stōtranidhi → śrī guru stōtrāṇi → sapta cirañjīvi stōtram aśvatthāmā balirvyāsō hanumāṁśca vibhīṣaṇaḥ | kr̥paḥ paraśurāmaśca saptaitē cirañjīvinaḥ ||...
stōtranidhi → śrī dattātrēya stōtrāṇi → śrī dattātrēya kavacam śrīpādaḥ pātu mē pādau ūrū siddhāsanasthitaḥ | pāyāddigambarō guhyaṁ nr̥hariḥ pātu mē kaṭim ||...
stōtranidhi → śrī guru stōtrāṇi → āmnāya stōtram caturdikṣu prasiddhāsu prasiddhyarthaṁ svanāmataḥ | caturōtha maṭhān kr̥tvā śiṣyānsaṁsthāpayadvibhuḥ || 1 ||...
stōtranidhi → śrī guru stōtrāṇi → śrīmacchaṅkarācārya stutyaṣṭakam (śrīmacchaṅkarabhagavaccaraṇa stutyaṣṭakam) śrutīnāmā krīḍaḥ prathitaparahaṁsō citagati-...
stōtranidhi → śrī guru stōtrāṇi → śrī vidyāraṇyāṣṭōttaraśatanāmāvalī ōṁ vidyāraṇyamahāyōginē namaḥ | ōṁ mahāvidyāprakāśakāya namaḥ | ōṁ...
stōtranidhi → śrī guru stōtrāṇi → śrī vidyāraṇyāṣṭōttaraśatanāma stōtram vidyāraṇyamahāyōgī mahāvidyāprakāśakaḥ | śrīvidyānagarōddhartā...
stōtranidhi → śrī guru stōtrāṇi → śrī jagadguru stutiḥ yaśśiṣya hr̥ttāpa davāgnibhayanivāriṇē mahāmēghaḥ yaśśiṣya rōgārti mahāhiviṣavināśanē suparṇātmā |...
stōtranidhi → śrī guru stōtrāṇi → pādukāṣṭakam śrīsamañcitamavyayaṁ paramaprakāśamagōcaraṁ bhēdavarjitamapramēyamanantamujhjhitakalmaṣam | nirmalaṁ...
stōtranidhi → śrī guru stōtrāṇi → śrī gurugītā tr̥tīyō:'dhyāyaḥ atha tr̥tīyō:'dhyāyaḥ || atha kāmyajapasthānaṁ kathayāmi varānanē | sāgarāntē sarittīrē tīrthē...
stōtranidhi → śrī guru stōtrāṇi → śrī gurugītā dvitīyō:'dhyāyaḥ dvitīyō:'dhyāyaḥ || dhyānam śruṇu mahādēvi sarvānandapradāyakam | sarvasaukhyakaraṁ caiva...
stōtranidhi → śrī guru stōtrāṇi → śrī gurugītā prathamō:'dhyāyaḥ śrīgurubhyō namaḥ | hariḥ ōṁ | dhyānam || haṁsābhyāṁ...
stōtranidhi → śrī dattātrēya stōtrāṇi → śrī datta stōtram (ghōra kaṣṭōddhāraṇa stōtram) śrīpāda śrīvallabha tvaṁ sadaiva śrīdattāsmānpāhi dēvādhidēva |...
stōtranidhi → śrī dattātrēya stōtrāṇi → siddhamaṅgala stōtram śrīmadananta śrīvibhūṣita appalalakṣmīnarasiṁharājā jaya vijayībhava digvijayībhava śrīmadakhaṇḍa...
stōtranidhi → śrī guru stōtrāṇi → śrī vēdavyāsa aṣṭōttaraśatanāma stōtram 1 vyāsaṁ viṣṇusvarūpaṁ kalimalatamasaḥ prōdyadādityadīptiṁ vāsiṣṭhaṁ...
stōtranidhi → śrī guru stōtrāṇi → saptarṣi smaraṇam kaśyapō:'trirbharadvājō viśvāmitrō:'tha gautamaḥ | jamadagnirvasiṣṭhaśca saptaitē r̥ṣayaḥ smr̥tāḥ | ōṁ...
stōtranidhi → śrī guru stōtrāṇi → śrī vēdavyāsa aṣṭōtaraśatanāmāvaliḥ 1 ōṁ vēdavyāsāya namaḥ | ōṁ viṣṇurūpāya namaḥ | ōṁ pārāśaryāya namaḥ | ōṁ...
stōtranidhi → śrī guru stōtrāṇi → śrī vēdavyāsāṣṭakam kalimalāstavivēkadivākaraṁ samavalōkya tamōvalitaṁ janam | karuṇayā bhuvi darśitavigrahaṁ munivaraṁ...
stōtranidhi → śrī guru stōtrāṇi → śukāṣṭakam bhēdābhēdau sapadigalitau puṇyapāpē viśīrṇē māyāmōhau kṣayamadhigatau naṣṭasandēhavr̥ttī | śabdātītaṁ...
stōtranidhi → śrī dattātrēya stōtrāṇi → śrī dattāṣṭakaṁ 1 gurumūrtiṁ cidākāśaṁ saccidānandavigraham | nirvikalpaṁ nirābādhaṁ dattamānandamāśrayē || 1 ||...
stōtranidhi → śrī guru stōtrāṇi → dhāṭī pañcakam pādukē yatirājasya kathayanti yadākhyayā | tasya dāśarathēḥ pādau śirasā dhārayāmyaham ||...
stōtranidhi → śrī guru stōtrāṇi → śrī rāmānujāṣṭakam rāmānujāya munayē nama ukti mātraṁ kāmāturō:'pi kumatiḥ kalayannabhīkṣam | yāmāmananti yamināṁ...
stōtranidhi → śrī guru stōtrāṇi → yatirājavimśati yaḥ stutiṁ yatipatiprasādanīṁ vyājahāra yatirājavimśatim | taṁ prapanna janacātakāmbudaṁ nōm̐i...
stōtranidhi → navagraha stōtrāṇi → navagraha pīḍāhara stōtram grahāṇāmādirādityō lōkarakṣaṇakārakaḥ | viṣamasthānasambhūtāṁ pīḍāṁ haratu mē raviḥ || 1 ||...
stōtranidhi → śrī dattātrēya stōtrāṇi → śrī datta stavam dattātrēyaṁ mahātmānaṁ varadaṁ bhaktavatsalam | prapannārtiharaṁ vandē smartr̥gāmī sa nō:'vatu || 1 ||...