stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa hr̥dayam śiva uvāca | gaṇēśahr̥dayaṁ vakṣyē sarvasiddhipradāyakam | sādhakāya mahābhāgāḥ śīghrēṇa...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī lambōdara stōtram (krōdhāsura kr̥tam) krōdhāsura uvāca | lambōdara namastubhyaṁ śāntiyōgasvarūpiṇē | sarvaśāntipradātrē...
stōtranidhi → śrī gaṇēśa stōtrāṇi → cintāmaṇi ṣaṭpadī dviradavadana viṣamarada varada jayēśāna śāntavarasadana | sadanavasādana dayayā kuru sādanamantarāyasya || 1...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa nāmāṣṭakam śrīviṣṇuruvāca | gaṇēśamēkadantaṁ ca hērambaṁ vighnanāyakam | lambōdaraṁ śūrpakarṇaṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa mūlamantrapadamālā stōtram ōmityētadajasya kaṇṭhavivaraṁ bhitvā bahirnirgataṁ cōmityēva samastakarma r̥ṣibhiḥ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī varadagaṇēśa aṣṭōttaraśatanāma stōtram gaṇēśō vighnarājaśca vighnahartā gaṇādhipaḥ | lambōdarō vakratuṇḍō...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa vajrapañjara stōtram dhyānam | trinētraṁ gajāsyaṁ caturbāhudhāraṁ paraśvādiśastrairyutaṁ bhālacandram |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → puṣṭipati stōtram (dēvarṣi kr̥tam) dēvarṣaya ūcuḥ | jaya dēva gaṇādhīśa jaya vighnaharāvyaya | jaya puṣṭipatē...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī ḍhuṇḍhirāja bhujaṅga prayāta stōtram umāṅgōdbhavaṁ dantivaktraṁ gaṇēśaṁ bhujākaṅkaṇaiḥ śōbhinaṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → saṅkaṭanāśana gaṇēśa stōtram (dēva kr̥tam) namō namastē paramārtharūpa namō namastē:'khilakāraṇāya | namō...
stōtranidhi → śrī gaṇēśa stōtrāṇi → saṁsāramōhana gaṇēśa kavacam śrīviṣṇuruvāca | saṁsāramōhanasyāsya kavacasya prajāpatiḥ | r̥ṣiśchandaśca br̥hatī dēvō...
stōtranidhi → śrī gaṇēśa stōtrāṇi → trailōkyamōhana gaṇapati kavacam namastasmai gaṇēśāya sarvavighnavināśinē | kāryārambhēṣu sarvēṣu pūjyatē yaḥ surairapi || 1...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gajānana stōtram (dēvarṣi kr̥tam) dēvarṣaya ūcuḥ | vidēharūpaṁ bhavabandhahāraṁ sadā svaniṣṭhaṁ svasukhapradaṁ tam...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa hr̥daya kavacam namastasmai gaṇēśāya sarvavighnavināśinē | kāryārambhēṣu sarvēṣu pūjitō yaḥ surairapi || 1 ||...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī mahāgaṇapati mantravigraha kavacam ōṁ asya śrīmahāgaṇapati mantravigraha kavacasya | śrīśiva r̥ṣiḥ | dēvīgāyatrī...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa kīlaka stōtram dakṣa uvāca | gaṇēśakīlakaṁ brahman vada sarvārthadāyakam | mantrādīnāṁ viśēṣēṇa...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśāṣṭakam (vyāsa kr̥tam) gaṇapatiparivāraṁ cārukēyūrahāraṁ giridharavarasāraṁ yōginīcakracāram |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → manōrathasiddhiprada gaṇēśa stōtram skanda uvāca | namastē yōgarūpāya samprajñānaśarīriṇē | asamprajñānamūrdhnē tē...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśāvatāra stōtram aṅgirasa uvāca | anantā avatārāśca gaṇēśasya mahātmanaḥ | na śakyatē kathāṁ vaktuṁ mayā...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇādhīśa stōtram (śivaśakti kr̥tam) śrīśaktiśivāvūcatuḥ | namastē gaṇanāthāya gaṇānāṁ patayē namaḥ |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa divyadurga stōtram śrīkr̥ṣṇa uvāca | vada śiva mahānātha pārvatīramaṇēśvara | daityasaṅgrāmavēlāyāṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → hēramba stōtram gauryuvāca | gajānana jñānavihārakāni- -nna māṁ ca jānāsi parāvamarṣām | gaṇēśa rakṣasva na cēccharīraṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → stōtrāṇi prathamō bālavighnēśō dvitīyastaruṇō bhavēt | tr̥tīyō bhaktavighnēśaścaturthō vīravighnapaḥ || 1 || pañcamaḥ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → pañcaślōki gaṇēśa purāṇam śrīvighnēśapurāṇasāramuditaṁ vyāsāya dhātrā purā tatkhaṇḍaṁ prathamaṁ...