Sri Saraswathi Dvadasanama Stotram – śrī sarasvatī dvādaśanāma stōtram


sarasvatī tvayaṁ dr̥ṣṭyā vīṇāpustakadhāriṇī |
haṁsavāha samāyuktā vidyādānakarī mama || 1 ||

prathamaṁ bhāratī nāmā dvitīyaṁ ca sarasvatī |
tr̥tīyaṁ śāradādēvī caturthaṁ haṁsavāhanā || 2 ||

pañcamaṁ jagatīkhyātaṁ ṣaṣṭhaṁ vāgīśvarī tathā |
kaumārī saptamaṁ prōktamaṣṭamaṁ brahmacāriṇī || 3 ||

navamaṁ buddhidhātrī ca daśamaṁ varadāyinī |
ēkādaśaṁ kṣudraghaṇṭā dvādaśaṁ bhuvanēśvarī || 4 ||

brāhmī dvādaśa nāmāni trisandhyaṁ yaḥ paṭhēnnaraḥ |
sarvasiddhikarī tasya prasannā paramēśvarī |
sā mē vasatu jihvāgrē brahmarūpā sarasvatī || 5 ||


See more śrī sarasvatī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

5 thoughts on “Sri Saraswathi Dvadasanama Stotram – śrī sarasvatī dvādaśanāma stōtram

Leave a Reply

error: Not allowed