stōtranidhi → śrīmadbhagavadgītā → caturthō:'dhyāyaḥ - jñānayōgaḥ śrībhagavānuvāca | imaṁ vivasvatē yōgaṁ prōktavānahamavyayam | vivasvān manavē prāha...
stōtranidhi → śrīmadbhagavadgītā → tr̥tīyō:'dhyāyaḥ - karmayōgaḥ arjuna uvāca | jyāyasī cēt karmaṇastē matā buddhirjanārdana | tat kiṁ karmaṇi ghōrē māṁ...
stōtranidhi → śrīmadbhagavadgītā → dvitīyō:'dhyāyaḥ - sāṅkhyayōgaḥ sañjaya uvāca | taṁ tathā kr̥payāviṣṭamaśrupūrṇākulēkṣaṇam | viṣīdantamidaṁ...
stōtranidhi → śrīmadbhagavadgītā → prathamō:'dhyāyaḥ - arjunaviṣādayōgaḥ dhr̥tarāṣṭra uvāca | dharmakṣētrē kurukṣētrē samavētā yuyutsavaḥ | māmakāḥ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa aṣṭōttara śatanāmavaliḥ ōṁ śrī kr̥ṣṇāya namaḥ | ōṁ kamalānāthāya namaḥ | ōṁ vāsudēvāya...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī gōpāla stōtram (nārada kr̥tam) śrīnārada uvāca | navīnanīradaśyāmaṁ nīlēndīvaralōcanam | vallavīnandanaṁ vandē...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (vasudēva kr̥taṁ) tvāmatīndriyamavyaktamakṣaraṁ nirguṇaṁ vibhum | dhyānāsādhyaṁ ca sarvēṣāṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (nārada kr̥tam) vandē navaghanaśyāmaṁ pītakauśēyavāsasam | sānandaṁ sundaraṁ śuddhaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (bāla kr̥taṁ) bālā ūcuḥ | yathā saṁrakṣitaṁ brahman sarvāpatsvēva naḥ kulam | tathā rakṣāṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stavarājaḥ (nārada kr̥tam) prasīda bhagavan mahyamajñānātkuṇṭhitātmanē | tavāṅghripaṅkajarajōrāgiṇīṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī gōpāla (kr̥ṣṇa) dvādaśanāma stōtram śr̥ṇudhvaṁ munayaḥ sarvē gōpālasya mahātmanaḥ | anantasyāpramēyasya...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → dāmōdarāṣṭakaṁ namāmīśvaraṁ saccidānandarūpaṁ lasatkuṇḍalaṁ gōkulē bhrājamānam |...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → bhagavanmānasapūjā hr̥dambhōjē kr̥ṣṇaḥ sajalajaladaśyāmalatanuḥ sarōjākṣaḥ sragvī mukuṭakaṭakādyābharaṇavān |...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇāṣṭakam 1 vasudēvasutaṁ dēvaṁ kaṁsacāṇūramardanam | dēvakīparamānandaṁ kr̥ṣṇaṁ vandē jagadgurum || 1...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī bālamukundāṣṭakam karāravindēna padāravindaṁ mukhāravindē vinivēśayantam | vaṭasya patrasya puṭē śayānaṁ bālaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → madhurāṣṭakam adharaṁ madhuraṁ vadanaṁ madhuraṁ nayanaṁ madhuraṁ hasitaṁ madhuram | hr̥dayaṁ madhuraṁ gamanaṁ madhuraṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa aṣṭōttaraśatanāma stōtram śrīkr̥ṣṇaḥ kamalānāthō vāsudēvaḥ sanātanaḥ | vasudēvātmajaḥ puṇyō...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī pāṇḍuraṅgāṣṭakam mahāyōgapīṭhē taṭē bhīmarathyā varaṁ puṇḍarīkāya dātuṁ munīndraiḥ | samāgatya...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī gōvindāṣṭakam satyaṁ jñānamanantaṁ nityamanākāśaṁ paramākāśaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇāṣṭakam 2 śriyāśliṣṭō viṣṇuḥ sthiracaragururvēdaviṣayō dhiyāṁ sākṣī śuddhō...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī acyutāṣṭakam acyutaṁ kēśavaṁ rāmanārāyaṇaṁ kr̥ṣṇadāmōdaraṁ vāsudēvaṁ harim | śrīdharaṁ mādhavaṁ...