āstāṁ tāvadiyaṁ prasūtisamayē durvāraśūlavyathā nairujyaṁ tanuśōṣaṇaṁ malamayī śayyā ca sāṁvatsarī | ēkasyāpi na garbhabhārabharaṇaklēśasya yasya kṣamaḥ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇapati stōtram - 3 (dāridryadahanam) suvarṇavarṇasundaraṁ sitaikadantabandhuraṁ gr̥hītapāśakāṅkuśaṁ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālikāṣṭakam dhyānam - galadraktamuṇḍāvalīkaṇṭhamālā mahāghōrarāvā sudaṁṣṭrā karālā | vivastrā...
stōtranidhi → śrī dattātrēya stōtrāṇi → śrī dattātrēya sahasranāma stōtram 2 kadācicchaṅkarācāryaścintayitvā divākaram | kiṁ sādhitaṁ mayā lōkē pūjayā...
stōtranidhi → śrī dattātrēya stōtrāṇi → śrī dattāṣṭakam 2 ādau brahmamunīśvaraṁ hariharaṁ sattvaṁ rajastāmasaṁ brahmāṇḍaṁ ca trilōkapāvanakaraṁ...
stōtranidhi → dēvī stōtrāṇi → śrī śākambharī pañcakam śrīvallabhasōdarī śritajanaściddāyinī śrīmatī śrīkaṇṭhārdhaśarīragā śrutilasanmāṇikyatāṭaṅkakā |...
stōtranidhi → śrī śiva stōtrāṇi → śivapadamaṇimālā śivēti dvauvarṇau parapada nayaddhaṁsa garutau taṭau saṁsārābdhērnijaviṣaya bōdhāṅkura dalē |...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurasundarī vēdapāda stavaḥ vēdapādastavaṁ vakṣyē dēvyāḥ priyacikīrṣayā | yathāmati matiṁ dēvastannō dantiḥ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurasundarī mānasapūjā stōtram mama na bhajanaśaktiḥ pādayōstē na bhakti- -rna ca viṣayaviraktirdhyānayōgē na saktiḥ |...
stōtranidhi → dēvī stōtrāṇi → dēvī catuḥṣaṣṭyupacārapūjā stōtram uṣasi māgadhamaṅgalagāyanai- -rjhaṭiti jāgr̥hi jāgr̥hi jāgr̥hi |...
stōtranidhi → śrī subrahmaṇya stōtrāṇi → śrī ṣaṇmukha stōtram nāradādidēvayōgibr̥ndahr̥nnikētanaṁ barhivaryavāhaminduśēkharēṣṭanandanam |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → vakratuṇḍa stōtram ōṁ ōṁ ōṁkārarūpaṁ himakara ruciraṁ yatsvarūpaṁ turīyaṁ traiguṇyātītalīlaṁ kalayati manasā...
stōtranidhi → śrī guru stōtrāṇi → śrī śaṅkarabhagavatpādācārya stutiḥ mudā karēṇa pustakaṁ dadhānamīśarūpiṇaṁ tathā:'parēṇa mudrikāṁ namattamōvināśinīm |...
stōtranidhi → daśamahāvidyā stōtrāṇi → pracaṇḍa caṇḍikā stavarājaḥ (śrī chinnamastā stōtram) ānandayitri paramēśvari vēdagarbhē mātaḥ...
stōtranidhi → śrī śiva stōtrāṇi → śrī śivāṣṭakam 3 (śaṅkarācārya kr̥tam) tasmai namaḥ paramakāraṇakāraṇāya dīptōjjvalajjvalitapiṅgalalōcanāya |...
stōtranidhi → śrī dattātrēya stōtrāṇi → śrī dattātrēya aṣṭacakrabīja stōtram mūlādhārē vārijapatrē caturasraṁ vaṁ śaṁ ṣaṁ saṁ varṇaviśālaiḥ...
stōtranidhi → śrī guru stōtrāṇi → śrī śaṅkarācārya stavaḥ (śrīśaṅkarācāryavaryaṁ) śrīśaṅkarācāryavaryaṁ sarvalōkaikavandyaṁ bhajē dēśikēndram |...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇāṣṭakam 4 bhajē vrajaikamaṇḍanaṁ samastapāpakhaṇḍanaṁ svabhaktacittarañjanaṁ sadaiva nandanandanam |...
stōtranidhi → vividha stōtrāṇi → brahmajñānāvalīmālā sakr̥cchravaṇamātrēṇa brahmajñānaṁ yatō bhavēt | brahmajñānāvalīmālā sarvēṣāṁ mōkṣasiddhayē || 1 ||...
stōtranidhi → śrī guru stōtrāṇi → śrīmacchaṅkarācārya stutyaṣṭakam (śrīmacchaṅkarabhagavaccaraṇa stutyaṣṭakam) śrutīnāmā krīḍaḥ prathitaparahaṁsō citagati-...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī acyutāṣṭakam 2 acyutācyuta harē paramātman rāma kr̥ṣṇa puruṣōttama viṣṇō | vāsudēva bhagavannaniruddha śrīpatē...
stōtranidhi → śrī viṣṇu stōtrāṇi → vākyavr̥ttiḥ sargasthitipralayahētumacintyaśaktiṁ viśvēśvaraṁ viditaviśvamanantamūrtim | nirmuktabandhanamapārasukhāmburāśiṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī hari stutiḥ (harimīḍē stōtram) stōṣyē bhaktyā viṣṇumanādiṁ jagadādiṁ yasminnētatsaṁsr̥ticakraṁ bhramatīttham |...
stōtranidhi → śrī guru stōtrāṇi → śrī ādiśaṅkarācārya aṣṭōttaraśata nāmāvaliḥ ōṁ śrīśaṅkarācāryavaryāya namaḥ | ōṁ brahmānandapradāyakāya namaḥ |...
Posts navigation