥ |
ōṁ niṣkalaṅkāyai namaḥ |
ōṁ nirupādhayē namaḥ |
ōṁ nirīśvarāyai namaḥ |
ōṁ nīrāgāyai namaḥ |
ōṁ rāgamathanyai namaḥ |
ōṁ nirmadāyai namaḥ |
ōṁ madanāśinyai namaḥ |
ōṁ niścintāyai namaḥ | 160
ōṁ nirahaṅkārāyai namaḥ |
ōṁ nirmōhāyai namaḥ |
ōṁ mōhanāśinyai namaḥ |
ōṁ nirmamāyai namaḥ |
ōṁ mamatāhantryai namaḥ |
ōṁ niṣpāpāyai namaḥ |
ōṁ pāpanāśinyai namaḥ |
ōṁ niṣkrōdhāyai namaḥ |
ōṁ krōdhaśamanyai namaḥ |
ōṁ nirlōbhāyai namaḥ | 170
ōṁ lōbhanāśinyai namaḥ |
ōṁ niḥsaṁśayāyai namaḥ |
ōṁ saṁśayaghnyai namaḥ |
ōṁ nirbhavāyai namaḥ |
ōṁ bhavanāśinyai namaḥ |
ōṁ nirvikalpāyai namaḥ |
ōṁ nirābādhāyai namaḥ |
ōṁ nirbhēdāyai namaḥ |
ōṁ bhēdanāśinyai namaḥ |
ōṁ nirnāśāyai namaḥ | 180

ōṁ mr̥tyumathanyai namaḥ |
ōṁ niṣkriyāyai namaḥ |
ōṁ niṣparigrahāyai namaḥ |
ōṁ nistulāyai namaḥ |
ōṁ nīlacikurāyai namaḥ |
ōṁ nirapāyāyai namaḥ |
ōṁ niratyayāyai namaḥ |
ōṁ durlabhāyai namaḥ |
ōṁ durgamāyai namaḥ |
ōṁ durgāyai namaḥ | 190
ōṁ duḥkhahantryai namaḥ |
ōṁ sukhapradāyai namaḥ |
ōṁ duṣṭadūrāyai namaḥ |
ōṁ durācāraśamanyai namaḥ |
ōṁ dōṣavarjitāyai namaḥ |
ōṁ sarvajñāyai namaḥ |
ōṁ sāndrakaruṇāyai namaḥ |
ōṁ samānādhikavarjitāyai namaḥ |
ōṁ sarvaśaktimayyai namaḥ |
ōṁ sarvamaṅgalāyai namaḥ | 200
ōṁ sadgatipradāyai namaḥ |
ōṁ sarvēśvaryai namaḥ |
ōṁ sarvamayyai namaḥ |
ōṁ sarvamantrasvarūpiṇyai namaḥ |
ōṁ sarvayantrātmikāyai namaḥ |
ōṁ sarvatantrarūpāyai namaḥ |
ōṁ manōnmanyai namaḥ |
ōṁ māhēśvaryai namaḥ |
ōṁ mahādēvyai namaḥ |
ōṁ mahālakṣmyai namaḥ | 210

ōṁ mr̥ḍapriyāyai namaḥ |
ōṁ mahārūpāyai namaḥ |
ōṁ mahāpūjyāyai namaḥ |
ōṁ mahāpātakanāśinyai namaḥ |
ōṁ mahāmāyāyai namaḥ |
ōṁ mahāsattvāyai namaḥ |
ōṁ mahāśaktyai namaḥ |
ōṁ mahāratyai namaḥ |
ōṁ mahābhōgāyai namaḥ |
ōṁ mahaiśvaryāyai namaḥ | 220
ōṁ mahāvīryāyai namaḥ |
ōṁ mahābalāyai namaḥ |
ōṁ mahābuddhyai namaḥ |
ōṁ mahāsiddhyai namaḥ |
ōṁ mahāyōgēśvarēśvaryai namaḥ |
ōṁ mahātantrāyai namaḥ |
ōṁ mahāmantrāyai namaḥ |
ōṁ mahāyantrāyai namaḥ |
ōṁ mahāsanāyai namaḥ |
ōṁ mahāyāgakramārādhyāyai namaḥ | 230
ōṁ mahābhairavapūjitāyai namaḥ |
ōṁ mahēśvaramahākalpamahātāṇḍavasākṣiṇyai namaḥ |
ōṁ mahākāmēśamahiṣyai namaḥ |
ōṁ mahātripurasundaryai namaḥ |
ōṁ catuḥṣaṣṭyupacārāḍhyāyai namaḥ |
ōṁ catuḥṣaṣṭikalāmayyai namaḥ |
ōṁ mahācatuḥṣaṣṭikōṭiyōginīgaṇasēvitāyai namaḥ |
ōṁ manuvidyāyai namaḥ |
ōṁ candravidyāyai namaḥ |
ōṁ candramaṇḍalamadhyagāyai namaḥ | 240

ōṁ cārurūpāyai namaḥ |
ōṁ cāruhāsāyai namaḥ |
ōṁ cārucandrakalādharāyai namaḥ |
ōṁ carācarajagannāthāyai namaḥ |
ōṁ cakrarājanikētanāyai namaḥ |
ōṁ pārvatyai namaḥ |
ōṁ padmanayanāyai namaḥ |
ōṁ padmarāgasamaprabhāyai namaḥ |
ōṁ pañcaprētāsanāsīnāyai namaḥ |
ōṁ pañcabrahmasvarūpiṇyai namaḥ | 250
ōṁ cinmayyai namaḥ |
ōṁ paramānandāyai namaḥ |
ōṁ vijñānaghanarūpiṇyai namaḥ |
ōṁ dhyānadhyātr̥dhyēyarūpāyai namaḥ |
ōṁ dharmādharmavivarjitāyai namaḥ |
ōṁ viśvarūpāyai namaḥ |
ōṁ jāgariṇyai namaḥ |
ōṁ svapantyai namaḥ |
ōṁ taijasātmikāyai namaḥ |
ōṁ suptāyai namaḥ | 260
ōṁ prājñātmikāyai namaḥ |
ōṁ turyāyai namaḥ |
ōṁ sarvāvasthāvivarjitāyai namaḥ |
ōṁ sr̥ṣṭikartryai namaḥ |
ōṁ brahmarūpāyai namaḥ |
ōṁ gōptryai namaḥ |
ōṁ gōvindarūpiṇyai namaḥ |
ōṁ saṁhāriṇyai namaḥ |
ōṁ rudrarūpāyai namaḥ |
ōṁ tirōdhānakaryai namaḥ | 270

ōṁ īśvaryai namaḥ |
ōṁ sadāśivāyai namaḥ |
ōṁ anugrahadāyai namaḥ |
ōṁ pañcakr̥tyaparāyaṇāyai namaḥ |
ōṁ bhānumaṇḍalamadhyasthāyai namaḥ |
ōṁ bhairavyai namaḥ |
ōṁ bhagamālinyai namaḥ |
ōṁ padmāsanāyai namaḥ |
ōṁ bhagavatyai namaḥ |
ōṁ padmanābhasahōdaryai namaḥ | 280
ōṁ unmēṣanimiṣōtpannavipannabhuvanāvalyai namaḥ |
ōṁ sahasraśīrṣavadanāyai namaḥ |
ōṁ sahasrākṣyai namaḥ |
ōṁ sahasrapadē namaḥ |
ōṁ ābrahmakīṭajananyai namaḥ |
ōṁ varṇāśramavidhāyinyai namaḥ |
ōṁ nijājñārūpanigamāyai namaḥ |
ōṁ puṇyāpuṇyaphalapradāyai namaḥ |
ōṁ śrutisīmantasindūrīkr̥tapādābjadhūlikāyai namaḥ |
ōṁ sakalāgamasandōhaśuktisampuṭamauktikāyai namaḥ | 290
ōṁ puruṣārthapradāyai namaḥ |
ōṁ pūrṇāyai namaḥ |
ōṁ bhōginyai namaḥ |
ōṁ bhuvanēśvaryai namaḥ |
ōṁ ambikāyai namaḥ |
ōṁ anādinidhanāyai namaḥ |
ōṁ haribrahmēndrasēvitāyai namaḥ |
ōṁ nārāyaṇyai namaḥ |
ōṁ nādarūpāyai namaḥ |
ōṁ nāmarūpavivarjitāyai namaḥ | 300

ōṁ hrīṅkāryai namaḥ |
ōṁ hrīmatyai namaḥ |
ōṁ hr̥dyāyai namaḥ |
ōṁ hēyōpādēyavarjitāyai namaḥ |
ōṁ rājarājārcitāyai namaḥ |
ōṁ rājñai namaḥ |
ōṁ ramyāyai namaḥ |
ōṁ rājīvalōcanāyai namaḥ |
ōṁ rañjanyai namaḥ |
ōṁ ramaṇyai namaḥ | 310
ōṁ rasyāyai namaḥ |
ōṁ raṇatkiṅkiṇimēkhalāyai namaḥ |
ōṁ ramāyai namaḥ |
ōṁ rākēnduvadanāyai namaḥ |
ōṁ ratirūpāyai namaḥ |
ōṁ ratipriyāyai namaḥ |
ōṁ rakṣākaryai namaḥ |
ōṁ rākṣasaghnyai namaḥ |
ōṁ rāmāyai namaḥ |
ōṁ ramaṇalampaṭāyai namaḥ | 320
ōṁ kāmyāyai namaḥ |
ōṁ kāmakalārūpāyai namaḥ |
ōṁ kadambakusumapriyāyai namaḥ |
ōṁ kalyāṇyai namaḥ |
ōṁ jagatīkandāyai namaḥ |
ōṁ karuṇārasasāgarāyai namaḥ |
ōṁ kalāvatyai namaḥ |
ōṁ kalālāpāyai namaḥ |
ōṁ kāntāyai namaḥ |
ōṁ kādambarīpriyāyai namaḥ | 330

ōṁ varadāyai namaḥ |
ōṁ vāmanayanāyai namaḥ |
ōṁ vāruṇīmadavihvalāyai namaḥ |
ōṁ viśvādhikāyai namaḥ |
ōṁ vēdavēdyāyai namaḥ |
ōṁ vindhyācalanivāsinyai namaḥ |
ōṁ vidhātryai namaḥ |
ōṁ vēdajananyai namaḥ |
ōṁ viṣṇumāyāyai namaḥ |
ōṁ vilāsinyai namaḥ | 340
ōṁ kṣētrasvarūpāyai namaḥ |
ōṁ kṣētrēśyai namaḥ |
ōṁ kṣētrakṣētrajñapālinyai namaḥ |
ōṁ kṣayavr̥ddhivinirmuktāyai namaḥ |
ōṁ kṣētrapālasamarcitāyai namaḥ |
ōṁ vijayāyai namaḥ |
ōṁ vimalāyai namaḥ |
ōṁ vandyāyai namaḥ |
ōṁ vandārujanavatsalāyai namaḥ |
ōṁ vāgvādinyai namaḥ | 350
ōṁ vāmakēśyai namaḥ |
ōṁ vahnimaṇḍalavāsinyai namaḥ |
ōṁ bhaktimatkalpalatikāyai namaḥ |
ōṁ paśupāśavimōcanyai namaḥ |
ōṁ saṁhr̥tāśēṣapāṣaṇḍāyai namaḥ |
ōṁ sadācārapravartikāyai namaḥ |
ōṁ tāpatrayāgnisantaptasamāhlādanacandrikāyai namaḥ |
ōṁ taruṇyai namaḥ |
ōṁ tāpasārādhyāyai namaḥ |
ōṁ tanumadhyāyai namaḥ | 360

ōṁ tamōpahāyai namaḥ |
ōṁ cityai namaḥ |
ōṁ tatpadalakṣyārthāyai namaḥ |
ōṁ cidēkarasarūpiṇyai namaḥ |
ōṁ svātmānandalavībhūtabrahmādyānandasantatyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ pratyakcitīrūpāyai namaḥ |
ōṁ paśyantyai namaḥ |
ōṁ paradēvatāyai namaḥ |
ōṁ madhyamāyai namaḥ | 370
ōṁ vaikharīrūpāyai namaḥ |
ōṁ bhaktamānasahaṁsikāyai namaḥ |
ōṁ kāmēśvaraprāṇanāḍyai namaḥ |
ōṁ kr̥tajñāyai namaḥ |
ōṁ kāmapūjitāyai namaḥ |
ōṁ śr̥ṅgārarasasampūrṇāyai namaḥ |
ōṁ jayāyai namaḥ |
ōṁ jālandharasthitāyai namaḥ |
ōṁ ōḍyāṇapīṭhanilayāyai namaḥ |
ōṁ bindumaṇḍalavāsinyai namaḥ | 380
ōṁ rahōyāgakramārādhyāyai namaḥ |
ōṁ rahastarpaṇatarpitāyai namaḥ |
ōṁ sadyaḥprasādinyai namaḥ |
ōṁ viśvasākṣiṇyai namaḥ |
ōṁ sākṣivarjitāyai namaḥ |
ōṁ ṣaḍaṅgadēvatāyuktāyai namaḥ |
ōṁ ṣāḍguṇyaparipūritāyai namaḥ |
ōṁ nityaklinnāyai namaḥ |
ōṁ nirupamāyai namaḥ |
ōṁ nirvāṇasukhadāyinyai namaḥ | 390

ōṁ nityāṣōḍaśikārūpāyai namaḥ |
ōṁ śrīkaṇṭhārdhaśarīriṇyai namaḥ |
ōṁ prabhāvatyai namaḥ |
ōṁ prabhārūpāyai namaḥ |
ōṁ prasiddhāyai namaḥ |
ōṁ paramēśvaryai namaḥ |
ōṁ mūlaprakr̥tyai namaḥ |
ōṁ avyaktāyai namaḥ |
ōṁ vyaktāvyaktasvarūpiṇyai namaḥ |
ōṁ vyāpinyai namaḥ | 400
ōṁ vividhākārāyai namaḥ |
ōṁ vidyāvidyāsvarūpiṇyai namaḥ |
ōṁ mahākāmēśanayanakumudāhlādakaumudyai namaḥ |
ōṁ bhaktahārdatamōbhēdabhānumadbhānusantatyai namaḥ |
ōṁ śivadūtyai namaḥ |
ōṁ śivārādhyāyai namaḥ |
ōṁ śivamūrtyai namaḥ |
ōṁ śivaṅkaryai namaḥ |
ōṁ śivapriyāyai namaḥ |
ōṁ śivaparāyai namaḥ | 410
ōṁ śiṣṭēṣṭāyai namaḥ |
ōṁ śiṣṭapūjitāyai namaḥ |
ōṁ apramēyāyai namaḥ |
ōṁ svaprakāśāyai namaḥ |
ōṁ manōvācāmagōcarāyai namaḥ |
ōṁ cicchaktyai namaḥ |
ōṁ cētanārūpāyai namaḥ |
ōṁ jaḍaśaktyai namaḥ |
ōṁ jaḍātmikāyai namaḥ |
ōṁ gāyatryai namaḥ | 420

ōṁ vyāhr̥tyai namaḥ |
ōṁ sandhyāyai namaḥ |
ōṁ dvijabr̥ndaniṣēvitāyai namaḥ |
ōṁ tattvāsanāyai namaḥ |
ōṁ tasmai namaḥ |
ōṁ tubhyaṁ namaḥ |
ōṁ ayyai namaḥ |
ōṁ pañcakōśāntarasthitāyai namaḥ |
ōṁ niḥsīmamahimnē namaḥ |
ōṁ nityayauvanāyai namaḥ | 430
ōṁ madaśālinyai namaḥ |
ōṁ madaghūrṇitaraktākṣyai namaḥ |
ōṁ madapāṭalagaṇḍabhuvē namaḥ |
ōṁ candanadravadigdhāṅgyai namaḥ |
ōṁ cāmpēyakusumapriyāyai namaḥ |
ōṁ kuśalāyai namaḥ |
ōṁ kōmalākārāyai namaḥ |
ōṁ kurukullāyai namaḥ |
ōṁ kulēśvaryai namaḥ |
ōṁ kulakuṇḍālayāyai namaḥ | 440
ōṁ kaulamārgatatparasēvitāyai namaḥ |
ōṁ kumāragaṇanāthāmbāyai namaḥ |
ōṁ tuṣṭyai namaḥ |
ōṁ puṣṭyai namaḥ |
ōṁ matyai namaḥ |
ōṁ dhr̥tyai namaḥ |
ōṁ śāntyai namaḥ |
ōṁ svastimatyai namaḥ |
ōṁ kāntyai namaḥ |
ōṁ nandinyai namaḥ | 450

ōṁ vighnanāśinyai namaḥ |
ōṁ tējōvatyai namaḥ |
ōṁ trinayanāyai namaḥ |
ōṁ lōlākṣīkāmarūpiṇyai namaḥ |
ōṁ mālinyai namaḥ |
ōṁ haṁsinyai namaḥ |
ōṁ mātrē namaḥ |
ōṁ malayācalavāsinyai namaḥ |
ōṁ sumukhyai namaḥ |
ōṁ nalinyai namaḥ | 460
ōṁ subhruvē namaḥ |
ōṁ śōbhanāyai namaḥ |
ōṁ suranāyikāyai namaḥ |
ōṁ kālakaṇṭhyai namaḥ |
ōṁ kāntimatyai namaḥ |
ōṁ kṣōbhiṇyai namaḥ |
ōṁ sūkṣmarūpiṇyai namaḥ |
ōṁ vajrēśvaryai namaḥ |
ōṁ vāmadēvyai namaḥ |
ōṁ vayō:’vasthāvivarjitāyai namaḥ | 470
ōṁ siddhēśvaryai namaḥ |
ōṁ siddhavidyāyai namaḥ |
ōṁ siddhamātrē namaḥ |
ōṁ yaśasvinyai namaḥ |
ōṁ viśuddhicakranilayāyai namaḥ |
ōṁ āraktavarṇāyai namaḥ |
ōṁ trilōcanāyai namaḥ |
ōṁ khaṭvāṅgādipraharaṇāyai namaḥ |
ōṁ vadanaikasamanvitāyai namaḥ |
ōṁ pāyasānnapriyāyai namaḥ | 480

ōṁ tvaksthāyai namaḥ |
ōṁ paśulōkabhayaṅkaryai namaḥ |
ōṁ amr̥tādimahāśaktisaṁvr̥tāyai namaḥ |
ōṁ ḍākinīśvaryai namaḥ |
ōṁ anāhatābjanilayāyai namaḥ |
ōṁ śyāmābhāyai namaḥ |
ōṁ vadanadvayāyai namaḥ |
ōṁ daṁṣṭrōjjvalāyai namaḥ |
ōṁ akṣamālādidharāyai namaḥ |
ōṁ rudhirasaṁsthitāyai namaḥ | 490
ōṁ kālarātryādiśaktyaughavr̥tāyai namaḥ |
ōṁ snigdhaudanapriyāyai namaḥ |
ōṁ mahāvīrēndravaradāyai namaḥ |
ōṁ rākiṇyambāsvarūpiṇyai namaḥ |
ōṁ maṇipūrābjanilayāyai namaḥ |
ōṁ vadanatrayasamyutāyai namaḥ |
ōṁ vajrādikāyudhōpētāyai namaḥ |
ōṁ ḍāmaryādibhirāvr̥tāyai namaḥ |
ōṁ raktavarṇāyai namaḥ |
ōṁ māṁsaniṣṭhāyai namaḥ | 500
ōṁ guḍānnaprītamānasāyai namaḥ |
ōṁ samastabhaktasukhadāyai namaḥ |
ōṁ lākinyambāsvarūpiṇyai namaḥ |
ōṁ svādhiṣṭhānāmbujagatāyai namaḥ |
ōṁ caturvaktramanōharāyai namaḥ |
ōṁ śūlādyāyudhasampannāyai namaḥ |
ōṁ pītavarṇāyai namaḥ |
ōṁ atigarvitāyai namaḥ |
ōṁ mēdōniṣṭhāyai namaḥ |
ōṁ madhuprītāyai namaḥ | 510

ōṁ bandhinyādisamanvitāyai namaḥ |
ōṁ dadhyannāsaktahr̥dayāyai namaḥ |
ōṁ kākinīrūpadhāriṇyai namaḥ |
ōṁ mūlādhārāmbujārūḍhāyai namaḥ |
ōṁ pañcavaktrāyai namaḥ |
ōṁ asthisaṁsthitāyai namaḥ |
ōṁ aṅkuśādipraharaṇāyai namaḥ |
ōṁ varadādiniṣēvitāyai namaḥ |
ōṁ mudgaudanāsaktacittāyai namaḥ |
ōṁ sākinyambāsvarūpiṇyai namaḥ | 520
ōṁ ājñācakrābjanilayāyai namaḥ |
ōṁ śuklavarṇāyai namaḥ |
ōṁ ṣaḍānanāyai namaḥ |
ōṁ majjāsaṁsthāyai namaḥ |
ōṁ haṁsavatīmukhyaśaktisamanvitāyai namaḥ |
ōṁ haridrānnaikarasikāyai namaḥ |
ōṁ hākinīrūpadhāriṇyai namaḥ |
ōṁ sahasradalapadmasthāyai namaḥ |
ōṁ sarvavarṇōpaśōbhitāyai namaḥ |
ōṁ sarvāyudhadharāyai namaḥ | 530
ōṁ śuklasaṁsthitāyai namaḥ |
ōṁ sarvatōmukhyai namaḥ |
ōṁ sarvaudanaprītacittāyai namaḥ |
ōṁ yākinyambāsvarūpiṇyai namaḥ |
ōṁ svāhāyai namaḥ |
ōṁ svadhāyai namaḥ |
ōṁ amatyai namaḥ |
ōṁ mēdhāyai namaḥ |
ōṁ śrutyai namaḥ |
ōṁ smr̥tyai namaḥ | 540

ōṁ anuttamāyai namaḥ |
ōṁ puṇyakīrtyai namaḥ |
ōṁ puṇyalabhyāyai namaḥ |
ōṁ puṇyaśravaṇakīrtanāyai namaḥ |
ōṁ pulōmajārcitāyai namaḥ |
ōṁ bandhamōcanyai namaḥ |
ōṁ barbarālakāyai namaḥ | [bandhurālakāyai]
ōṁ vimarśarūpiṇyai namaḥ |
ōṁ vidyāyai namaḥ |
ōṁ viyadādijagatprasavē namaḥ | 550
ōṁ sarvavyādhipraśamanyai namaḥ |
ōṁ sarvamr̥tyunivāriṇyai namaḥ |
ōṁ agragaṇyāyai namaḥ |
ōṁ acintyarūpāyai namaḥ |
ōṁ kalikalmaṣanāśinyai namaḥ |
ōṁ kātyāyanyai namaḥ |
ōṁ kālahantryai namaḥ |
ōṁ kamalākṣaniṣēvitāyai namaḥ |
ōṁ tāmbūlapūritamukhyai namaḥ |
ōṁ dāḍimīkusumaprabhāyai namaḥ | 560
ōṁ mr̥gākṣyai namaḥ |
ōṁ mōhinyai namaḥ |
ōṁ mukhyāyai namaḥ |
ōṁ mr̥ḍānyai namaḥ |
ōṁ mitrarūpiṇyai namaḥ |
ōṁ nityatr̥ptāyai namaḥ |
ōṁ bhaktanidhayē namaḥ |
ōṁ niyantryai namaḥ |
ōṁ nikhilēśvaryai namaḥ |
ōṁ maitryādivāsanālabhyāyai namaḥ | 570

ōṁ mahāpralayasākṣiṇyai namaḥ |
ōṁ parāyai śaktyai namaḥ |
ōṁ parāyai niṣṭhāyai namaḥ |
ōṁ prajñānaghanarūpiṇyai namaḥ |
ōṁ mādhvīpānālasāyai namaḥ |
ōṁ mattāyai namaḥ |
ōṁ mātr̥kāvarṇarūpiṇyai namaḥ |
ōṁ mahākailāsanilayāyai namaḥ |
ōṁ mr̥ṇālamr̥dudōrlatāyai namaḥ |
ōṁ mahanīyāyai namaḥ | 580
ōṁ dayāmūrtyai namaḥ |
ōṁ mahāsāmrājyaśālinyai namaḥ |
ōṁ ātmavidyāyai namaḥ |
ōṁ mahāvidyāyai namaḥ |
ōṁ śrīvidyāyai namaḥ |
ōṁ kāmasēvitāyai namaḥ |
ōṁ śrīṣōḍaśākṣarīvidyāyai namaḥ |
ōṁ trikūṭāyai namaḥ |
ōṁ kāmakōṭikāyai namaḥ |
ōṁ kaṭākṣakiṅkarībhūtakamalākōṭisēvitāyai namaḥ | 590
ōṁ śiraḥsthitāyai namaḥ |
ōṁ candranibhāyai namaḥ |
ōṁ bhālasthāyai namaḥ |
ōṁ indradhanuḥprabhāyai namaḥ |
ōṁ hr̥dayasthāyai namaḥ |
ōṁ raviprakhyāyai namaḥ |
ōṁ trikōṇāntaradīpikāyai namaḥ |
ōṁ dākṣāyaṇyai namaḥ |
ōṁ daityahantryai namaḥ |
ōṁ dakṣayajñavināśinyai namaḥ | 600

ōṁ darāndōlitadīrghākṣyai namaḥ |
ōṁ darahāsōjjvalanmukhyai namaḥ |
ōṁ gurūmūrtyai namaḥ |
ōṁ guṇanidhayē namaḥ |
ōṁ gōmātrē namaḥ |
ōṁ guhajanmabhuvē namaḥ |
ōṁ dēvēśyai namaḥ |
ōṁ daṇḍanītisthāyai namaḥ |
ōṁ daharākāśarūpiṇyai namaḥ |
ōṁ pratipanmukhyarākāntatithimaṇḍalapūjitāyai namaḥ | 610
ōṁ kalātmikāyai namaḥ |
ōṁ kalānāthāyai namaḥ |
ōṁ kāvyālāpavinōdinyai namaḥ |
ōṁ sacāmararamāvāṇīsavyadakṣiṇasēvitāyai namaḥ |
ōṁ ādiśaktyai namaḥ |
ōṁ amēyāyai namaḥ |
ōṁ ātmanē namaḥ |
ōṁ paramāyai namaḥ |
ōṁ pāvanākr̥tayē namaḥ |
ōṁ anēkakōṭibrahmāṇḍajananyai namaḥ | 620
ōṁ divyavigrahāyai namaḥ |
ōṁ klīṅkāryai namaḥ |
ōṁ kēvalāyai namaḥ |
ōṁ guhyāyai namaḥ |
ōṁ kaivalyapadadāyinyai namaḥ |
ōṁ tripurāyai namaḥ |
ōṁ trijagadvandyāyai namaḥ |
ōṁ trimūrtyai namaḥ |
ōṁ tridaśēśvaryai namaḥ |
ōṁ tryakṣaryai namaḥ | 630

ōṁ divyagandhāḍhyāyai namaḥ |
ōṁ sindūratilakāñcitāyai namaḥ |
ōṁ umāyai namaḥ |
ōṁ śailēndratanayāyai namaḥ |
ōṁ gauryai namaḥ |
ōṁ gandharvasēvitāyai namaḥ |
ōṁ viśvagarbhāyai namaḥ |
ōṁ svarṇagarbhāyai namaḥ |
ōṁ avaradāyai namaḥ |
ōṁ vāgadhīśvaryai namaḥ | 640
ōṁ dhyānagamyāyai namaḥ |
ōṁ aparicchēdyāyai namaḥ |
ōṁ jñānadāyai namaḥ |
ōṁ jñānavigrahāyai namaḥ |
ōṁ sarvavēdāntasaṁvēdyāyai namaḥ |
ōṁ satyānandasvarūpiṇyai namaḥ |
ōṁ lōpāmudrārcitāyai namaḥ |
ōṁ līlākluptabrahmāṇḍamaṇḍalāyai namaḥ |
ōṁ adr̥śyāyai namaḥ |
ōṁ dr̥śyarahitāyai namaḥ | 650
ōṁ vijñātryai namaḥ |
ōṁ vēdyavarjitāyai namaḥ |
ōṁ yōginyai namaḥ |
ōṁ yōgadāyai namaḥ |
ōṁ yōgyāyai namaḥ |
ōṁ yōgānandāyai namaḥ |
ōṁ yugandharāyai namaḥ |
ōṁ icchāśaktijñānaśaktikriyāśaktisvarūpiṇyai namaḥ |
ōṁ sarvādhārāyai namaḥ |
ōṁ supratiṣṭhāyai namaḥ | 660

ōṁ sadasadrūpadhāriṇyai namaḥ |
ōṁ aṣṭamūrtayē namaḥ |
ōṁ ajājaitryai namaḥ |
ōṁ lōkayātrāvidhāyinyai namaḥ |
ōṁ ēkākinyai namaḥ |
ōṁ bhūmarūpāyai namaḥ |
ōṁ nirdvaitāyai namaḥ |
ōṁ dvaitavarjitāyai namaḥ |
ōṁ annadāyai namaḥ |
ōṁ vasudāyai namaḥ | 670
ōṁ vr̥ddhāyai namaḥ |
ōṁ brahmātmaikyasvarūpiṇyai namaḥ |
ōṁ br̥hatyai namaḥ |
ōṁ brāhmaṇyai namaḥ |
ōṁ brāhmyai namaḥ |
ōṁ brahmānandāyai namaḥ |
ōṁ balipriyāyai namaḥ |
ōṁ bhāṣārūpāyai namaḥ |
ōṁ br̥hatsēnāyai namaḥ |
ōṁ bhāvābhāvavirjitāyai namaḥ | 680
ōṁ sukhārādhyāyai namaḥ |
ōṁ śubhakaryai namaḥ |
ōṁ śōbhanāyai sulabhāyai gatyai namaḥ |
ōṁ rājarājēśvaryai namaḥ |
ōṁ rājyadāyinyai namaḥ |
ōṁ rājyavallabhāyai namaḥ |
ōṁ rājatkr̥pāyai namaḥ |
ōṁ rājapīṭhanivēśitanijāśritāyai namaḥ |
ōṁ rājyalakṣmyai namaḥ |
ōṁ kōśanāthāyai namaḥ | 690

ōṁ caturaṅgabalēśvaryai namaḥ |
ōṁ sāmrājyadāyinyai namaḥ |
ōṁ satyasandhāyai namaḥ |
ōṁ sāgaramēkhalāyai namaḥ |
ōṁ dīkṣitāyai namaḥ |
ōṁ daityaśamanyai namaḥ |
ōṁ sarvalōkavaṁśakaryai namaḥ |
ōṁ sarvārthadātryai namaḥ |
ōṁ sāvitryai namaḥ |
ōṁ saccidānandarūpiṇyai namaḥ | 700
ōṁ dēśakālāparicchinnāyai namaḥ |
ōṁ sarvagāyai namaḥ |
ōṁ sarvamōhinyai namaḥ |
ōṁ sarasvatyai namaḥ |
ōṁ śāstramayyai namaḥ |
ōṁ guhāmbāyai namaḥ |
ōṁ guhyarūpiṇyai namaḥ |
ōṁ sarvōpādhivinirmuktāyai namaḥ |
ōṁ sadāśivapativratāyai namaḥ |
ōṁ sampradāyēśvaryai namaḥ | 710
ōṁ sādhunē namaḥ |
ōṁ yai namaḥ |
ōṁ gurumaṇḍalarūpiṇyai namaḥ |
ōṁ kulōttīrṇāyai namaḥ |
ōṁ bhagārādhyāyai namaḥ |
ōṁ māyāyai namaḥ |
ōṁ madhumatyai namaḥ |
ōṁ mahyai namaḥ |
ōṁ gaṇāmbāyai namaḥ |
ōṁ guhyakārādhyāyai namaḥ | 720

ōṁ kōmalāṅgyai namaḥ |
ōṁ gurupriyāyai namaḥ |
ōṁ svatantrāyai namaḥ |
ōṁ sarvatantrēśyai namaḥ |
ōṁ dakṣiṇāmūrtirūpiṇyai namaḥ |
ōṁ sanakādisamārādhyāyai namaḥ |
ōṁ śivajñānapradāyinyai namaḥ |
ōṁ citkalāyai namaḥ |
ōṁ ānandakalikāyai namaḥ |
ōṁ prēmarūpāyai namaḥ | 730
ōṁ priyaṅkaryai namaḥ |
ōṁ nāmapārāyaṇaprītāyai namaḥ |
ōṁ nandividyāyai namaḥ |
ōṁ naṭēśvaryai namaḥ |
ōṁ mithyājagadadhiṣṭhānāyai namaḥ |
ōṁ muktidāyai namaḥ |
ōṁ muktirūpiṇyai namaḥ |
ōṁ lāsyapriyāyai namaḥ |
ōṁ layakaryai namaḥ |
ōṁ lajjāyai namaḥ | 740
ōṁ rambhādivanditāyai namaḥ |
ōṁ bhavadāvasudhāvr̥ṣṭyai namaḥ |
ōṁ pāpāraṇyadavānalāyai namaḥ |
ōṁ daurbhāgyatūlavātūlāyai namaḥ |
ōṁ jarādhvāntaraviprabhāyai namaḥ |
ōṁ bhāgyābdhicandrikāyai namaḥ |
ōṁ bhaktacittakēkighanāghanāyai namaḥ |
ōṁ rōgaparvatadambhōlayē namaḥ |
ōṁ mr̥tyudārukuṭhārikāyai namaḥ |
ōṁ mahēśvaryai namaḥ | 750

ōṁ mahākālyai namaḥ |
ōṁ mahāgrāsāyai namaḥ |
ōṁ mahāśanāyai namaḥ |
ōṁ aparṇāyai namaḥ |
ōṁ caṇḍikāyai namaḥ |
ōṁ caṇḍamuṇḍāsuraniṣūdinyai namaḥ |
ōṁ kṣarākṣarātmikāyai namaḥ |
ōṁ sarvalōkēśyai namaḥ |
ōṁ viśvadhāriṇyai namaḥ |
ōṁ trivargadātryai namaḥ | 760
ōṁ subhagāyai namaḥ |
ōṁ tryambakāyai namaḥ |
ōṁ triguṇātmikāyai namaḥ |
ōṁ svargāpavargadāyai namaḥ |
ōṁ śuddhāyai namaḥ |
ōṁ japāpuṣpanibhākr̥tayē namaḥ |
ōṁ ōjōvatyai namaḥ |
ōṁ dyutidharāyai namaḥ |
ōṁ yajñarūpāyai namaḥ |
ōṁ priyavratāyai namaḥ | 770
ōṁ durārādhyāyai namaḥ |
ōṁ durādharṣāyai namaḥ |
ōṁ pāṭalīkusumapriyāyai namaḥ |
ōṁ mahatyai namaḥ |
ōṁ mērunilayāyai namaḥ |
ōṁ mandārakusumapriyāyai namaḥ |
ōṁ vīrārādhyāyai namaḥ |
ōṁ virāḍrūpāyai namaḥ |
ōṁ virajāyai namaḥ |
ōṁ viśvatōmukhyai namaḥ | 780

ōṁ pratyagrūpāyai namaḥ |
ōṁ parākāśāyai namaḥ |
ōṁ prāṇadāyai namaḥ |
ōṁ prāṇarūpiṇyai namaḥ |
ōṁ mārtāṇḍabhairavārādhyāyai namaḥ |
ōṁ mantriṇīnyastarājyadhurē namaḥ |
ōṁ tripurēśyai namaḥ |
ōṁ jayatsēnāyai namaḥ |
ōṁ nistraiguṇyāyai namaḥ |
ōṁ parāparāyai namaḥ | 790
ōṁ satyajñānānandarūpāyai namaḥ |
ōṁ sāmarasyaparāyaṇāyai namaḥ |
ōṁ kapardinyai namaḥ |
ōṁ kalāmālāyai namaḥ |
ōṁ kāmadughē namaḥ |
ōṁ kāmarūpiṇyai namaḥ |
ōṁ kalānidhayē namaḥ |
ōṁ kāvyakalāyai namaḥ |
ōṁ rasajñāyai namaḥ |
ōṁ rasaśēvadhayē namaḥ | 800
ōṁ puṣṭāyai namaḥ |
ōṁ purātanāyai namaḥ |
ōṁ pūjyāyai namaḥ |
ōṁ puṣkarāyai namaḥ |
ōṁ puṣkarēkṣaṇāyai namaḥ |
ōṁ parasmai jyōtiṣē namaḥ |
ōṁ parasmai dhāmnē namaḥ |
ōṁ paramāṇavē namaḥ |
ōṁ parātparāyai namaḥ |
ōṁ pāśahastāyai namaḥ | 810

ōṁ pāśahantryai namaḥ |
ōṁ paramantravibhēdinyai namaḥ |
ōṁ mūrtāyai namaḥ |
ōṁ amūrtāyai namaḥ |
ōṁ anityatr̥ptāyai namaḥ |
ōṁ munimānasahaṁsikāyai namaḥ |
ōṁ satyavratāyai namaḥ |
ōṁ satyarūpāyai namaḥ |
ōṁ sarvāntaryāmiṇyai namaḥ |
ōṁ satyai namaḥ | 820
ōṁ brahmāṇyai namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ jananyai namaḥ |
ōṁ bahurūpāyai namaḥ |
ōṁ budhārcitāyai namaḥ |
ōṁ prasavitryai namaḥ |
ōṁ pracaṇḍāyai namaḥ |
ōṁ ājñāyai namaḥ |
ōṁ pratiṣṭhāyai namaḥ |
ōṁ prakaṭākr̥tayē namaḥ | 830
ōṁ prāṇēśvaryai namaḥ |
ōṁ prāṇadātryai namaḥ |
ōṁ pañcāśatpīṭharūpiṇyai namaḥ |
ōṁ viśr̥ṅkhalāyai namaḥ |
ōṁ viviktasthāyai namaḥ |
ōṁ vīramātrē namaḥ |
ōṁ viyatprasuvē namaḥ |
ōṁ mukundāyai namaḥ |
ōṁ muktinilayāyai namaḥ |
ōṁ mūlavigraharūpiṇyai namaḥ | 840

ōṁ bhāvajñāyai namaḥ |
ōṁ bhavarōgaghnyai namaḥ |
ōṁ bhavacakrapravartinyai namaḥ |
ōṁ chandaḥsārāyai namaḥ |
ōṁ śāstrasārāyai namaḥ |
ōṁ mantrasārāyai namaḥ |
ōṁ talōdaryai namaḥ |
ōṁ udārakīrtayē namaḥ |
ōṁ uddāmavaibhavāyai namaḥ |
ōṁ varṇarūpiṇyai namaḥ | 850
ōṁ janmamr̥tyujarātaptajanaviśrāntidāyinyai namaḥ |
ōṁ sarvōpaniṣadudghuṣṭāyai namaḥ |
ōṁ śāntyatītakalātmikāyai namaḥ |
ōṁ gambhīrāyai namaḥ |
ōṁ gaganāntaḥsthāyai namaḥ |
ōṁ garvitāyai namaḥ |
ōṁ gānalōlupāyai namaḥ |
ōṁ kalpanārahitāyai namaḥ |
ōṁ kāṣṭhāyai namaḥ |
ōṁ akāntāyai namaḥ | 860
ōṁ kāntārdhavigrahāyai namaḥ |
ōṁ kāryakāraṇanirmuktāyai namaḥ |
ōṁ kāmakēlitaraṅgitāyai namaḥ |
ōṁ kanatkanakatāṭaṅkāyai namaḥ |
ōṁ līlāvigrahadhāriṇyai namaḥ |
ōṁ ajāyai namaḥ |
ōṁ kṣayavinirmuktāyai namaḥ |
ōṁ mugdhāyai namaḥ |
ōṁ kṣipraprasādinyai namaḥ |
ōṁ antarmukhasamārādhyāyai namaḥ | 870

ōṁ bahirmukhasudurlabhāyai namaḥ |
ōṁ trayyai namaḥ |
ōṁ trivarganilayāyai namaḥ |
ōṁ tristhāyai namaḥ |
ōṁ tripuramālinyai namaḥ |
ōṁ nirāmayāyai namaḥ |
ōṁ nirālambāyai namaḥ |
ōṁ svātmārāmāyai namaḥ |
ōṁ sudhāsr̥tyai namaḥ |
ōṁ saṁsārapaṅkanirmagnasamuddharaṇapaṇḍitāyai namaḥ | 880
ōṁ yajñapriyāyai namaḥ |
ōṁ yajñakartryai namaḥ |
ōṁ yajamānasvarūpiṇyai namaḥ |
ōṁ dharmādhārāyai namaḥ |
ōṁ dhanādhyakṣāyai namaḥ |
ōṁ dhanadhānyavivardhinyai namaḥ |
ōṁ viprapriyāyai namaḥ |
ōṁ viprarūpāyai namaḥ |
ōṁ viśvabhramaṇakāriṇyai namaḥ |
ōṁ viśvagrāsāyai namaḥ | 890
ōṁ vidrumābhāyai namaḥ |
ōṁ vaiṣṇavyai namaḥ |
ōṁ viṣṇurūpiṇyai namaḥ |
ōṁ ayōnayē namaḥ
ōṁ yōninilayāyai namaḥ |
ōṁ kūṭasthāyai namaḥ |
ōṁ kularūpiṇyai namaḥ |
ōṁ vīragōṣṭhīpriyāyai namaḥ |
ōṁ vīrāyai namaḥ |
ōṁ naiṣkarmyāyai namaḥ | 900

ōṁ nādarūpiṇyai namaḥ |
ōṁ vijñānakalanāyai namaḥ |
ōṁ kalyāyai namaḥ |
ōṁ vidagdhāyai namaḥ |
ōṁ baindavāsanāyai namaḥ |
ōṁ tattvādhikāyai namaḥ |
ōṁ tattvamayyai namaḥ |
ōṁ tattvamarthasvarūpiṇyai namaḥ |
ōṁ sāmagānapriyāyai namaḥ |
ōṁ saumyāyai namaḥ | 910
ōṁ sadāśivakuṭumbinyai namaḥ |
ōṁ savyāpasavyamārgasthāyai namaḥ |
ōṁ sarvāpadvinivāriṇyai namaḥ |
ōṁ svasthāyai namaḥ |
ōṁ svabhāvamadhurāyai namaḥ |
ōṁ dhīrāyai namaḥ |
ōṁ dhīrasamarcitāyai namaḥ |
ōṁ caitanyārghyasamārādhyāyai namaḥ |
ōṁ caitanyakusumapriyāyai namaḥ |
ōṁ sadōditāyai namaḥ | 920
ōṁ sadātuṣṭāyai namaḥ |
ōṁ taruṇādityapāṭalāyai namaḥ |
ōṁ dakṣiṇādakṣiṇārādhyāyai namaḥ |
ōṁ darasmēramukhāmbujāyai namaḥ |
ōṁ kaulinīkēvalāyai namaḥ |
ōṁ anarghyakaivalyapadadāyinyai namaḥ |
ōṁ stōtrapriyāyai namaḥ |
ōṁ stutimatyai namaḥ |
ōṁ śrutisaṁstutavaibhavāyai namaḥ |
ōṁ manasvinyai namaḥ | 930

ōṁ mānavatyai namaḥ |
ōṁ mahēśyai namaḥ |
ōṁ maṅgalākr̥tyē namaḥ |
ōṁ viśvamātrē namaḥ |
ōṁ jagaddhātryai namaḥ |
ōṁ viśālākṣyai namaḥ |
ōṁ virāgiṇyai namaḥ |
ōṁ pragalbhāyai namaḥ |
ōṁ paramōdārāyai namaḥ |
ōṁ parāmōdāyai namaḥ | 940
ōṁ manōmayyai namaḥ |
ōṁ vyōmakēśyai namaḥ |
ōṁ vimānasthāyai namaḥ |
ōṁ vajriṇyai namaḥ |
ōṁ vāmakēśvaryai namaḥ |
ōṁ pañcayajñapriyāyai namaḥ |
ōṁ pañcaprētamañcādhiśāyinyai namaḥ |
ōṁ pañcamyai namaḥ |
ōṁ pañcabhūtēśyai namaḥ |
ōṁ pañcasaṅkhyōpacāriṇyai namaḥ | 950
ōṁ śāśvatyai namaḥ |
ōṁ śāśvataiśvaryāyai namaḥ |
ōṁ śarmadāyai namaḥ |
ōṁ śambhumōhinyai namaḥ |
ōṁ dharāyai namaḥ |
ōṁ dharasutāyai namaḥ |
ōṁ dhanyāyai namaḥ |
ōṁ dharmiṇyai namaḥ |
ōṁ dharmavardhinyai namaḥ |
ōṁ lōkātītāyai namaḥ | 960

ōṁ guṇātītāyai namaḥ |
ōṁ sarvātītāyai namaḥ |
ōṁ śāmātmikāyai namaḥ |
ōṁ bandhūkakusumaprakhyāyai namaḥ |
ōṁ bālāyai namaḥ |
ōṁ līlāvinōdinyai namaḥ |
ōṁ sumaṅgalyai namaḥ |
ōṁ sukhakaryai namaḥ |
ōṁ suvēṣāḍhyāyai namaḥ |
ōṁ suvāsinyai namaḥ | 970
ōṁ suvāsinyarcanaprītāyai namaḥ |
ōṁ āśōbhanāyai namaḥ |
ōṁ śuddhamānasāyai namaḥ |
ōṁ bindutarpaṇasantuṣṭāyai namaḥ |
ōṁ pūrvajāyai namaḥ |
ōṁ tripurāmbikāyai namaḥ |
ōṁ daśamudrāsamārādhyāyai namaḥ |
ōṁ tripurāśrīvaśaṅkaryai namaḥ |
ōṁ jñānamudrāyai namaḥ |
ōṁ jñānagamyāyai namaḥ | 980
ōṁ jñānajñēyasvarūpiṇyai namaḥ |
ōṁ yōnimudrāyai namaḥ |
ōṁ trikhaṇḍēśyai namaḥ |
ōṁ triguṇāyai namaḥ |
ōṁ ambāyai namaḥ |
ōṁ trikōṇagāyai namaḥ |
ōṁ anaghāyai namaḥ |
ōṁ adbhutacāritrāyai namaḥ |
ōṁ vāñchitārthapradāyinyai namaḥ |
ōṁ abhyāsātiśayajñātāyai namaḥ | 990
ōṁ ṣaḍadhvātītarūpiṇyai namaḥ |
ōṁ avyājakaruṇāmūrtayē namaḥ |
ōṁ ajñānadhvāntadīpikāyai namaḥ |
ōṁ ābālagōpaviditāyai namaḥ |
ōṁ sarvānullaṅghyaśāsanāyai namaḥ |
ōṁ śrīcakrarājanilayāyai namaḥ |
ōṁ śrīmattripurasundaryai namaḥ |
ōṁ śrīśivāyai namaḥ |
ōṁ śivaśaktyaikyarūpiṇyai namaḥ |
ōṁ lalitāmbikāyai namaḥ | 1000


See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī lalitā stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed