Sri Annapurna Ashtottara Shatanamavali – śrī annapūrṇā aṣṭōttara śatanāmāvaliḥ


ōṁ annapūrṇāyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ bhīmāyai namaḥ |
ōṁ puṣṭyai namaḥ |
ōṁ sarasvatyai namaḥ |
ōṁ sarvajñāyai namaḥ |
ōṁ pārvatyai namaḥ |
ōṁ durgāyai namaḥ | 9

ōṁ śarvāṇyai namaḥ |
ōṁ śivavallabhāyai namaḥ |
ōṁ vēdavēdyāyai namaḥ |
ōṁ mahāvidyāyai namaḥ |
ōṁ vidyādātrai namaḥ |
ōṁ viśāradāyai namaḥ |
ōṁ kumāryai namaḥ |
ōṁ tripurāyai namaḥ |
ōṁ bālāyai namaḥ | 18

ōṁ lakṣmyai namaḥ |
ōṁ śriyai namaḥ |
ōṁ bhayahāriṇyai namaḥ |
ōṁ bhavānyai namaḥ |
ōṁ viṣṇujananyai namaḥ |
ōṁ brahmādijananyai namaḥ |
ōṁ gaṇēśajananyai namaḥ |
ōṁ śaktyai namaḥ |
ōṁ kumārajananyai namaḥ | 27

ōṁ śubhāyai namaḥ |
ōṁ bhōgapradāyai namaḥ |
ōṁ bhagavatyai namaḥ |
ōṁ bhaktābhīṣṭapradāyinyai namaḥ |
ōṁ bhavarōgaharāyai namaḥ |
ōṁ bhavyāyai namaḥ |
ōṁ śubhrāyai namaḥ |
ōṁ paramamaṅgalāyai namaḥ |
ōṁ bhavānyai namaḥ | 36

ōṁ cañcalāyai namaḥ |
ōṁ gauryai namaḥ |
ōṁ cārucandrakalādharāyai namaḥ |
ōṁ viśālākṣyai namaḥ |
ōṁ viśvamātrē namaḥ |
ōṁ viśvavandyāyai namaḥ |
ōṁ vilāsinyai namaḥ |
ōṁ āryāyai namaḥ |
ōṁ kalyāṇanilāyāyai namaḥ | 45

ōṁ rudrāṇyai namaḥ |
ōṁ kamalāsanāyai namaḥ |
ōṁ śubhapradāyai namaḥ |
ōṁ śubhāyai namaḥ |
ōṁ anantāyai namaḥ |
ōṁ vr̥ttapīnapayōdharāyai namaḥ |
ōṁ ambāyai namaḥ |
ōṁ saṁhāramathanyai namaḥ |
ōṁ mr̥ḍānyai namaḥ | 54

ōṁ sarvamaṅgalāyai namaḥ |
ōṁ viṣṇusaṁsēvitāyai namaḥ |
ōṁ siddhāyai namaḥ |
ōṁ brahmāṇyai namaḥ |
ōṁ surasēvitāyai namaḥ |
ōṁ paramānandadāyai namaḥ |
ōṁ śāntyai namaḥ |
ōṁ paramānandarūpiṇyai namaḥ |
ōṁ paramānandajananyai namaḥ | 63

ōṁ parāyai namaḥ |
ōṁ ānandapradāyinyai namaḥ |
ōṁ parōpakāraniratāyai namaḥ |
ōṁ paramāyai namaḥ |
ōṁ bhaktavatsalāyai namaḥ |
ōṁ pūrṇacandrābhavadanāyai namaḥ |
ōṁ pūrṇacandranibhāṁśukāyai namaḥ |
ōṁ śubhalakṣaṇasampannāyai namaḥ |
ōṁ śubhānandaguṇārṇavāyai namaḥ | 72

ōṁ śubhasaubhāgyanilayāyai namaḥ |
ōṁ śubhadāyai namaḥ |
ōṁ ratipriyāyai namaḥ |
ōṁ caṇḍikāyai namaḥ |
ōṁ caṇḍamathanyai namaḥ |
ōṁ caṇḍadarpanivāriṇyai namaḥ |
ōṁ mārtāṇḍanayanāyai namaḥ |
ōṁ sādhvyai namaḥ |
ōṁ candrāgninayanāyai namaḥ | 81

ōṁ satyai namaḥ |
ōṁ puṇḍarīkaharāyai namaḥ |
ōṁ pūrṇāyai namaḥ |
ōṁ puṇyadāyai namaḥ |
ōṁ puṇyarūpiṇyai namaḥ |
ōṁ māyātītāyai namaḥ |
ōṁ śrēṣṭhamāyāyai namaḥ |
ōṁ śrēṣṭhadharmātmavanditāyai namaḥ |
ōṁ asr̥ṣṭyai namaḥ | 90

ōṁ saṅgarahitāyai namaḥ |
ōṁ sr̥ṣṭihētavē namaḥ |
ōṁ kapardinyai namaḥ |
ōṁ vr̥ṣārūḍhāyai namaḥ |
ōṁ śūlahastāyai namaḥ |
ōṁ sthitisaṁhārakāriṇyai namaḥ |
ōṁ mandasmitāyai namaḥ |
ōṁ skandamātrē namaḥ |
ōṁ śuddhacittāyai namaḥ | 99

ōṁ munistutāyai namaḥ |
ōṁ mahābhagavatyai namaḥ |
ōṁ dakṣāyai namaḥ |
ōṁ dakṣādhvaravināśinyai namaḥ |
ōṁ sarvārthadātryai namaḥ |
ōṁ sāvitryai namaḥ |
ōṁ sadāśivakuṭumbinyai namaḥ |
ōṁ nityasundarasarvāṅgyai namaḥ |
ōṁ saccidānandalakṣaṇāyai namaḥ | 108


See more dēvī stōtrāṇi for chanting. See more nāmāvalyaḥ for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed